उह् - उहिँर् - अर्दने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ओहति
उह्यते
उवोह
ऊहे
ओहिता
ओहिता
ओहिष्यति
ओहिष्यते
ओहतात् / ओहताद् / ओहतु
उह्यताम्
औहत् / औहद्
औह्यत
ओहेत् / ओहेद्
उह्येत
उह्यात् / उह्याद्
ओहिषीष्ट
औहत् / औहद् / औहीत् / औहीद्
औहि
औहिष्यत् / औहिष्यद्
औहिष्यत
प्रथम  द्विवचनम्
ओहतः
उह्येते
ऊहतुः
ऊहाते
ओहितारौ
ओहितारौ
ओहिष्यतः
ओहिष्येते
ओहताम्
उह्येताम्
औहताम्
औह्येताम्
ओहेताम्
उह्येयाताम्
उह्यास्ताम्
ओहिषीयास्ताम्
औहताम् / औहिष्टाम्
औहिषाताम्
औहिष्यताम्
औहिष्येताम्
प्रथम  बहुवचनम्
ओहन्ति
उह्यन्ते
ऊहुः
ऊहिरे
ओहितारः
ओहितारः
ओहिष्यन्ति
ओहिष्यन्ते
ओहन्तु
उह्यन्ताम्
औहन्
औह्यन्त
ओहेयुः
उह्येरन्
उह्यासुः
ओहिषीरन्
औहन् / औहिषुः
औहिषत
औहिष्यन्
औहिष्यन्त
मध्यम  एकवचनम्
ओहसि
उह्यसे
उवोहिथ
ऊहिषे
ओहितासि
ओहितासे
ओहिष्यसि
ओहिष्यसे
ओहतात् / ओहताद् / ओह
उह्यस्व
औहः
औह्यथाः
ओहेः
उह्येथाः
उह्याः
ओहिषीष्ठाः
औहः / औहीः
औहिष्ठाः
औहिष्यः
औहिष्यथाः
मध्यम  द्विवचनम्
ओहथः
उह्येथे
ऊहथुः
ऊहाथे
ओहितास्थः
ओहितासाथे
ओहिष्यथः
ओहिष्येथे
ओहतम्
उह्येथाम्
औहतम्
औह्येथाम्
ओहेतम्
उह्येयाथाम्
उह्यास्तम्
ओहिषीयास्थाम्
औहतम् / औहिष्टम्
औहिषाथाम्
औहिष्यतम्
औहिष्येथाम्
मध्यम  बहुवचनम्
ओहथ
उह्यध्वे
ऊह
ऊहिढ्वे / ऊहिध्वे
ओहितास्थ
ओहिताध्वे
ओहिष्यथ
ओहिष्यध्वे
ओहत
उह्यध्वम्
औहत
औह्यध्वम्
ओहेत
उह्येध्वम्
उह्यास्त
ओहिषीढ्वम् / ओहिषीध्वम्
औहत / औहिष्ट
औहिढ्वम् / औहिध्वम्
औहिष्यत
औहिष्यध्वम्
उत्तम  एकवचनम्
ओहामि
उह्ये
उवोह
ऊहे
ओहितास्मि
ओहिताहे
ओहिष्यामि
ओहिष्ये
ओहानि
उह्यै
औहम्
औह्ये
ओहेयम्
उह्येय
उह्यासम्
ओहिषीय
औहम् / औहिषम्
औहिषि
औहिष्यम्
औहिष्ये
उत्तम  द्विवचनम्
ओहावः
उह्यावहे
ऊहिव
ऊहिवहे
ओहितास्वः
ओहितास्वहे
ओहिष्यावः
ओहिष्यावहे
ओहाव
उह्यावहै
औहाव
औह्यावहि
ओहेव
उह्येवहि
उह्यास्व
ओहिषीवहि
औहाव / औहिष्व
औहिष्वहि
औहिष्याव
औहिष्यावहि
उत्तम  बहुवचनम्
ओहामः
उह्यामहे
ऊहिम
ऊहिमहे
ओहितास्मः
ओहितास्महे
ओहिष्यामः
ओहिष्यामहे
ओहाम
उह्यामहै
औहाम
औह्यामहि
ओहेम
उह्येमहि
उह्यास्म
ओहिषीमहि
औहाम / औहिष्म
औहिष्महि
औहिष्याम
औहिष्यामहि
प्रथम पुरुषः  एकवचनम्
ओहतात् / ओहताद् / ओहतु
औहत् / औहद् / औहीत् / औहीद्
औहिष्यत् / औहिष्यद्
प्रथमा  द्विवचनम्
औहताम् / औहिष्टाम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ओहतात् / ओहताद् / ओह
मध्यम पुरुषः  द्विवचनम्
औहतम् / औहिष्टम्
मध्यम पुरुषः  बहुवचनम्
ऊहिढ्वे / ऊहिध्वे
ओहिषीढ्वम् / ओहिषीध्वम्
औहिढ्वम् / औहिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्