कख् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अकाखीत् / अकाखीद् / अकखीत् / अकखीद्
अकाखि
अचीकखत् / अचीकखद्
अचीकखत
अकाखि
अचिकखिषीत् / अचिकखिषीद्
अचिकखिषि
अचाकखिष्ट
अचाकखि
अचाकाखीत् / अचाकाखीद् / अचाकखीत् / अचाकखीद्
अचाकाखि
प्रथम  द्विवचनम्
अकाखिष्टाम् / अकखिष्टाम्
अकखिषाताम्
अचीकखताम्
अचीकखेताम्
अकाखिषाताम् / अकाखयिषाताम्
अचिकखिषिष्टाम्
अचिकखिषिषाताम्
अचाकखिषाताम्
अचाकखिषाताम्
अचाकाखिष्टाम् / अचाकखिष्टाम्
अचाकखिषाताम्
प्रथम  बहुवचनम्
अकाखिषुः / अकखिषुः
अकखिषत
अचीकखन्
अचीकखन्त
अकाखिषत / अकाखयिषत
अचिकखिषिषुः
अचिकखिषिषत
अचाकखिषत
अचाकखिषत
अचाकाखिषुः / अचाकखिषुः
अचाकखिषत
मध्यम  एकवचनम्
अकाखीः / अकखीः
अकखिष्ठाः
अचीकखः
अचीकखथाः
अकाखिष्ठाः / अकाखयिष्ठाः
अचिकखिषीः
अचिकखिषिष्ठाः
अचाकखिष्ठाः
अचाकखिष्ठाः
अचाकाखीः / अचाकखीः
अचाकखिष्ठाः
मध्यम  द्विवचनम्
अकाखिष्टम् / अकखिष्टम्
अकखिषाथाम्
अचीकखतम्
अचीकखेथाम्
अकाखिषाथाम् / अकाखयिषाथाम्
अचिकखिषिष्टम्
अचिकखिषिषाथाम्
अचाकखिषाथाम्
अचाकखिषाथाम्
अचाकाखिष्टम् / अचाकखिष्टम्
अचाकखिषाथाम्
मध्यम  बहुवचनम्
अकाखिष्ट / अकखिष्ट
अकखिढ्वम्
अचीकखत
अचीकखध्वम्
अकाखिढ्वम् / अकाखयिढ्वम् / अकाखयिध्वम्
अचिकखिषिष्ट
अचिकखिषिढ्वम्
अचाकखिढ्वम्
अचाकखिढ्वम्
अचाकाखिष्ट / अचाकखिष्ट
अचाकखिढ्वम्
उत्तम  एकवचनम्
अकाखिषम् / अकखिषम्
अकखिषि
अचीकखम्
अचीकखे
अकाखिषि / अकाखयिषि
अचिकखिषिषम्
अचिकखिषिषि
अचाकखिषि
अचाकखिषि
अचाकाखिषम् / अचाकखिषम्
अचाकखिषि
उत्तम  द्विवचनम्
अकाखिष्व / अकखिष्व
अकखिष्वहि
अचीकखाव
अचीकखावहि
अकाखिष्वहि / अकाखयिष्वहि
अचिकखिषिष्व
अचिकखिषिष्वहि
अचाकखिष्वहि
अचाकखिष्वहि
अचाकाखिष्व / अचाकखिष्व
अचाकखिष्वहि
उत्तम  बहुवचनम्
अकाखिष्म / अकखिष्म
अकखिष्महि
अचीकखाम
अचीकखामहि
अकाखिष्महि / अकाखयिष्महि
अचिकखिषिष्म
अचिकखिषिष्महि
अचाकखिष्महि
अचाकखिष्महि
अचाकाखिष्म / अचाकखिष्म
अचाकखिष्महि
प्रथम पुरुषः  एकवचनम्
अकाखीत् / अकाखीद् / अकखीत् / अकखीद्
अचिकखिषीत् / अचिकखिषीद्
अचाकाखीत् / अचाकाखीद् / अचाकखीत् / अचाकखीद्
प्रथमा  द्विवचनम्
अकाखिष्टाम् / अकखिष्टाम्
अकाखिषाताम् / अकाखयिषाताम्
अचाकाखिष्टाम् / अचाकखिष्टाम्
प्रथमा  बहुवचनम्
अकाखिषुः / अकखिषुः
अकाखिषत / अकाखयिषत
अचाकाखिषुः / अचाकखिषुः
मध्यम पुरुषः  एकवचनम्
अकाखिष्ठाः / अकाखयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अकाखिष्टम् / अकखिष्टम्
अकाखिषाथाम् / अकाखयिषाथाम्
अचाकाखिष्टम् / अचाकखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाखिष्ट / अकखिष्ट
अकाखिढ्वम् / अकाखयिढ्वम् / अकाखयिध्वम्
अचाकाखिष्ट / अचाकखिष्ट
उत्तम पुरुषः  एकवचनम्
अकाखिषम् / अकखिषम्
अकाखिषि / अकाखयिषि
अचाकाखिषम् / अचाकखिषम्
उत्तम पुरुषः  द्विवचनम्
अकाखिष्व / अकखिष्व
अकाखिष्वहि / अकाखयिष्वहि
अचाकाखिष्व / अचाकखिष्व
उत्तम पुरुषः  बहुवचनम्
अकाखिष्म / अकखिष्म
अकाखिष्महि / अकाखयिष्महि
अचाकाखिष्म / अचाकखिष्म