ऊर्णु - ऊर्णुञ् आच्छादने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
और्णोत् / और्णोद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
और्णुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
और्णुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
और्णोः
अजुहोः
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
और्णुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
और्णुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
और्णवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
और्णुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
और्णुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
प्रथम पुरुषः  एकवचनम्
और्णोत् / और्णोद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुषः  द्विवचनम्
और्णुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुषः  बहुवचनम्
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुषः  एकवचनम्
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुषः  द्विवचनम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुषः  बहुवचनम्
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुषः  एकवचनम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुषः  द्विवचनम्
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुषः  बहुवचनम्
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम