एज् - एजृँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
एजते
एज्यते
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
एजिता
एजिता
एजिष्यते
एजिष्यते
एजताम्
एज्यताम्
ऐजत
ऐज्यत
एजेत
एज्येत
एजिषीष्ट
एजिषीष्ट
ऐजिष्ट
ऐजि
ऐजिष्यत
ऐजिष्यत
प्रथम  द्विवचनम्
एजेते
एज्येते
एजाञ्चक्राते / एजांचक्राते / एजाम्बभूवतुः / एजांबभूवतुः / एजामासतुः
एजाञ्चक्राते / एजांचक्राते / एजाम्बभूवाते / एजांबभूवाते / एजामासाते
एजितारौ
एजितारौ
एजिष्येते
एजिष्येते
एजेताम्
एज्येताम्
ऐजेताम्
ऐज्येताम्
एजेयाताम्
एज्येयाताम्
एजिषीयास्ताम्
एजिषीयास्ताम्
ऐजिषाताम्
ऐजिषाताम्
ऐजिष्येताम्
ऐजिष्येताम्
प्रथम  बहुवचनम्
एजन्ते
एज्यन्ते
एजाञ्चक्रिरे / एजांचक्रिरे / एजाम्बभूवुः / एजांबभूवुः / एजामासुः
एजाञ्चक्रिरे / एजांचक्रिरे / एजाम्बभूविरे / एजांबभूविरे / एजामासिरे
एजितारः
एजितारः
एजिष्यन्ते
एजिष्यन्ते
एजन्ताम्
एज्यन्ताम्
ऐजन्त
ऐज्यन्त
एजेरन्
एज्येरन्
एजिषीरन्
एजिषीरन्
ऐजिषत
ऐजिषत
ऐजिष्यन्त
ऐजिष्यन्त
मध्यम  एकवचनम्
एजसे
एज्यसे
एजाञ्चकृषे / एजांचकृषे / एजाम्बभूविथ / एजांबभूविथ / एजामासिथ
एजाञ्चकृषे / एजांचकृषे / एजाम्बभूविषे / एजांबभूविषे / एजामासिषे
एजितासे
एजितासे
एजिष्यसे
एजिष्यसे
एजस्व
एज्यस्व
ऐजथाः
ऐज्यथाः
एजेथाः
एज्येथाः
एजिषीष्ठाः
एजिषीष्ठाः
ऐजिष्ठाः
ऐजिष्ठाः
ऐजिष्यथाः
ऐजिष्यथाः
मध्यम  द्विवचनम्
एजेथे
एज्येथे
एजाञ्चक्राथे / एजांचक्राथे / एजाम्बभूवथुः / एजांबभूवथुः / एजामासथुः
एजाञ्चक्राथे / एजांचक्राथे / एजाम्बभूवाथे / एजांबभूवाथे / एजामासाथे
एजितासाथे
एजितासाथे
एजिष्येथे
एजिष्येथे
एजेथाम्
एज्येथाम्
ऐजेथाम्
ऐज्येथाम्
एजेयाथाम्
एज्येयाथाम्
एजिषीयास्थाम्
एजिषीयास्थाम्
ऐजिषाथाम्
ऐजिषाथाम्
ऐजिष्येथाम्
ऐजिष्येथाम्
मध्यम  बहुवचनम्
एजध्वे
एज्यध्वे
एजाञ्चकृढ्वे / एजांचकृढ्वे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चकृढ्वे / एजांचकृढ्वे / एजाम्बभूविध्वे / एजांबभूविध्वे / एजाम्बभूविढ्वे / एजांबभूविढ्वे / एजामासिध्वे
एजिताध्वे
एजिताध्वे
एजिष्यध्वे
एजिष्यध्वे
एजध्वम्
एज्यध्वम्
ऐजध्वम्
ऐज्यध्वम्
एजेध्वम्
एज्येध्वम्
एजिषीध्वम्
एजिषीध्वम्
ऐजिढ्वम्
ऐजिढ्वम्
ऐजिष्यध्वम्
ऐजिष्यध्वम्
उत्तम  एकवचनम्
एजे
एज्ये
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
एजिताहे
एजिताहे
एजिष्ये
एजिष्ये
एजै
एज्यै
ऐजे
ऐज्ये
एजेय
एज्येय
एजिषीय
एजिषीय
ऐजिषि
ऐजिषि
ऐजिष्ये
ऐजिष्ये
उत्तम  द्विवचनम्
एजावहे
एज्यावहे
एजाञ्चकृवहे / एजांचकृवहे / एजाम्बभूविव / एजांबभूविव / एजामासिव
एजाञ्चकृवहे / एजांचकृवहे / एजाम्बभूविवहे / एजांबभूविवहे / एजामासिवहे
एजितास्वहे
एजितास्वहे
एजिष्यावहे
एजिष्यावहे
एजावहै
एज्यावहै
ऐजावहि
ऐज्यावहि
एजेवहि
एज्येवहि
एजिषीवहि
एजिषीवहि
ऐजिष्वहि
ऐजिष्वहि
ऐजिष्यावहि
ऐजिष्यावहि
उत्तम  बहुवचनम्
एजामहे
एज्यामहे
एजाञ्चकृमहे / एजांचकृमहे / एजाम्बभूविम / एजांबभूविम / एजामासिम
एजाञ्चकृमहे / एजांचकृमहे / एजाम्बभूविमहे / एजांबभूविमहे / एजामासिमहे
एजितास्महे
एजितास्महे
एजिष्यामहे
एजिष्यामहे
एजामहै
एज्यामहै
ऐजामहि
ऐज्यामहि
एजेमहि
एज्येमहि
एजिषीमहि
एजिषीमहि
ऐजिष्महि
ऐजिष्महि
ऐजिष्यामहि
ऐजिष्यामहि
प्रथम पुरुषः  एकवचनम्
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
प्रथमा  द्विवचनम्
एजाञ्चक्राते / एजांचक्राते / एजाम्बभूवतुः / एजांबभूवतुः / एजामासतुः
एजाञ्चक्राते / एजांचक्राते / एजाम्बभूवाते / एजांबभूवाते / एजामासाते
प्रथमा  बहुवचनम्
एजाञ्चक्रिरे / एजांचक्रिरे / एजाम्बभूवुः / एजांबभूवुः / एजामासुः
एजाञ्चक्रिरे / एजांचक्रिरे / एजाम्बभूविरे / एजांबभूविरे / एजामासिरे
मध्यम पुरुषः  एकवचनम्
एजाञ्चकृषे / एजांचकृषे / एजाम्बभूविथ / एजांबभूविथ / एजामासिथ
एजाञ्चकृषे / एजांचकृषे / एजाम्बभूविषे / एजांबभूविषे / एजामासिषे
मध्यम पुरुषः  द्विवचनम्
एजाञ्चक्राथे / एजांचक्राथे / एजाम्बभूवथुः / एजांबभूवथुः / एजामासथुः
एजाञ्चक्राथे / एजांचक्राथे / एजाम्बभूवाथे / एजांबभूवाथे / एजामासाथे
मध्यम पुरुषः  बहुवचनम्
एजाञ्चकृढ्वे / एजांचकृढ्वे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चकृढ्वे / एजांचकृढ्वे / एजाम्बभूविध्वे / एजांबभूविध्वे / एजाम्बभूविढ्वे / एजांबभूविढ्वे / एजामासिध्वे
उत्तम पुरुषः  एकवचनम्
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
उत्तम पुरुषः  द्विवचनम्
एजाञ्चकृवहे / एजांचकृवहे / एजाम्बभूविव / एजांबभूविव / एजामासिव
एजाञ्चकृवहे / एजांचकृवहे / एजाम्बभूविवहे / एजांबभूविवहे / एजामासिवहे
उत्तम पुरुषः  बहुवचनम्
एजाञ्चकृमहे / एजांचकृमहे / एजाम्बभूविम / एजांबभूविम / एजामासिम
एजाञ्चकृमहे / एजांचकृमहे / एजाम्बभूविमहे / एजांबभूविमहे / एजामासिमहे