कर्ण् - कर्णँ - भेदने इति धात्वन्तरमित्यपरे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कर्णयति
कर्णयते
कर्ण्यते
कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयिता
कर्णयिता
कर्णिता / कर्णयिता
कर्णयिष्यति
कर्णयिष्यते
कर्णिष्यते / कर्णयिष्यते
कर्णयतात् / कर्णयताद् / कर्णयतु
कर्णयताम्
कर्ण्यताम्
अकर्णयत् / अकर्णयद्
अकर्णयत
अकर्ण्यत
कर्णयेत् / कर्णयेद्
कर्णयेत
कर्ण्येत
कर्ण्यात् / कर्ण्याद्
कर्णयिषीष्ट
कर्णिषीष्ट / कर्णयिषीष्ट
अचकर्णत् / अचकर्णद्
अचकर्णत
अकर्णि
अकर्णयिष्यत् / अकर्णयिष्यद्
अकर्णयिष्यत
अकर्णिष्यत / अकर्णयिष्यत
प्रथम  द्विवचनम्
कर्णयतः
कर्णयेते
कर्ण्येते
कर्णयाञ्चक्रतुः / कर्णयांचक्रतुः / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवाते / कर्णयांबभूवाते / कर्णयामासाते
कर्णयितारौ
कर्णयितारौ
कर्णितारौ / कर्णयितारौ
कर्णयिष्यतः
कर्णयिष्येते
कर्णिष्येते / कर्णयिष्येते
कर्णयताम्
कर्णयेताम्
कर्ण्येताम्
अकर्णयताम्
अकर्णयेताम्
अकर्ण्येताम्
कर्णयेताम्
कर्णयेयाताम्
कर्ण्येयाताम्
कर्ण्यास्ताम्
कर्णयिषीयास्ताम्
कर्णिषीयास्ताम् / कर्णयिषीयास्ताम्
अचकर्णताम्
अचकर्णेताम्
अकर्णिषाताम् / अकर्णयिषाताम्
अकर्णयिष्यताम्
अकर्णयिष्येताम्
अकर्णिष्येताम् / अकर्णयिष्येताम्
प्रथम  बहुवचनम्
कर्णयन्ति
कर्णयन्ते
कर्ण्यन्ते
कर्णयाञ्चक्रुः / कर्णयांचक्रुः / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूविरे / कर्णयांबभूविरे / कर्णयामासिरे
कर्णयितारः
कर्णयितारः
कर्णितारः / कर्णयितारः
कर्णयिष्यन्ति
कर्णयिष्यन्ते
कर्णिष्यन्ते / कर्णयिष्यन्ते
कर्णयन्तु
कर्णयन्ताम्
कर्ण्यन्ताम्
अकर्णयन्
अकर्णयन्त
अकर्ण्यन्त
कर्णयेयुः
कर्णयेरन्
कर्ण्येरन्
कर्ण्यासुः
कर्णयिषीरन्
कर्णिषीरन् / कर्णयिषीरन्
अचकर्णन्
अचकर्णन्त
अकर्णिषत / अकर्णयिषत
अकर्णयिष्यन्
अकर्णयिष्यन्त
अकर्णिष्यन्त / अकर्णयिष्यन्त
मध्यम  एकवचनम्
कर्णयसि
कर्णयसे
कर्ण्यसे
कर्णयाञ्चकर्थ / कर्णयांचकर्थ / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविषे / कर्णयांबभूविषे / कर्णयामासिषे
कर्णयितासि
कर्णयितासे
कर्णितासे / कर्णयितासे
कर्णयिष्यसि
कर्णयिष्यसे
कर्णिष्यसे / कर्णयिष्यसे
कर्णयतात् / कर्णयताद् / कर्णय
कर्णयस्व
कर्ण्यस्व
अकर्णयः
अकर्णयथाः
अकर्ण्यथाः
कर्णयेः
कर्णयेथाः
कर्ण्येथाः
कर्ण्याः
कर्णयिषीष्ठाः
कर्णिषीष्ठाः / कर्णयिषीष्ठाः
अचकर्णः
अचकर्णथाः
अकर्णिष्ठाः / अकर्णयिष्ठाः
अकर्णयिष्यः
अकर्णयिष्यथाः
अकर्णिष्यथाः / अकर्णयिष्यथाः
मध्यम  द्विवचनम्
कर्णयथः
कर्णयेथे
कर्ण्येथे
कर्णयाञ्चक्रथुः / कर्णयांचक्रथुः / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवाथे / कर्णयांबभूवाथे / कर्णयामासाथे
कर्णयितास्थः
कर्णयितासाथे
कर्णितासाथे / कर्णयितासाथे
कर्णयिष्यथः
कर्णयिष्येथे
कर्णिष्येथे / कर्णयिष्येथे
कर्णयतम्
कर्णयेथाम्
कर्ण्येथाम्
अकर्णयतम्
अकर्णयेथाम्
अकर्ण्येथाम्
कर्णयेतम्
कर्णयेयाथाम्
कर्ण्येयाथाम्
कर्ण्यास्तम्
कर्णयिषीयास्थाम्
कर्णिषीयास्थाम् / कर्णयिषीयास्थाम्
अचकर्णतम्
अचकर्णेथाम्
अकर्णिषाथाम् / अकर्णयिषाथाम्
अकर्णयिष्यतम्
अकर्णयिष्येथाम्
अकर्णिष्येथाम् / अकर्णयिष्येथाम्
मध्यम  बहुवचनम्
कर्णयथ
कर्णयध्वे
कर्ण्यध्वे
कर्णयाञ्चक्र / कर्णयांचक्र / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूविध्वे / कर्णयांबभूविध्वे / कर्णयाम्बभूविढ्वे / कर्णयांबभूविढ्वे / कर्णयामासिध्वे
कर्णयितास्थ
कर्णयिताध्वे
कर्णिताध्वे / कर्णयिताध्वे
कर्णयिष्यथ
कर्णयिष्यध्वे
कर्णिष्यध्वे / कर्णयिष्यध्वे
कर्णयत
कर्णयध्वम्
कर्ण्यध्वम्
अकर्णयत
अकर्णयध्वम्
अकर्ण्यध्वम्
कर्णयेत
कर्णयेध्वम्
कर्ण्येध्वम्
कर्ण्यास्त
कर्णयिषीढ्वम् / कर्णयिषीध्वम्
कर्णिषीध्वम् / कर्णयिषीढ्वम् / कर्णयिषीध्वम्
अचकर्णत
अचकर्णध्वम्
अकर्णिढ्वम् / अकर्णयिढ्वम् / अकर्णयिध्वम्
अकर्णयिष्यत
अकर्णयिष्यध्वम्
अकर्णिष्यध्वम् / अकर्णयिष्यध्वम्
उत्तम  एकवचनम्
कर्णयामि
कर्णये
कर्ण्ये
कर्णयाञ्चकर / कर्णयांचकर / कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णयितास्मि
कर्णयिताहे
कर्णिताहे / कर्णयिताहे
कर्णयिष्यामि
कर्णयिष्ये
कर्णिष्ये / कर्णयिष्ये
कर्णयानि
कर्णयै
कर्ण्यै
अकर्णयम्
अकर्णये
अकर्ण्ये
कर्णयेयम्
कर्णयेय
कर्ण्येय
कर्ण्यासम्
कर्णयिषीय
कर्णिषीय / कर्णयिषीय
अचकर्णम्
अचकर्णे
अकर्णिषि / अकर्णयिषि
अकर्णयिष्यम्
अकर्णयिष्ये
अकर्णिष्ये / अकर्णयिष्ये
उत्तम  द्विवचनम्
कर्णयावः
कर्णयावहे
कर्ण्यावहे
कर्णयाञ्चकृव / कर्णयांचकृव / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविवहे / कर्णयांबभूविवहे / कर्णयामासिवहे
कर्णयितास्वः
कर्णयितास्वहे
कर्णितास्वहे / कर्णयितास्वहे
कर्णयिष्यावः
कर्णयिष्यावहे
कर्णिष्यावहे / कर्णयिष्यावहे
कर्णयाव
कर्णयावहै
कर्ण्यावहै
अकर्णयाव
अकर्णयावहि
अकर्ण्यावहि
कर्णयेव
कर्णयेवहि
कर्ण्येवहि
कर्ण्यास्व
कर्णयिषीवहि
कर्णिषीवहि / कर्णयिषीवहि
अचकर्णाव
अचकर्णावहि
अकर्णिष्वहि / अकर्णयिष्वहि
अकर्णयिष्याव
अकर्णयिष्यावहि
अकर्णिष्यावहि / अकर्णयिष्यावहि
उत्तम  बहुवचनम्
कर्णयामः
कर्णयामहे
कर्ण्यामहे
कर्णयाञ्चकृम / कर्णयांचकृम / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविमहे / कर्णयांबभूविमहे / कर्णयामासिमहे
कर्णयितास्मः
कर्णयितास्महे
कर्णितास्महे / कर्णयितास्महे
कर्णयिष्यामः
कर्णयिष्यामहे
कर्णिष्यामहे / कर्णयिष्यामहे
कर्णयाम
कर्णयामहै
कर्ण्यामहै
अकर्णयाम
अकर्णयामहि
अकर्ण्यामहि
कर्णयेम
कर्णयेमहि
कर्ण्येमहि
कर्ण्यास्म
कर्णयिषीमहि
कर्णिषीमहि / कर्णयिषीमहि
अचकर्णाम
अचकर्णामहि
अकर्णिष्महि / अकर्णयिष्महि
अकर्णयिष्याम
अकर्णयिष्यामहि
अकर्णिष्यामहि / अकर्णयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णिता / कर्णयिता
कर्णिष्यते / कर्णयिष्यते
कर्णयतात् / कर्णयताद् / कर्णयतु
अकर्णयत् / अकर्णयद्
कर्णयेत् / कर्णयेद्
कर्ण्यात् / कर्ण्याद्
कर्णिषीष्ट / कर्णयिषीष्ट
अचकर्णत् / अचकर्णद्
अकर्णयिष्यत् / अकर्णयिष्यद्
अकर्णिष्यत / अकर्णयिष्यत
प्रथमा  द्विवचनम्
कर्णयाञ्चक्रतुः / कर्णयांचक्रतुः / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवतुः / कर्णयांबभूवतुः / कर्णयामासतुः
कर्णयाञ्चक्राते / कर्णयांचक्राते / कर्णयाम्बभूवाते / कर्णयांबभूवाते / कर्णयामासाते
कर्णितारौ / कर्णयितारौ
कर्णिष्येते / कर्णयिष्येते
कर्णिषीयास्ताम् / कर्णयिषीयास्ताम्
अकर्णिषाताम् / अकर्णयिषाताम्
अकर्णयिष्यताम्
अकर्णयिष्येताम्
अकर्णिष्येताम् / अकर्णयिष्येताम्
प्रथमा  बहुवचनम्
कर्णयाञ्चक्रुः / कर्णयांचक्रुः / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूवुः / कर्णयांबभूवुः / कर्णयामासुः
कर्णयाञ्चक्रिरे / कर्णयांचक्रिरे / कर्णयाम्बभूविरे / कर्णयांबभूविरे / कर्णयामासिरे
कर्णितारः / कर्णयितारः
कर्णिष्यन्ते / कर्णयिष्यन्ते
कर्णिषीरन् / कर्णयिषीरन्
अकर्णिषत / अकर्णयिषत
अकर्णिष्यन्त / अकर्णयिष्यन्त
मध्यम पुरुषः  एकवचनम्
कर्णयाञ्चकर्थ / कर्णयांचकर्थ / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविथ / कर्णयांबभूविथ / कर्णयामासिथ
कर्णयाञ्चकृषे / कर्णयांचकृषे / कर्णयाम्बभूविषे / कर्णयांबभूविषे / कर्णयामासिषे
कर्णितासे / कर्णयितासे
कर्णिष्यसे / कर्णयिष्यसे
कर्णयतात् / कर्णयताद् / कर्णय
कर्णिषीष्ठाः / कर्णयिषीष्ठाः
अकर्णिष्ठाः / अकर्णयिष्ठाः
अकर्णिष्यथाः / अकर्णयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कर्णयाञ्चक्रथुः / कर्णयांचक्रथुः / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवथुः / कर्णयांबभूवथुः / कर्णयामासथुः
कर्णयाञ्चक्राथे / कर्णयांचक्राथे / कर्णयाम्बभूवाथे / कर्णयांबभूवाथे / कर्णयामासाथे
कर्णितासाथे / कर्णयितासाथे
कर्णिष्येथे / कर्णयिष्येथे
कर्णिषीयास्थाम् / कर्णयिषीयास्थाम्
अकर्णिषाथाम् / अकर्णयिषाथाम्
अकर्णयिष्येथाम्
अकर्णिष्येथाम् / अकर्णयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कर्णयाञ्चक्र / कर्णयांचक्र / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चकृढ्वे / कर्णयांचकृढ्वे / कर्णयाम्बभूविध्वे / कर्णयांबभूविध्वे / कर्णयाम्बभूविढ्वे / कर्णयांबभूविढ्वे / कर्णयामासिध्वे
कर्णिताध्वे / कर्णयिताध्वे
कर्णिष्यध्वे / कर्णयिष्यध्वे
कर्णयिषीढ्वम् / कर्णयिषीध्वम्
कर्णिषीध्वम् / कर्णयिषीढ्वम् / कर्णयिषीध्वम्
अकर्णिढ्वम् / अकर्णयिढ्वम् / अकर्णयिध्वम्
अकर्णयिष्यध्वम्
अकर्णिष्यध्वम् / अकर्णयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कर्णयाञ्चकर / कर्णयांचकर / कर्णयाञ्चकार / कर्णयांचकार / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूव / कर्णयांबभूव / कर्णयामास
कर्णयाञ्चक्रे / कर्णयांचक्रे / कर्णयाम्बभूवे / कर्णयांबभूवे / कर्णयामाहे
कर्णिताहे / कर्णयिताहे
कर्णिष्ये / कर्णयिष्ये
कर्णिषीय / कर्णयिषीय
अकर्णिषि / अकर्णयिषि
अकर्णिष्ये / अकर्णयिष्ये
उत्तम पुरुषः  द्विवचनम्
कर्णयाञ्चकृव / कर्णयांचकृव / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविव / कर्णयांबभूविव / कर्णयामासिव
कर्णयाञ्चकृवहे / कर्णयांचकृवहे / कर्णयाम्बभूविवहे / कर्णयांबभूविवहे / कर्णयामासिवहे
कर्णितास्वहे / कर्णयितास्वहे
कर्णिष्यावहे / कर्णयिष्यावहे
कर्णिषीवहि / कर्णयिषीवहि
अकर्णिष्वहि / अकर्णयिष्वहि
अकर्णयिष्यावहि
अकर्णिष्यावहि / अकर्णयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कर्णयाञ्चकृम / कर्णयांचकृम / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविम / कर्णयांबभूविम / कर्णयामासिम
कर्णयाञ्चकृमहे / कर्णयांचकृमहे / कर्णयाम्बभूविमहे / कर्णयांबभूविमहे / कर्णयामासिमहे
कर्णितास्महे / कर्णयितास्महे
कर्णिष्यामहे / कर्णयिष्यामहे
कर्णिषीमहि / कर्णयिषीमहि
अकर्णिष्महि / अकर्णयिष्महि
अकर्णयिष्यामहि
अकर्णिष्यामहि / अकर्णयिष्यामहि