ऊर्द् - उर्दँ - माने क्रीडायां च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
और्दत
और्द्यत
और्दयत् / और्दयद्
और्दयत
और्द्यत
और्दिदिषत
और्दिदिष्यत
प्रथम  द्विवचनम्
और्देताम्
और्द्येताम्
और्दयताम्
और्दयेताम्
और्द्येताम्
और्दिदिषेताम्
और्दिदिष्येताम्
प्रथम  बहुवचनम्
और्दन्त
और्द्यन्त
और्दयन्
और्दयन्त
और्द्यन्त
और्दिदिषन्त
और्दिदिष्यन्त
मध्यम  एकवचनम्
और्दथाः
और्द्यथाः
और्दयः
और्दयथाः
और्द्यथाः
और्दिदिषथाः
और्दिदिष्यथाः
मध्यम  द्विवचनम्
और्देथाम्
और्द्येथाम्
और्दयतम्
और्दयेथाम्
और्द्येथाम्
और्दिदिषेथाम्
और्दिदिष्येथाम्
मध्यम  बहुवचनम्
और्दध्वम्
और्द्यध्वम्
और्दयत
और्दयध्वम्
और्द्यध्वम्
और्दिदिषध्वम्
और्दिदिष्यध्वम्
उत्तम  एकवचनम्
और्दे
और्द्ये
और्दयम्
और्दये
और्द्ये
और्दिदिषे
और्दिदिष्ये
उत्तम  द्विवचनम्
और्दावहि
और्द्यावहि
और्दयाव
और्दयावहि
और्द्यावहि
और्दिदिषावहि
और्दिदिष्यावहि
उत्तम  बहुवचनम्
और्दामहि
और्द्यामहि
और्दयाम
और्दयामहि
और्द्यामहि
और्दिदिषामहि
और्दिदिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्