ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
अर्जते
ऋज्यते
अर्जयति
अर्जयते
अर्ज्यते
अर्जिजिषते
अर्जिजिष्यते
प्रथम  द्विवचनम्
अर्जेते
ऋज्येते
अर्जयतः
अर्जयेते
अर्ज्येते
अर्जिजिषेते
अर्जिजिष्येते
प्रथम  बहुवचनम्
अर्जन्ते
ऋज्यन्ते
अर्जयन्ति
अर्जयन्ते
अर्ज्यन्ते
अर्जिजिषन्ते
अर्जिजिष्यन्ते
मध्यम  एकवचनम्
अर्जसे
ऋज्यसे
अर्जयसि
अर्जयसे
अर्ज्यसे
अर्जिजिषसे
अर्जिजिष्यसे
मध्यम  द्विवचनम्
अर्जेथे
ऋज्येथे
अर्जयथः
अर्जयेथे
अर्ज्येथे
अर्जिजिषेथे
अर्जिजिष्येथे
मध्यम  बहुवचनम्
अर्जध्वे
ऋज्यध्वे
अर्जयथ
अर्जयध्वे
अर्ज्यध्वे
अर्जिजिषध्वे
अर्जिजिष्यध्वे
उत्तम  एकवचनम्
अर्जे
ऋज्ये
अर्जयामि
अर्जये
अर्ज्ये
अर्जिजिषे
अर्जिजिष्ये
उत्तम  द्विवचनम्
अर्जावहे
ऋज्यावहे
अर्जयावः
अर्जयावहे
अर्ज्यावहे
अर्जिजिषावहे
अर्जिजिष्यावहे
उत्तम  बहुवचनम्
अर्जामहे
ऋज्यामहे
अर्जयामः
अर्जयामहे
अर्ज्यामहे
अर्जिजिषामहे
अर्जिजिष्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्