कच् - कचँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
कचते
चकचे
कचिता
कचिष्यते
कचताम्
अकचत
कचेत
कचिषीष्ट
अकचिष्ट
अकचिष्यत
प्रथम  द्विवचनम्
कचेते
चकचाते
कचितारौ
कचिष्येते
कचेताम्
अकचेताम्
कचेयाताम्
कचिषीयास्ताम्
अकचिषाताम्
अकचिष्येताम्
प्रथम  बहुवचनम्
कचन्ते
चकचिरे
कचितारः
कचिष्यन्ते
कचन्ताम्
अकचन्त
कचेरन्
कचिषीरन्
अकचिषत
अकचिष्यन्त
मध्यम  एकवचनम्
कचसे
चकचिषे
कचितासे
कचिष्यसे
कचस्व
अकचथाः
कचेथाः
कचिषीष्ठाः
अकचिष्ठाः
अकचिष्यथाः
मध्यम  द्विवचनम्
कचेथे
चकचाथे
कचितासाथे
कचिष्येथे
कचेथाम्
अकचेथाम्
कचेयाथाम्
कचिषीयास्थाम्
अकचिषाथाम्
अकचिष्येथाम्
मध्यम  बहुवचनम्
कचध्वे
चकचिध्वे
कचिताध्वे
कचिष्यध्वे
कचध्वम्
अकचध्वम्
कचेध्वम्
कचिषीध्वम्
अकचिढ्वम्
अकचिष्यध्वम्
उत्तम  एकवचनम्
कचे
चकचे
कचिताहे
कचिष्ये
कचै
अकचे
कचेय
कचिषीय
अकचिषि
अकचिष्ये
उत्तम  द्विवचनम्
कचावहे
चकचिवहे
कचितास्वहे
कचिष्यावहे
कचावहै
अकचावहि
कचेवहि
कचिषीवहि
अकचिष्वहि
अकचिष्यावहि
उत्तम  बहुवचनम्
कचामहे
चकचिमहे
कचितास्महे
कचिष्यामहे
कचामहै
अकचामहि
कचेमहि
कचिषीमहि
अकचिष्महि
अकचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्