ऋध् - ऋधुँ - वृद्धौ दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ऋध्यति
ऋध्यते
आनर्ध
आनृधे
अर्धिता
अर्धिता
अर्धिष्यति
अर्धिष्यते
ऋध्यतात् / ऋध्यताद् / ऋध्यतु
ऋध्यताम्
आर्ध्यत् / आर्ध्यद्
आर्ध्यत
ऋध्येत् / ऋध्येद्
ऋध्येत
ऋध्यात् / ऋध्याद्
अर्धिषीष्ट
आर्धत् / आर्धद्
आर्धि
आर्धिष्यत् / आर्धिष्यद्
आर्धिष्यत
प्रथम  द्विवचनम्
ऋध्यतः
ऋध्येते
आनृधतुः
आनृधाते
अर्धितारौ
अर्धितारौ
अर्धिष्यतः
अर्धिष्येते
ऋध्यताम्
ऋध्येताम्
आर्ध्यताम्
आर्ध्येताम्
ऋध्येताम्
ऋध्येयाताम्
ऋध्यास्ताम्
अर्धिषीयास्ताम्
आर्धताम्
आर्धिषाताम्
आर्धिष्यताम्
आर्धिष्येताम्
प्रथम  बहुवचनम्
ऋध्यन्ति
ऋध्यन्ते
आनृधुः
आनृधिरे
अर्धितारः
अर्धितारः
अर्धिष्यन्ति
अर्धिष्यन्ते
ऋध्यन्तु
ऋध्यन्ताम्
आर्ध्यन्
आर्ध्यन्त
ऋध्येयुः
ऋध्येरन्
ऋध्यासुः
अर्धिषीरन्
आर्धन्
आर्धिषत
आर्धिष्यन्
आर्धिष्यन्त
मध्यम  एकवचनम्
ऋध्यसि
ऋध्यसे
आनर्धिथ
आनृधिषे
अर्धितासि
अर्धितासे
अर्धिष्यसि
अर्धिष्यसे
ऋध्यतात् / ऋध्यताद् / ऋध्य
ऋध्यस्व
आर्ध्यः
आर्ध्यथाः
ऋध्येः
ऋध्येथाः
ऋध्याः
अर्धिषीष्ठाः
आर्धः
आर्धिष्ठाः
आर्धिष्यः
आर्धिष्यथाः
मध्यम  द्विवचनम्
ऋध्यथः
ऋध्येथे
आनृधथुः
आनृधाथे
अर्धितास्थः
अर्धितासाथे
अर्धिष्यथः
अर्धिष्येथे
ऋध्यतम्
ऋध्येथाम्
आर्ध्यतम्
आर्ध्येथाम्
ऋध्येतम्
ऋध्येयाथाम्
ऋध्यास्तम्
अर्धिषीयास्थाम्
आर्धतम्
आर्धिषाथाम्
आर्धिष्यतम्
आर्धिष्येथाम्
मध्यम  बहुवचनम्
ऋध्यथ
ऋध्यध्वे
आनृध
आनृधिध्वे
अर्धितास्थ
अर्धिताध्वे
अर्धिष्यथ
अर्धिष्यध्वे
ऋध्यत
ऋध्यध्वम्
आर्ध्यत
आर्ध्यध्वम्
ऋध्येत
ऋध्येध्वम्
ऋध्यास्त
अर्धिषीध्वम्
आर्धत
आर्धिढ्वम्
आर्धिष्यत
आर्धिष्यध्वम्
उत्तम  एकवचनम्
ऋध्यामि
ऋध्ये
आनर्ध
आनृधे
अर्धितास्मि
अर्धिताहे
अर्धिष्यामि
अर्धिष्ये
ऋध्यानि
ऋध्यै
आर्ध्यम्
आर्ध्ये
ऋध्येयम्
ऋध्येय
ऋध्यासम्
अर्धिषीय
आर्धम्
आर्धिषि
आर्धिष्यम्
आर्धिष्ये
उत्तम  द्विवचनम्
ऋध्यावः
ऋध्यावहे
आनृधिव
आनृधिवहे
अर्धितास्वः
अर्धितास्वहे
अर्धिष्यावः
अर्धिष्यावहे
ऋध्याव
ऋध्यावहै
आर्ध्याव
आर्ध्यावहि
ऋध्येव
ऋध्येवहि
ऋध्यास्व
अर्धिषीवहि
आर्धाव
आर्धिष्वहि
आर्धिष्याव
आर्धिष्यावहि
उत्तम  बहुवचनम्
ऋध्यामः
ऋध्यामहे
आनृधिम
आनृधिमहे
अर्धितास्मः
अर्धितास्महे
अर्धिष्यामः
अर्धिष्यामहे
ऋध्याम
ऋध्यामहै
आर्ध्याम
आर्ध्यामहि
ऋध्येम
ऋध्येमहि
ऋध्यास्म
अर्धिषीमहि
आर्धाम
आर्धिष्महि
आर्धिष्याम
आर्धिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऋध्यतात् / ऋध्यताद् / ऋध्यतु
आर्ध्यत् / आर्ध्यद्
ऋध्येत् / ऋध्येद्
आर्धत् / आर्धद्
आर्धिष्यत् / आर्धिष्यद्
प्रथमा  द्विवचनम्
आर्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ऋध्यतात् / ऋध्यताद् / ऋध्य
मध्यम पुरुषः  द्विवचनम्
आर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्