कण् - कणँ - शब्दार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
कणति
चकाण
कणिता
कणिष्यति
कणतात् / कणताद् / कणतु
अकणत् / अकणद्
कणेत् / कणेद्
कण्यात् / कण्याद्
अकाणीत् / अकाणीद् / अकणीत् / अकणीद्
अकणिष्यत् / अकणिष्यद्
प्रथम  द्विवचनम्
कणतः
चकणतुः
कणितारौ
कणिष्यतः
कणताम्
अकणताम्
कणेताम्
कण्यास्ताम्
अकाणिष्टाम् / अकणिष्टाम्
अकणिष्यताम्
प्रथम  बहुवचनम्
कणन्ति
चकणुः
कणितारः
कणिष्यन्ति
कणन्तु
अकणन्
कणेयुः
कण्यासुः
अकाणिषुः / अकणिषुः
अकणिष्यन्
मध्यम  एकवचनम्
कणसि
चकणिथ
कणितासि
कणिष्यसि
कणतात् / कणताद् / कण
अकणः
कणेः
कण्याः
अकाणीः / अकणीः
अकणिष्यः
मध्यम  द्विवचनम्
कणथः
चकणथुः
कणितास्थः
कणिष्यथः
कणतम्
अकणतम्
कणेतम्
कण्यास्तम्
अकाणिष्टम् / अकणिष्टम्
अकणिष्यतम्
मध्यम  बहुवचनम्
कणथ
चकण
कणितास्थ
कणिष्यथ
कणत
अकणत
कणेत
कण्यास्त
अकाणिष्ट / अकणिष्ट
अकणिष्यत
उत्तम  एकवचनम्
कणामि
चकण / चकाण
कणितास्मि
कणिष्यामि
कणानि
अकणम्
कणेयम्
कण्यासम्
अकाणिषम् / अकणिषम्
अकणिष्यम्
उत्तम  द्विवचनम्
कणावः
चकणिव
कणितास्वः
कणिष्यावः
कणाव
अकणाव
कणेव
कण्यास्व
अकाणिष्व / अकणिष्व
अकणिष्याव
उत्तम  बहुवचनम्
कणामः
चकणिम
कणितास्मः
कणिष्यामः
कणाम
अकणाम
कणेम
कण्यास्म
अकाणिष्म / अकणिष्म
अकणिष्याम
प्रथम पुरुषः  एकवचनम्
कणतात् / कणताद् / कणतु
अकाणीत् / अकाणीद् / अकणीत् / अकणीद्
अकणिष्यत् / अकणिष्यद्
प्रथमा  द्विवचनम्
अकाणिष्टाम् / अकणिष्टाम्
प्रथमा  बहुवचनम्
अकाणिषुः / अकणिषुः
मध्यम पुरुषः  एकवचनम्
कणतात् / कणताद् / कण
मध्यम पुरुषः  द्विवचनम्
अकाणिष्टम् / अकणिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाणिष्ट / अकणिष्ट
उत्तम पुरुषः  एकवचनम्
अकाणिषम् / अकणिषम्
उत्तम पुरुषः  द्विवचनम्
अकाणिष्व / अकणिष्व
उत्तम पुरुषः  बहुवचनम्
अकाणिष्म / अकणिष्म