ओख् - ओखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
ओखति
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखिता
ओखिष्यति
ओखतात् / ओखताद् / ओखतु
औखत् / औखद्
ओखेत् / ओखेद्
ओख्यात् / ओख्याद्
औखीत् / औखीद्
औखिष्यत् / औखिष्यद्
प्रथम  द्विवचनम्
ओखतः
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
ओखितारौ
ओखिष्यतः
ओखताम्
औखताम्
ओखेताम्
ओख्यास्ताम्
औखिष्टाम्
औखिष्यताम्
प्रथम  बहुवचनम्
ओखन्ति
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
ओखितारः
ओखिष्यन्ति
ओखन्तु
औखन्
ओखेयुः
ओख्यासुः
औखिषुः
औखिष्यन्
मध्यम  एकवचनम्
ओखसि
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखितासि
ओखिष्यसि
ओखतात् / ओखताद् / ओख
औखः
ओखेः
ओख्याः
औखीः
औखिष्यः
मध्यम  द्विवचनम्
ओखथः
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
ओखितास्थः
ओखिष्यथः
ओखतम्
औखतम्
ओखेतम्
ओख्यास्तम्
औखिष्टम्
औखिष्यतम्
मध्यम  बहुवचनम्
ओखथ
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखितास्थ
ओखिष्यथ
ओखत
औखत
ओखेत
ओख्यास्त
औखिष्ट
औखिष्यत
उत्तम  एकवचनम्
ओखामि
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखितास्मि
ओखिष्यामि
ओखानि
औखम्
ओखेयम्
ओख्यासम्
औखिषम्
औखिष्यम्
उत्तम  द्विवचनम्
ओखावः
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
ओखितास्वः
ओखिष्यावः
ओखाव
औखाव
ओखेव
ओख्यास्व
औखिष्व
औखिष्याव
उत्तम  बहुवचनम्
ओखामः
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम
ओखितास्मः
ओखिष्यामः
ओखाम
औखाम
ओखेम
ओख्यास्म
औखिष्म
औखिष्याम
प्रथम पुरुषः  एकवचनम्
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखतात् / ओखताद् / ओखतु
औखिष्यत् / औखिष्यद्
प्रथमा  द्विवचनम्
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
प्रथमा  बहुवचनम्
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
मध्यम पुरुषः  एकवचनम्
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखतात् / ओखताद् / ओख
मध्यम पुरुषः  द्विवचनम्
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
मध्यम पुरुषः  बहुवचनम्
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
उत्तम पुरुषः  एकवचनम्
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
उत्तम पुरुषः  द्विवचनम्
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
उत्तम पुरुषः  बहुवचनम्
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम