एज् - एजृँ - कम्पने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
एजति
एज्यते
एजाञ्चकार / एजांचकार / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
एजिता
एजिता
एजिष्यति
एजिष्यते
एजतात् / एजताद् / एजतु
एज्यताम्
ऐजत् / ऐजद्
ऐज्यत
एजेत् / एजेद्
एज्येत
एज्यात् / एज्याद्
एजिषीष्ट
ऐजीत् / ऐजीद्
ऐजि
ऐजिष्यत् / ऐजिष्यद्
ऐजिष्यत
प्रथम  द्विवचनम्
एजतः
एज्येते
एजाञ्चक्रतुः / एजांचक्रतुः / एजाम्बभूवतुः / एजांबभूवतुः / एजामासतुः
एजाञ्चक्राते / एजांचक्राते / एजाम्बभूवाते / एजांबभूवाते / एजामासाते
एजितारौ
एजितारौ
एजिष्यतः
एजिष्येते
एजताम्
एज्येताम्
ऐजताम्
ऐज्येताम्
एजेताम्
एज्येयाताम्
एज्यास्ताम्
एजिषीयास्ताम्
ऐजिष्टाम्
ऐजिषाताम्
ऐजिष्यताम्
ऐजिष्येताम्
प्रथम  बहुवचनम्
एजन्ति
एज्यन्ते
एजाञ्चक्रुः / एजांचक्रुः / एजाम्बभूवुः / एजांबभूवुः / एजामासुः
एजाञ्चक्रिरे / एजांचक्रिरे / एजाम्बभूविरे / एजांबभूविरे / एजामासिरे
एजितारः
एजितारः
एजिष्यन्ति
एजिष्यन्ते
एजन्तु
एज्यन्ताम्
ऐजन्
ऐज्यन्त
एजेयुः
एज्येरन्
एज्यासुः
एजिषीरन्
ऐजिषुः
ऐजिषत
ऐजिष्यन्
ऐजिष्यन्त
मध्यम  एकवचनम्
एजसि
एज्यसे
एजाञ्चकर्थ / एजांचकर्थ / एजाम्बभूविथ / एजांबभूविथ / एजामासिथ
एजाञ्चकृषे / एजांचकृषे / एजाम्बभूविषे / एजांबभूविषे / एजामासिषे
एजितासि
एजितासे
एजिष्यसि
एजिष्यसे
एजतात् / एजताद् / एज
एज्यस्व
ऐजः
ऐज्यथाः
एजेः
एज्येथाः
एज्याः
एजिषीष्ठाः
ऐजीः
ऐजिष्ठाः
ऐजिष्यः
ऐजिष्यथाः
मध्यम  द्विवचनम्
एजथः
एज्येथे
एजाञ्चक्रथुः / एजांचक्रथुः / एजाम्बभूवथुः / एजांबभूवथुः / एजामासथुः
एजाञ्चक्राथे / एजांचक्राथे / एजाम्बभूवाथे / एजांबभूवाथे / एजामासाथे
एजितास्थः
एजितासाथे
एजिष्यथः
एजिष्येथे
एजतम्
एज्येथाम्
ऐजतम्
ऐज्येथाम्
एजेतम्
एज्येयाथाम्
एज्यास्तम्
एजिषीयास्थाम्
ऐजिष्टम्
ऐजिषाथाम्
ऐजिष्यतम्
ऐजिष्येथाम्
मध्यम  बहुवचनम्
एजथ
एज्यध्वे
एजाञ्चक्र / एजांचक्र / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चकृढ्वे / एजांचकृढ्वे / एजाम्बभूविध्वे / एजांबभूविध्वे / एजाम्बभूविढ्वे / एजांबभूविढ्वे / एजामासिध्वे
एजितास्थ
एजिताध्वे
एजिष्यथ
एजिष्यध्वे
एजत
एज्यध्वम्
ऐजत
ऐज्यध्वम्
एजेत
एज्येध्वम्
एज्यास्त
एजिषीध्वम्
ऐजिष्ट
ऐजिढ्वम्
ऐजिष्यत
ऐजिष्यध्वम्
उत्तम  एकवचनम्
एजामि
एज्ये
एजाञ्चकर / एजांचकर / एजाञ्चकार / एजांचकार / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
एजितास्मि
एजिताहे
एजिष्यामि
एजिष्ये
एजानि
एज्यै
ऐजम्
ऐज्ये
एजेयम्
एज्येय
एज्यासम्
एजिषीय
ऐजिषम्
ऐजिषि
ऐजिष्यम्
ऐजिष्ये
उत्तम  द्विवचनम्
एजावः
एज्यावहे
एजाञ्चकृव / एजांचकृव / एजाम्बभूविव / एजांबभूविव / एजामासिव
एजाञ्चकृवहे / एजांचकृवहे / एजाम्बभूविवहे / एजांबभूविवहे / एजामासिवहे
एजितास्वः
एजितास्वहे
एजिष्यावः
एजिष्यावहे
एजाव
एज्यावहै
ऐजाव
ऐज्यावहि
एजेव
एज्येवहि
एज्यास्व
एजिषीवहि
ऐजिष्व
ऐजिष्वहि
ऐजिष्याव
ऐजिष्यावहि
उत्तम  बहुवचनम्
एजामः
एज्यामहे
एजाञ्चकृम / एजांचकृम / एजाम्बभूविम / एजांबभूविम / एजामासिम
एजाञ्चकृमहे / एजांचकृमहे / एजाम्बभूविमहे / एजांबभूविमहे / एजामासिमहे
एजितास्मः
एजितास्महे
एजिष्यामः
एजिष्यामहे
एजाम
एज्यामहै
ऐजाम
ऐज्यामहि
एजेम
एज्येमहि
एज्यास्म
एजिषीमहि
ऐजिष्म
ऐजिष्महि
ऐजिष्याम
ऐजिष्यामहि
प्रथम पुरुषः  एकवचनम्
एजाञ्चकार / एजांचकार / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
एजतात् / एजताद् / एजतु
ऐजिष्यत् / ऐजिष्यद्
प्रथमा  द्विवचनम्
एजाञ्चक्रतुः / एजांचक्रतुः / एजाम्बभूवतुः / एजांबभूवतुः / एजामासतुः
एजाञ्चक्राते / एजांचक्राते / एजाम्बभूवाते / एजांबभूवाते / एजामासाते
प्रथमा  बहुवचनम्
एजाञ्चक्रुः / एजांचक्रुः / एजाम्बभूवुः / एजांबभूवुः / एजामासुः
एजाञ्चक्रिरे / एजांचक्रिरे / एजाम्बभूविरे / एजांबभूविरे / एजामासिरे
मध्यम पुरुषः  एकवचनम्
एजाञ्चकर्थ / एजांचकर्थ / एजाम्बभूविथ / एजांबभूविथ / एजामासिथ
एजाञ्चकृषे / एजांचकृषे / एजाम्बभूविषे / एजांबभूविषे / एजामासिषे
एजतात् / एजताद् / एज
मध्यम पुरुषः  द्विवचनम्
एजाञ्चक्रथुः / एजांचक्रथुः / एजाम्बभूवथुः / एजांबभूवथुः / एजामासथुः
एजाञ्चक्राथे / एजांचक्राथे / एजाम्बभूवाथे / एजांबभूवाथे / एजामासाथे
मध्यम पुरुषः  बहुवचनम्
एजाञ्चक्र / एजांचक्र / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चकृढ्वे / एजांचकृढ्वे / एजाम्बभूविध्वे / एजांबभूविध्वे / एजाम्बभूविढ्वे / एजांबभूविढ्वे / एजामासिध्वे
उत्तम पुरुषः  एकवचनम्
एजाञ्चकर / एजांचकर / एजाञ्चकार / एजांचकार / एजाम्बभूव / एजांबभूव / एजामास
एजाञ्चक्रे / एजांचक्रे / एजाम्बभूवे / एजांबभूवे / एजामाहे
उत्तम पुरुषः  द्विवचनम्
एजाञ्चकृव / एजांचकृव / एजाम्बभूविव / एजांबभूविव / एजामासिव
एजाञ्चकृवहे / एजांचकृवहे / एजाम्बभूविवहे / एजांबभूविवहे / एजामासिवहे
उत्तम पुरुषः  बहुवचनम्
एजाञ्चकृम / एजांचकृम / एजाम्बभूविम / एजांबभूविम / एजामासिम
एजाञ्चकृमहे / एजांचकृमहे / एजाम्बभूविमहे / एजांबभूविमहे / एजामासिमहे