ओख् - ओखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
ओखेत् / ओखेद्
ओख्येत
ओखयेत् / ओखयेद्
ओखयेत
ओख्येत
ओचिखिषेत् / ओचिखिषेद्
ओचिखिष्येत
प्रथम  द्विवचनम्
ओखेताम्
ओख्येयाताम्
ओखयेताम्
ओखयेयाताम्
ओख्येयाताम्
ओचिखिषेताम्
ओचिखिष्येयाताम्
प्रथम  बहुवचनम्
ओखेयुः
ओख्येरन्
ओखयेयुः
ओखयेरन्
ओख्येरन्
ओचिखिषेयुः
ओचिखिष्येरन्
मध्यम  एकवचनम्
ओखेः
ओख्येथाः
ओखयेः
ओखयेथाः
ओख्येथाः
ओचिखिषेः
ओचिखिष्येथाः
मध्यम  द्विवचनम्
ओखेतम्
ओख्येयाथाम्
ओखयेतम्
ओखयेयाथाम्
ओख्येयाथाम्
ओचिखिषेतम्
ओचिखिष्येयाथाम्
मध्यम  बहुवचनम्
ओखेत
ओख्येध्वम्
ओखयेत
ओखयेध्वम्
ओख्येध्वम्
ओचिखिषेत
ओचिखिष्येध्वम्
उत्तम  एकवचनम्
ओखेयम्
ओख्येय
ओखयेयम्
ओखयेय
ओख्येय
ओचिखिषेयम्
ओचिखिष्येय
उत्तम  द्विवचनम्
ओखेव
ओख्येवहि
ओखयेव
ओखयेवहि
ओख्येवहि
ओचिखिषेव
ओचिखिष्येवहि
उत्तम  बहुवचनम्
ओखेम
ओख्येमहि
ओखयेम
ओखयेमहि
ओख्येमहि
ओचिखिषेम
ओचिखिष्येमहि
प्रथम पुरुषः  एकवचनम्
ओचिखिषेत् / ओचिखिषेद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्