कश् - कशँ - गतिशासनयोः इत्यन्ये इत्यपि अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कष्टे
कश्यते
चकशे
चकशे
कशिता
कशिता
कशिष्यते
कशिष्यते
कष्टाम्
कश्यताम्
अकष्ट
अकश्यत
कशीत
कश्येत
कशिषीष्ट
कशिषीष्ट
अकशिष्ट
अकाशि
अकशिष्यत
अकशिष्यत
प्रथम  द्विवचनम्
कशाते
कश्येते
चकशाते
चकशाते
कशितारौ
कशितारौ
कशिष्येते
कशिष्येते
कशाताम्
कश्येताम्
अकशाताम्
अकश्येताम्
कशीयाताम्
कश्येयाताम्
कशिषीयास्ताम्
कशिषीयास्ताम्
अकशिषाताम्
अकशिषाताम्
अकशिष्येताम्
अकशिष्येताम्
प्रथम  बहुवचनम्
कशते
कश्यन्ते
चकशिरे
चकशिरे
कशितारः
कशितारः
कशिष्यन्ते
कशिष्यन्ते
कशताम्
कश्यन्ताम्
अकशत
अकश्यन्त
कशीरन्
कश्येरन्
कशिषीरन्
कशिषीरन्
अकशिषत
अकशिषत
अकशिष्यन्त
अकशिष्यन्त
मध्यम  एकवचनम्
कक्षे
कश्यसे
चकशिषे
चकशिषे
कशितासे
कशितासे
कशिष्यसे
कशिष्यसे
कक्ष्व
कश्यस्व
अकष्ठाः
अकश्यथाः
कशीथाः
कश्येथाः
कशिषीष्ठाः
कशिषीष्ठाः
अकशिष्ठाः
अकशिष्ठाः
अकशिष्यथाः
अकशिष्यथाः
मध्यम  द्विवचनम्
कशाथे
कश्येथे
चकशाथे
चकशाथे
कशितासाथे
कशितासाथे
कशिष्येथे
कशिष्येथे
कशाथाम्
कश्येथाम्
अकशाथाम्
अकश्येथाम्
कशीयाथाम्
कश्येयाथाम्
कशिषीयास्थाम्
कशिषीयास्थाम्
अकशिषाथाम्
अकशिषाथाम्
अकशिष्येथाम्
अकशिष्येथाम्
मध्यम  बहुवचनम्
कड्ढ्वे
कश्यध्वे
चकशिध्वे
चकशिध्वे
कशिताध्वे
कशिताध्वे
कशिष्यध्वे
कशिष्यध्वे
कड्ढ्वम्
कश्यध्वम्
अकड्ढ्वम्
अकश्यध्वम्
कशीध्वम्
कश्येध्वम्
कशिषीध्वम्
कशिषीध्वम्
अकशिढ्वम्
अकशिढ्वम्
अकशिष्यध्वम्
अकशिष्यध्वम्
उत्तम  एकवचनम्
कशे
कश्ये
चकशे
चकशे
कशिताहे
कशिताहे
कशिष्ये
कशिष्ये
कशै
कश्यै
अकशि
अकश्ये
कशीय
कश्येय
कशिषीय
कशिषीय
अकशिषि
अकशिषि
अकशिष्ये
अकशिष्ये
उत्तम  द्विवचनम्
कश्वहे
कश्यावहे
चकशिवहे
चकशिवहे
कशितास्वहे
कशितास्वहे
कशिष्यावहे
कशिष्यावहे
कशावहै
कश्यावहै
अकश्वहि
अकश्यावहि
कशीवहि
कश्येवहि
कशिषीवहि
कशिषीवहि
अकशिष्वहि
अकशिष्वहि
अकशिष्यावहि
अकशिष्यावहि
उत्तम  बहुवचनम्
कश्महे
कश्यामहे
चकशिमहे
चकशिमहे
कशितास्महे
कशितास्महे
कशिष्यामहे
कशिष्यामहे
कशामहै
कश्यामहै
अकश्महि
अकश्यामहि
कशीमहि
कश्येमहि
कशिषीमहि
कशिषीमहि
अकशिष्महि
अकशिष्महि
अकशिष्यामहि
अकशिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्