कत्थ् - कत्थँ श्लाघायाम् भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अकत्थिष्यत
प्रथम पुरुषः  द्विवचनम्
अकत्थिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अकत्थिष्यन्त
मध्यम पुरुषः  एकवचनम्
अकत्थिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकत्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकत्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अकत्थिष्ये
उत्तम पुरुषः  द्विवचनम्
अकत्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकत्थिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अकत्थिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अकत्थिष्यन्त
मध्यम पुरुषः  एकवचनम्
अकत्थिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकत्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकत्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अकत्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकत्थिष्यामहि