ऊर्णु - ऊर्णुञ् आच्छादने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ऊर्णुविषीष्ट / ऊर्णविषीष्ट
प्रथम पुरुषः  द्विवचनम्
ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
ऊर्णुविषीरन् / ऊर्णविषीरन्
मध्यम पुरुषः  एकवचनम्
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
उत्तम पुरुषः  एकवचनम्
ऊर्णुविषीय / ऊर्णविषीय
उत्तम पुरुषः  द्विवचनम्
ऊर्णुविषीवहि / ऊर्णविषीवहि
उत्तम पुरुषः  बहुवचनम्
ऊर्णुविषीमहि / ऊर्णविषीमहि
प्रथम पुरुषः  एकवचनम्
ऊर्णुविषीष्ट / ऊर्णविषीष्ट
प्रथम पुरुषः  द्विवचनम्
ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
ऊर्णुविषीरन् / ऊर्णविषीरन्
मध्यम पुरुषः  एकवचनम्
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
उत्तम पुरुषः  एकवचनम्
ऊर्णुविषीय / ऊर्णविषीय
उत्तम पुरुषः  द्विवचनम्
ऊर्णुविषीवहि / ऊर्णविषीवहि
उत्तम पुरुषः  बहुवचनम्
ऊर्णुविषीमहि / ऊर्णविषीमहि