कङ्क् - ककिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अकङ्किष्यत
प्रथम पुरुषः  द्विवचनम्
अकङ्किष्येताम्
प्रथम पुरुषः  बहुवचनम्
अकङ्किष्यन्त
मध्यम पुरुषः  एकवचनम्
अकङ्किष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अकङ्किष्ये
उत्तम पुरुषः  द्विवचनम्
अकङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
अकङ्किष्यत
प्रथम पुरुषः  द्विवचनम्
अकङ्किष्येताम्
प्रथम पुरुषः  बहुवचनम्
अकङ्किष्यन्त
मध्यम पुरुषः  एकवचनम्
अकङ्किष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अकङ्किष्ये
उत्तम पुरुषः  द्विवचनम्
अकङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकङ्किष्यामहि