कच् - कचँ बन्धने भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अकचिष्यत
अपक्ष्यत
प्रथम पुरुषः  द्विवचनम्
अकचिष्येताम्
अपक्ष्येताम्
प्रथम पुरुषः  बहुवचनम्
अकचिष्यन्त
अपक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
अकचिष्यथाः
अपक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकचिष्येथाम्
अपक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकचिष्यध्वम्
अपक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अकचिष्ये
अपक्ष्ये
उत्तम पुरुषः  द्विवचनम्
अकचिष्यावहि
अपक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकचिष्यामहि
अपक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
अकचिष्यत
अपक्ष्यत
प्रथम पुरुषः  द्विवचनम्
अकचिष्येताम्
अपक्ष्येताम्
प्रथम पुरुषः  बहुवचनम्
अकचिष्यन्त
अपक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
अकचिष्यथाः
अपक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकचिष्येथाम्
अपक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकचिष्यध्वम्
अपक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अकचिष्ये
अपक्ष्ये
उत्तम पुरुषः  द्विवचनम्
अकचिष्यावहि
अपक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकचिष्यामहि
अपक्ष्यामहि