ऊय् - ऊयीँ - तन्तुसन्ताने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ऊयते
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयिता
ऊयिष्यते
ऊयताम्
औयत
ऊयेत
ऊयिषीष्ट
औयिष्ट
औयिष्यत
प्रथम  द्विवचनम्
ऊयेते
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवतुः / ऊयांबभूवतुः / ऊयामासतुः
ऊयितारौ
ऊयिष्येते
ऊयेताम्
औयेताम्
ऊयेयाताम्
ऊयिषीयास्ताम्
औयिषाताम्
औयिष्येताम्
प्रथम  बहुवचनम्
ऊयन्ते
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूवुः / ऊयांबभूवुः / ऊयामासुः
ऊयितारः
ऊयिष्यन्ते
ऊयन्ताम्
औयन्त
ऊयेरन्
ऊयिषीरन्
औयिषत
औयिष्यन्त
मध्यम  एकवचनम्
ऊयसे
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविथ / ऊयांबभूविथ / ऊयामासिथ
ऊयितासे
ऊयिष्यसे
ऊयस्व
औयथाः
ऊयेथाः
ऊयिषीष्ठाः
औयिष्ठाः
औयिष्यथाः
मध्यम  द्विवचनम्
ऊयेथे
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवथुः / ऊयांबभूवथुः / ऊयामासथुः
ऊयितासाथे
ऊयिष्येथे
ऊयेथाम्
औयेथाम्
ऊयेयाथाम्
ऊयिषीयास्थाम्
औयिषाथाम्
औयिष्येथाम्
मध्यम  बहुवचनम्
ऊयध्वे
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयिताध्वे
ऊयिष्यध्वे
ऊयध्वम्
औयध्वम्
ऊयेध्वम्
ऊयिषीढ्वम् / ऊयिषीध्वम्
औयिढ्वम् / औयिध्वम्
औयिष्यध्वम्
उत्तम  एकवचनम्
ऊये
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयिताहे
ऊयिष्ये
ऊयै
औये
ऊयेय
ऊयिषीय
औयिषि
औयिष्ये
उत्तम  द्विवचनम्
ऊयावहे
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविव / ऊयांबभूविव / ऊयामासिव
ऊयितास्वहे
ऊयिष्यावहे
ऊयावहै
औयावहि
ऊयेवहि
ऊयिषीवहि
औयिष्वहि
औयिष्यावहि
उत्तम  बहुवचनम्
ऊयामहे
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविम / ऊयांबभूविम / ऊयामासिम
ऊयितास्महे
ऊयिष्यामहे
ऊयामहै
औयामहि
ऊयेमहि
ऊयिषीमहि
औयिष्महि
औयिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
प्रथमा  द्विवचनम्
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवतुः / ऊयांबभूवतुः / ऊयामासतुः
प्रथमा  बहुवचनम्
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूवुः / ऊयांबभूवुः / ऊयामासुः
मध्यम पुरुषः  एकवचनम्
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविथ / ऊयांबभूविथ / ऊयामासिथ
मध्यम पुरुषः  द्विवचनम्
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवथुः / ऊयांबभूवथुः / ऊयामासथुः
मध्यम पुरुषः  बहुवचनम्
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयिषीढ्वम् / ऊयिषीध्वम्
औयिढ्वम् / औयिध्वम्
उत्तम पुरुषः  एकवचनम्
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
उत्तम पुरुषः  द्विवचनम्
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविव / ऊयांबभूविव / ऊयामासिव
उत्तम पुरुषः  बहुवचनम्
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविम / ऊयांबभूविम / ऊयामासिम