कष् - कषँ - हिंसार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
कषति
चकाष
कषिता
कषिष्यति
कषतात् / कषताद् / कषतु
अकषत् / अकषद्
कषेत् / कषेद्
कष्यात् / कष्याद्
अकाषीत् / अकाषीद् / अकषीत् / अकषीद्
अकषिष्यत् / अकषिष्यद्
प्रथम  द्विवचनम्
कषतः
चकषतुः
कषितारौ
कषिष्यतः
कषताम्
अकषताम्
कषेताम्
कष्यास्ताम्
अकाषिष्टाम् / अकषिष्टाम्
अकषिष्यताम्
प्रथम  बहुवचनम्
कषन्ति
चकषुः
कषितारः
कषिष्यन्ति
कषन्तु
अकषन्
कषेयुः
कष्यासुः
अकाषिषुः / अकषिषुः
अकषिष्यन्
मध्यम  एकवचनम्
कषसि
चकषिथ
कषितासि
कषिष्यसि
कषतात् / कषताद् / कष
अकषः
कषेः
कष्याः
अकाषीः / अकषीः
अकषिष्यः
मध्यम  द्विवचनम्
कषथः
चकषथुः
कषितास्थः
कषिष्यथः
कषतम्
अकषतम्
कषेतम्
कष्यास्तम्
अकाषिष्टम् / अकषिष्टम्
अकषिष्यतम्
मध्यम  बहुवचनम्
कषथ
चकष
कषितास्थ
कषिष्यथ
कषत
अकषत
कषेत
कष्यास्त
अकाषिष्ट / अकषिष्ट
अकषिष्यत
उत्तम  एकवचनम्
कषामि
चकष / चकाष
कषितास्मि
कषिष्यामि
कषाणि
अकषम्
कषेयम्
कष्यासम्
अकाषिषम् / अकषिषम्
अकषिष्यम्
उत्तम  द्विवचनम्
कषावः
चकषिव
कषितास्वः
कषिष्यावः
कषाव
अकषाव
कषेव
कष्यास्व
अकाषिष्व / अकषिष्व
अकषिष्याव
उत्तम  बहुवचनम्
कषामः
चकषिम
कषितास्मः
कषिष्यामः
कषाम
अकषाम
कषेम
कष्यास्म
अकाषिष्म / अकषिष्म
अकषिष्याम
प्रथम पुरुषः  एकवचनम्
कषतात् / कषताद् / कषतु
अकाषीत् / अकाषीद् / अकषीत् / अकषीद्
अकषिष्यत् / अकषिष्यद्
प्रथमा  द्विवचनम्
अकाषिष्टाम् / अकषिष्टाम्
प्रथमा  बहुवचनम्
अकाषिषुः / अकषिषुः
मध्यम पुरुषः  एकवचनम्
कषतात् / कषताद् / कष
मध्यम पुरुषः  द्विवचनम्
अकाषिष्टम् / अकषिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाषिष्ट / अकषिष्ट
उत्तम पुरुषः  एकवचनम्
अकाषिषम् / अकषिषम्
उत्तम पुरुषः  द्विवचनम्
अकाषिष्व / अकषिष्व
उत्तम पुरुषः  बहुवचनम्
अकाषिष्म / अकषिष्म