ऊर्द् - उर्दँ - माने क्रीडायां च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
ऊर्दिष्यते
ऊर्दिष्यते
ऊर्दयिष्यति
ऊर्दयिष्यते
ऊर्दिष्यते / ऊर्दयिष्यते
ऊर्दिदिषिष्यते
ऊर्दिदिषिष्यते
प्रथम  द्विवचनम्
ऊर्दिष्येते
ऊर्दिष्येते
ऊर्दयिष्यतः
ऊर्दयिष्येते
ऊर्दिष्येते / ऊर्दयिष्येते
ऊर्दिदिषिष्येते
ऊर्दिदिषिष्येते
प्रथम  बहुवचनम्
ऊर्दिष्यन्ते
ऊर्दिष्यन्ते
ऊर्दयिष्यन्ति
ऊर्दयिष्यन्ते
ऊर्दिष्यन्ते / ऊर्दयिष्यन्ते
ऊर्दिदिषिष्यन्ते
ऊर्दिदिषिष्यन्ते
मध्यम  एकवचनम्
ऊर्दिष्यसे
ऊर्दिष्यसे
ऊर्दयिष्यसि
ऊर्दयिष्यसे
ऊर्दिष्यसे / ऊर्दयिष्यसे
ऊर्दिदिषिष्यसे
ऊर्दिदिषिष्यसे
मध्यम  द्विवचनम्
ऊर्दिष्येथे
ऊर्दिष्येथे
ऊर्दयिष्यथः
ऊर्दयिष्येथे
ऊर्दिष्येथे / ऊर्दयिष्येथे
ऊर्दिदिषिष्येथे
ऊर्दिदिषिष्येथे
मध्यम  बहुवचनम्
ऊर्दिष्यध्वे
ऊर्दिष्यध्वे
ऊर्दयिष्यथ
ऊर्दयिष्यध्वे
ऊर्दिष्यध्वे / ऊर्दयिष्यध्वे
ऊर्दिदिषिष्यध्वे
ऊर्दिदिषिष्यध्वे
उत्तम  एकवचनम्
ऊर्दिष्ये
ऊर्दिष्ये
ऊर्दयिष्यामि
ऊर्दयिष्ये
ऊर्दिष्ये / ऊर्दयिष्ये
ऊर्दिदिषिष्ये
ऊर्दिदिषिष्ये
उत्तम  द्विवचनम्
ऊर्दिष्यावहे
ऊर्दिष्यावहे
ऊर्दयिष्यावः
ऊर्दयिष्यावहे
ऊर्दिष्यावहे / ऊर्दयिष्यावहे
ऊर्दिदिषिष्यावहे
ऊर्दिदिषिष्यावहे
उत्तम  बहुवचनम्
ऊर्दिष्यामहे
ऊर्दिष्यामहे
ऊर्दयिष्यामः
ऊर्दयिष्यामहे
ऊर्दिष्यामहे / ऊर्दयिष्यामहे
ऊर्दिदिषिष्यामहे
ऊर्दिदिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
ऊर्दिष्यते / ऊर्दयिष्यते
प्रथमा  द्विवचनम्
ऊर्दिष्येते / ऊर्दयिष्येते
प्रथमा  बहुवचनम्
ऊर्दिष्यन्ते / ऊर्दयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
ऊर्दिष्यसे / ऊर्दयिष्यसे
मध्यम पुरुषः  द्विवचनम्
ऊर्दिष्येथे / ऊर्दयिष्येथे
मध्यम पुरुषः  बहुवचनम्
ऊर्दिष्यध्वे / ऊर्दयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
ऊर्दिष्ये / ऊर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
ऊर्दिष्यावहे / ऊर्दयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
ऊर्दिष्यामहे / ऊर्दयिष्यामहे