ऊष् - ऊषँ - रुजायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ऊषति
ऊष्यते
ऊषाञ्चकार / ऊषांचकार / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चक्रे / ऊषांचक्रे / ऊषाम्बभूवे / ऊषांबभूवे / ऊषामाहे
ऊषिता
ऊषिता
ऊषिष्यति
ऊषिष्यते
ऊषतात् / ऊषताद् / ऊषतु
ऊष्यताम्
औषत् / औषद्
औष्यत
ऊषेत् / ऊषेद्
ऊष्येत
ऊष्यात् / ऊष्याद्
ऊषिषीष्ट
औषीत् / औषीद्
औषि
औषिष्यत् / औषिष्यद्
औषिष्यत
प्रथम  द्विवचनम्
ऊषतः
ऊष्येते
ऊषाञ्चक्रतुः / ऊषांचक्रतुः / ऊषाम्बभूवतुः / ऊषांबभूवतुः / ऊषामासतुः
ऊषाञ्चक्राते / ऊषांचक्राते / ऊषाम्बभूवाते / ऊषांबभूवाते / ऊषामासाते
ऊषितारौ
ऊषितारौ
ऊषिष्यतः
ऊषिष्येते
ऊषताम्
ऊष्येताम्
औषताम्
औष्येताम्
ऊषेताम्
ऊष्येयाताम्
ऊष्यास्ताम्
ऊषिषीयास्ताम्
औषिष्टाम्
औषिषाताम्
औषिष्यताम्
औषिष्येताम्
प्रथम  बहुवचनम्
ऊषन्ति
ऊष्यन्ते
ऊषाञ्चक्रुः / ऊषांचक्रुः / ऊषाम्बभूवुः / ऊषांबभूवुः / ऊषामासुः
ऊषाञ्चक्रिरे / ऊषांचक्रिरे / ऊषाम्बभूविरे / ऊषांबभूविरे / ऊषामासिरे
ऊषितारः
ऊषितारः
ऊषिष्यन्ति
ऊषिष्यन्ते
ऊषन्तु
ऊष्यन्ताम्
औषन्
औष्यन्त
ऊषेयुः
ऊष्येरन्
ऊष्यासुः
ऊषिषीरन्
औषिषुः
औषिषत
औषिष्यन्
औषिष्यन्त
मध्यम  एकवचनम्
ऊषसि
ऊष्यसे
ऊषाञ्चकर्थ / ऊषांचकर्थ / ऊषाम्बभूविथ / ऊषांबभूविथ / ऊषामासिथ
ऊषाञ्चकृषे / ऊषांचकृषे / ऊषाम्बभूविषे / ऊषांबभूविषे / ऊषामासिषे
ऊषितासि
ऊषितासे
ऊषिष्यसि
ऊषिष्यसे
ऊषतात् / ऊषताद् / ऊष
ऊष्यस्व
औषः
औष्यथाः
ऊषेः
ऊष्येथाः
ऊष्याः
ऊषिषीष्ठाः
औषीः
औषिष्ठाः
औषिष्यः
औषिष्यथाः
मध्यम  द्विवचनम्
ऊषथः
ऊष्येथे
ऊषाञ्चक्रथुः / ऊषांचक्रथुः / ऊषाम्बभूवथुः / ऊषांबभूवथुः / ऊषामासथुः
ऊषाञ्चक्राथे / ऊषांचक्राथे / ऊषाम्बभूवाथे / ऊषांबभूवाथे / ऊषामासाथे
ऊषितास्थः
ऊषितासाथे
ऊषिष्यथः
ऊषिष्येथे
ऊषतम्
ऊष्येथाम्
औषतम्
औष्येथाम्
ऊषेतम्
ऊष्येयाथाम्
ऊष्यास्तम्
ऊषिषीयास्थाम्
औषिष्टम्
औषिषाथाम्
औषिष्यतम्
औषिष्येथाम्
मध्यम  बहुवचनम्
ऊषथ
ऊष्यध्वे
ऊषाञ्चक्र / ऊषांचक्र / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चकृढ्वे / ऊषांचकृढ्वे / ऊषाम्बभूविध्वे / ऊषांबभूविध्वे / ऊषाम्बभूविढ्वे / ऊषांबभूविढ्वे / ऊषामासिध्वे
ऊषितास्थ
ऊषिताध्वे
ऊषिष्यथ
ऊषिष्यध्वे
ऊषत
ऊष्यध्वम्
औषत
औष्यध्वम्
ऊषेत
ऊष्येध्वम्
ऊष्यास्त
ऊषिषीध्वम्
औषिष्ट
औषिढ्वम्
औषिष्यत
औषिष्यध्वम्
उत्तम  एकवचनम्
ऊषामि
ऊष्ये
ऊषाञ्चकर / ऊषांचकर / ऊषाञ्चकार / ऊषांचकार / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चक्रे / ऊषांचक्रे / ऊषाम्बभूवे / ऊषांबभूवे / ऊषामाहे
ऊषितास्मि
ऊषिताहे
ऊषिष्यामि
ऊषिष्ये
ऊषाणि
ऊष्यै
औषम्
औष्ये
ऊषेयम्
ऊष्येय
ऊष्यासम्
ऊषिषीय
औषिषम्
औषिषि
औषिष्यम्
औषिष्ये
उत्तम  द्विवचनम्
ऊषावः
ऊष्यावहे
ऊषाञ्चकृव / ऊषांचकृव / ऊषाम्बभूविव / ऊषांबभूविव / ऊषामासिव
ऊषाञ्चकृवहे / ऊषांचकृवहे / ऊषाम्बभूविवहे / ऊषांबभूविवहे / ऊषामासिवहे
ऊषितास्वः
ऊषितास्वहे
ऊषिष्यावः
ऊषिष्यावहे
ऊषाव
ऊष्यावहै
औषाव
औष्यावहि
ऊषेव
ऊष्येवहि
ऊष्यास्व
ऊषिषीवहि
औषिष्व
औषिष्वहि
औषिष्याव
औषिष्यावहि
उत्तम  बहुवचनम्
ऊषामः
ऊष्यामहे
ऊषाञ्चकृम / ऊषांचकृम / ऊषाम्बभूविम / ऊषांबभूविम / ऊषामासिम
ऊषाञ्चकृमहे / ऊषांचकृमहे / ऊषाम्बभूविमहे / ऊषांबभूविमहे / ऊषामासिमहे
ऊषितास्मः
ऊषितास्महे
ऊषिष्यामः
ऊषिष्यामहे
ऊषाम
ऊष्यामहै
औषाम
औष्यामहि
ऊषेम
ऊष्येमहि
ऊष्यास्म
ऊषिषीमहि
औषिष्म
औषिष्महि
औषिष्याम
औषिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऊषाञ्चकार / ऊषांचकार / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चक्रे / ऊषांचक्रे / ऊषाम्बभूवे / ऊषांबभूवे / ऊषामाहे
ऊषतात् / ऊषताद् / ऊषतु
औषिष्यत् / औषिष्यद्
प्रथमा  द्विवचनम्
ऊषाञ्चक्रतुः / ऊषांचक्रतुः / ऊषाम्बभूवतुः / ऊषांबभूवतुः / ऊषामासतुः
ऊषाञ्चक्राते / ऊषांचक्राते / ऊषाम्बभूवाते / ऊषांबभूवाते / ऊषामासाते
प्रथमा  बहुवचनम्
ऊषाञ्चक्रुः / ऊषांचक्रुः / ऊषाम्बभूवुः / ऊषांबभूवुः / ऊषामासुः
ऊषाञ्चक्रिरे / ऊषांचक्रिरे / ऊषाम्बभूविरे / ऊषांबभूविरे / ऊषामासिरे
मध्यम पुरुषः  एकवचनम्
ऊषाञ्चकर्थ / ऊषांचकर्थ / ऊषाम्बभूविथ / ऊषांबभूविथ / ऊषामासिथ
ऊषाञ्चकृषे / ऊषांचकृषे / ऊषाम्बभूविषे / ऊषांबभूविषे / ऊषामासिषे
ऊषतात् / ऊषताद् / ऊष
मध्यम पुरुषः  द्विवचनम्
ऊषाञ्चक्रथुः / ऊषांचक्रथुः / ऊषाम्बभूवथुः / ऊषांबभूवथुः / ऊषामासथुः
ऊषाञ्चक्राथे / ऊषांचक्राथे / ऊषाम्बभूवाथे / ऊषांबभूवाथे / ऊषामासाथे
मध्यम पुरुषः  बहुवचनम्
ऊषाञ्चक्र / ऊषांचक्र / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चकृढ्वे / ऊषांचकृढ्वे / ऊषाम्बभूविध्वे / ऊषांबभूविध्वे / ऊषाम्बभूविढ्वे / ऊषांबभूविढ्वे / ऊषामासिध्वे
उत्तम पुरुषः  एकवचनम्
ऊषाञ्चकर / ऊषांचकर / ऊषाञ्चकार / ऊषांचकार / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चक्रे / ऊषांचक्रे / ऊषाम्बभूवे / ऊषांबभूवे / ऊषामाहे
उत्तम पुरुषः  द्विवचनम्
ऊषाञ्चकृव / ऊषांचकृव / ऊषाम्बभूविव / ऊषांबभूविव / ऊषामासिव
ऊषाञ्चकृवहे / ऊषांचकृवहे / ऊषाम्बभूविवहे / ऊषांबभूविवहे / ऊषामासिवहे
उत्तम पुरुषः  बहुवचनम्
ऊषाञ्चकृम / ऊषांचकृम / ऊषाम्बभूविम / ऊषांबभूविम / ऊषामासिम
ऊषाञ्चकृमहे / ऊषांचकृमहे / ऊषाम्बभूविमहे / ऊषांबभूविमहे / ऊषामासिमहे