एठ् - एठँ च विबाधायां भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
एठताम्
प्रथम पुरुषः  द्विवचनम्
एठेताम्
प्रथम पुरुषः  बहुवचनम्
एठन्ताम्
मध्यम पुरुषः  एकवचनम्
एठस्व
मध्यम पुरुषः  द्विवचनम्
एठेथाम्
मध्यम पुरुषः  बहुवचनम्
एठध्वम्
उत्तम पुरुषः  एकवचनम्
एठै
उत्तम पुरुषः  द्विवचनम्
एठावहै
उत्तम पुरुषः  बहुवचनम्
एठामहै
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्