एज् - एजृँ दीप्तौ भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ऐजत
आर्जत
अयुङ्क्त
प्रथम पुरुषः  द्विवचनम्
ऐजेताम्
आर्जेताम्
अयुञ्जाताम्
प्रथम पुरुषः  बहुवचनम्
ऐजन्त
आर्जन्त
अयुञ्जत
मध्यम पुरुषः  एकवचनम्
ऐजथाः
आर्जथाः
अयुङ्क्थाः
मध्यम पुरुषः  द्विवचनम्
ऐजेथाम्
आर्जेथाम्
अयुञ्जाथाम्
मध्यम पुरुषः  बहुवचनम्
ऐजध्वम्
आर्जध्वम्
अयुङ्ग्ध्वम्
उत्तम पुरुषः  एकवचनम्
ऐजे
आर्जे
अयुञ्जि
उत्तम पुरुषः  द्विवचनम्
ऐजावहि
आर्जावहि
अयुञ्ज्वहि
उत्तम पुरुषः  बहुवचनम्
ऐजामहि
आर्जामहि
अयुञ्ज्महि
प्रथम पुरुषः  एकवचनम्
अयुङ्क्त
प्रथम पुरुषः  द्विवचनम्
ऐजेताम्
अयुञ्जाताम्
प्रथम पुरुषः  बहुवचनम्
अयुञ्जत
मध्यम पुरुषः  एकवचनम्
अयुङ्क्थाः
मध्यम पुरुषः  द्विवचनम्
ऐजेथाम्
अयुञ्जाथाम्
मध्यम पुरुषः  बहुवचनम्
ऐजध्वम्
अयुङ्ग्ध्वम्
उत्तम पुरुषः  एकवचनम्
अयुञ्जि
उत्तम पुरुषः  द्विवचनम्
अयुञ्ज्वहि
उत्तम पुरुषः  बहुवचनम्
अयुञ्ज्महि