कन्द् - कदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अकन्दिष्यत् / अकन्दिष्यद्
अकन्दिष्यत
अकन्दयिष्यत् / अकन्दयिष्यद्
अकन्दयिष्यत
अकन्दिष्यत / अकन्दयिष्यत
अचिकन्दिषिष्यत् / अचिकन्दिषिष्यद्
अचिकन्दिषिष्यत
अचाकन्दिष्यत
अचाकन्दिष्यत
अचाकन्दिष्यत् / अचाकन्दिष्यद्
अचाकन्दिष्यत
प्रथम  द्विवचनम्
अकन्दिष्यताम्
अकन्दिष्येताम्
अकन्दयिष्यताम्
अकन्दयिष्येताम्
अकन्दिष्येताम् / अकन्दयिष्येताम्
अचिकन्दिषिष्यताम्
अचिकन्दिषिष्येताम्
अचाकन्दिष्येताम्
अचाकन्दिष्येताम्
अचाकन्दिष्यताम्
अचाकन्दिष्येताम्
प्रथम  बहुवचनम्
अकन्दिष्यन्
अकन्दिष्यन्त
अकन्दयिष्यन्
अकन्दयिष्यन्त
अकन्दिष्यन्त / अकन्दयिष्यन्त
अचिकन्दिषिष्यन्
अचिकन्दिषिष्यन्त
अचाकन्दिष्यन्त
अचाकन्दिष्यन्त
अचाकन्दिष्यन्
अचाकन्दिष्यन्त
मध्यम  एकवचनम्
अकन्दिष्यः
अकन्दिष्यथाः
अकन्दयिष्यः
अकन्दयिष्यथाः
अकन्दिष्यथाः / अकन्दयिष्यथाः
अचिकन्दिषिष्यः
अचिकन्दिषिष्यथाः
अचाकन्दिष्यथाः
अचाकन्दिष्यथाः
अचाकन्दिष्यः
अचाकन्दिष्यथाः
मध्यम  द्विवचनम्
अकन्दिष्यतम्
अकन्दिष्येथाम्
अकन्दयिष्यतम्
अकन्दयिष्येथाम्
अकन्दिष्येथाम् / अकन्दयिष्येथाम्
अचिकन्दिषिष्यतम्
अचिकन्दिषिष्येथाम्
अचाकन्दिष्येथाम्
अचाकन्दिष्येथाम्
अचाकन्दिष्यतम्
अचाकन्दिष्येथाम्
मध्यम  बहुवचनम्
अकन्दिष्यत
अकन्दिष्यध्वम्
अकन्दयिष्यत
अकन्दयिष्यध्वम्
अकन्दिष्यध्वम् / अकन्दयिष्यध्वम्
अचिकन्दिषिष्यत
अचिकन्दिषिष्यध्वम्
अचाकन्दिष्यध्वम्
अचाकन्दिष्यध्वम्
अचाकन्दिष्यत
अचाकन्दिष्यध्वम्
उत्तम  एकवचनम्
अकन्दिष्यम्
अकन्दिष्ये
अकन्दयिष्यम्
अकन्दयिष्ये
अकन्दिष्ये / अकन्दयिष्ये
अचिकन्दिषिष्यम्
अचिकन्दिषिष्ये
अचाकन्दिष्ये
अचाकन्दिष्ये
अचाकन्दिष्यम्
अचाकन्दिष्ये
उत्तम  द्विवचनम्
अकन्दिष्याव
अकन्दिष्यावहि
अकन्दयिष्याव
अकन्दयिष्यावहि
अकन्दिष्यावहि / अकन्दयिष्यावहि
अचिकन्दिषिष्याव
अचिकन्दिषिष्यावहि
अचाकन्दिष्यावहि
अचाकन्दिष्यावहि
अचाकन्दिष्याव
अचाकन्दिष्यावहि
उत्तम  बहुवचनम्
अकन्दिष्याम
अकन्दिष्यामहि
अकन्दयिष्याम
अकन्दयिष्यामहि
अकन्दिष्यामहि / अकन्दयिष्यामहि
अचिकन्दिषिष्याम
अचिकन्दिषिष्यामहि
अचाकन्दिष्यामहि
अचाकन्दिष्यामहि
अचाकन्दिष्याम
अचाकन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
अकन्दिष्यत् / अकन्दिष्यद्
अकन्दयिष्यत् / अकन्दयिष्यद्
अकन्दिष्यत / अकन्दयिष्यत
अचिकन्दिषिष्यत् / अचिकन्दिषिष्यद्
अचाकन्दिष्यत् / अचाकन्दिष्यद्
प्रथमा  द्विवचनम्
अकन्दिष्येताम्
अकन्दिष्येताम् / अकन्दयिष्येताम्
अचिकन्दिषिष्यताम्
अचिकन्दिषिष्येताम्
प्रथमा  बहुवचनम्
अकन्दिष्यन्त / अकन्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अकन्दिष्यथाः / अकन्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकन्दिष्येथाम्
अकन्दिष्येथाम् / अकन्दयिष्येथाम्
अचिकन्दिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकन्दिष्यध्वम्
अकन्दिष्यध्वम् / अकन्दयिष्यध्वम्
अचिकन्दिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अकन्दिष्ये / अकन्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
अकन्दिष्यावहि / अकन्दयिष्यावहि
अचिकन्दिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकन्दिष्यामहि / अकन्दयिष्यामहि
अचिकन्दिषिष्यामहि