कट् - कटीँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कटति
कट्यते
चकाट
चकटे
कटिता
कटिता
कटिष्यति
कटिष्यते
कटतात् / कटताद् / कटतु
कट्यताम्
अकटत् / अकटद्
अकट्यत
कटेत् / कटेद्
कट्येत
कट्यात् / कट्याद्
कटिषीष्ट
अकाटीत् / अकाटीद् / अकटीत् / अकटीद्
अकाटि
अकटिष्यत् / अकटिष्यद्
अकटिष्यत
प्रथम  द्विवचनम्
कटतः
कट्येते
चकटतुः
चकटाते
कटितारौ
कटितारौ
कटिष्यतः
कटिष्येते
कटताम्
कट्येताम्
अकटताम्
अकट्येताम्
कटेताम्
कट्येयाताम्
कट्यास्ताम्
कटिषीयास्ताम्
अकाटिष्टाम् / अकटिष्टाम्
अकटिषाताम्
अकटिष्यताम्
अकटिष्येताम्
प्रथम  बहुवचनम्
कटन्ति
कट्यन्ते
चकटुः
चकटिरे
कटितारः
कटितारः
कटिष्यन्ति
कटिष्यन्ते
कटन्तु
कट्यन्ताम्
अकटन्
अकट्यन्त
कटेयुः
कट्येरन्
कट्यासुः
कटिषीरन्
अकाटिषुः / अकटिषुः
अकटिषत
अकटिष्यन्
अकटिष्यन्त
मध्यम  एकवचनम्
कटसि
कट्यसे
चकटिथ
चकटिषे
कटितासि
कटितासे
कटिष्यसि
कटिष्यसे
कटतात् / कटताद् / कट
कट्यस्व
अकटः
अकट्यथाः
कटेः
कट्येथाः
कट्याः
कटिषीष्ठाः
अकाटीः / अकटीः
अकटिष्ठाः
अकटिष्यः
अकटिष्यथाः
मध्यम  द्विवचनम्
कटथः
कट्येथे
चकटथुः
चकटाथे
कटितास्थः
कटितासाथे
कटिष्यथः
कटिष्येथे
कटतम्
कट्येथाम्
अकटतम्
अकट्येथाम्
कटेतम्
कट्येयाथाम्
कट्यास्तम्
कटिषीयास्थाम्
अकाटिष्टम् / अकटिष्टम्
अकटिषाथाम्
अकटिष्यतम्
अकटिष्येथाम्
मध्यम  बहुवचनम्
कटथ
कट्यध्वे
चकट
चकटिध्वे
कटितास्थ
कटिताध्वे
कटिष्यथ
कटिष्यध्वे
कटत
कट्यध्वम्
अकटत
अकट्यध्वम्
कटेत
कट्येध्वम्
कट्यास्त
कटिषीध्वम्
अकाटिष्ट / अकटिष्ट
अकटिढ्वम्
अकटिष्यत
अकटिष्यध्वम्
उत्तम  एकवचनम्
कटामि
कट्ये
चकट / चकाट
चकटे
कटितास्मि
कटिताहे
कटिष्यामि
कटिष्ये
कटानि
कट्यै
अकटम्
अकट्ये
कटेयम्
कट्येय
कट्यासम्
कटिषीय
अकाटिषम् / अकटिषम्
अकटिषि
अकटिष्यम्
अकटिष्ये
उत्तम  द्विवचनम्
कटावः
कट्यावहे
चकटिव
चकटिवहे
कटितास्वः
कटितास्वहे
कटिष्यावः
कटिष्यावहे
कटाव
कट्यावहै
अकटाव
अकट्यावहि
कटेव
कट्येवहि
कट्यास्व
कटिषीवहि
अकाटिष्व / अकटिष्व
अकटिष्वहि
अकटिष्याव
अकटिष्यावहि
उत्तम  बहुवचनम्
कटामः
कट्यामहे
चकटिम
चकटिमहे
कटितास्मः
कटितास्महे
कटिष्यामः
कटिष्यामहे
कटाम
कट्यामहै
अकटाम
अकट्यामहि
कटेम
कट्येमहि
कट्यास्म
कटिषीमहि
अकाटिष्म / अकटिष्म
अकटिष्महि
अकटिष्याम
अकटिष्यामहि
प्रथम पुरुषः  एकवचनम्
कटतात् / कटताद् / कटतु
अकाटीत् / अकाटीद् / अकटीत् / अकटीद्
अकटिष्यत् / अकटिष्यद्
प्रथमा  द्विवचनम्
अकाटिष्टाम् / अकटिष्टाम्
प्रथमा  बहुवचनम्
अकाटिषुः / अकटिषुः
मध्यम पुरुषः  एकवचनम्
कटतात् / कटताद् / कट
मध्यम पुरुषः  द्विवचनम्
अकाटिष्टम् / अकटिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाटिष्ट / अकटिष्ट
उत्तम पुरुषः  एकवचनम्
अकाटिषम् / अकटिषम्
उत्तम पुरुषः  द्विवचनम्
अकाटिष्व / अकटिष्व
उत्तम पुरुषः  बहुवचनम्
अकाटिष्म / अकटिष्म