कर्व् - कर्वँ - दर्पे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
कर्वति
चकर्व
कर्विता
कर्विष्यति
कर्वतात् / कर्वताद् / कर्वतु
अकर्वत् / अकर्वद्
कर्वेत् / कर्वेद्
कर्व्यात् / कर्व्याद्
अकर्वीत् / अकर्वीद्
अकर्विष्यत् / अकर्विष्यद्
प्रथम  द्विवचनम्
कर्वतः
चकर्वतुः
कर्वितारौ
कर्विष्यतः
कर्वताम्
अकर्वताम्
कर्वेताम्
कर्व्यास्ताम्
अकर्विष्टाम्
अकर्विष्यताम्
प्रथम  बहुवचनम्
कर्वन्ति
चकर्वुः
कर्वितारः
कर्विष्यन्ति
कर्वन्तु
अकर्वन्
कर्वेयुः
कर्व्यासुः
अकर्विषुः
अकर्विष्यन्
मध्यम  एकवचनम्
कर्वसि
चकर्विथ
कर्वितासि
कर्विष्यसि
कर्वतात् / कर्वताद् / कर्व
अकर्वः
कर्वेः
कर्व्याः
अकर्वीः
अकर्विष्यः
मध्यम  द्विवचनम्
कर्वथः
चकर्वथुः
कर्वितास्थः
कर्विष्यथः
कर्वतम्
अकर्वतम्
कर्वेतम्
कर्व्यास्तम्
अकर्विष्टम्
अकर्विष्यतम्
मध्यम  बहुवचनम्
कर्वथ
चकर्व
कर्वितास्थ
कर्विष्यथ
कर्वत
अकर्वत
कर्वेत
कर्व्यास्त
अकर्विष्ट
अकर्विष्यत
उत्तम  एकवचनम्
कर्वामि
चकर्व
कर्वितास्मि
कर्विष्यामि
कर्वाणि
अकर्वम्
कर्वेयम्
कर्व्यासम्
अकर्विषम्
अकर्विष्यम्
उत्तम  द्विवचनम्
कर्वावः
चकर्विव
कर्वितास्वः
कर्विष्यावः
कर्वाव
अकर्वाव
कर्वेव
कर्व्यास्व
अकर्विष्व
अकर्विष्याव
उत्तम  बहुवचनम्
कर्वामः
चकर्विम
कर्वितास्मः
कर्विष्यामः
कर्वाम
अकर्वाम
कर्वेम
कर्व्यास्म
अकर्विष्म
अकर्विष्याम
प्रथम पुरुषः  एकवचनम्
कर्वतात् / कर्वताद् / कर्वतु
अकर्वत् / अकर्वद्
कर्व्यात् / कर्व्याद्
अकर्वीत् / अकर्वीद्
अकर्विष्यत् / अकर्विष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कर्वतात् / कर्वताद् / कर्व
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्