एध् - एधँ वृद्धौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ऐधत
अरुन्ध / अरुन्द्ध
ऐन्ध / ऐन्द्ध
प्रथम पुरुषः  द्विवचनम्
ऐधेताम्
अरुन्धाताम्
ऐन्धाताम्
प्रथम पुरुषः  बहुवचनम्
ऐधन्त
अरुन्धत
ऐन्धत
मध्यम पुरुषः  एकवचनम्
ऐधथाः
अरुन्धाः / अरुन्द्धाः
ऐन्धाः / ऐन्द्धाः
मध्यम पुरुषः  द्विवचनम्
ऐधेथाम्
अरुन्धाथाम्
ऐन्धाथाम्
मध्यम पुरुषः  बहुवचनम्
ऐधध्वम्
अरुन्ध्वम् / अरुन्द्ध्वम्
ऐन्ध्वम् / ऐन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
ऐधे
अरुन्धि
ऐन्धि
उत्तम पुरुषः  द्विवचनम्
ऐधावहि
अरुन्ध्वहि
ऐन्ध्वहि
उत्तम पुरुषः  बहुवचनम्
ऐधामहि
अरुन्ध्महि
ऐन्ध्महि
प्रथम पुरुषः  एकवचनम्
अरुन्ध / अरुन्द्ध
ऐन्ध / ऐन्द्ध
प्रथम पुरुषः  द्विवचनम्
ऐधेताम्
अरुन्धाताम्
ऐन्धाताम्
प्रथम पुरुषः  बहुवचनम्
अरुन्धत
मध्यम पुरुषः  एकवचनम्
अरुन्धाः / अरुन्द्धाः
ऐन्धाः / ऐन्द्धाः
मध्यम पुरुषः  द्विवचनम्
ऐधेथाम्
अरुन्धाथाम्
ऐन्धाथाम्
मध्यम पुरुषः  बहुवचनम्
ऐधध्वम्
अरुन्ध्वम् / अरुन्द्ध्वम्
ऐन्ध्वम् / ऐन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
अरुन्धि
उत्तम पुरुषः  द्विवचनम्
अरुन्ध्वहि
ऐन्ध्वहि
उत्तम पुरुषः  बहुवचनम्
अरुन्ध्महि
ऐन्ध्महि