उप + विथ् - विथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपवेथते
उपविथ्यते
उपविविथे
उपविविथे
उपवेथिता
उपवेथिता
उपवेथिष्यते
उपवेथिष्यते
उपवेथताम्
उपविथ्यताम्
उपावेथत
उपाविथ्यत
उपवेथेत
उपविथ्येत
उपवेथिषीष्ट
उपवेथिषीष्ट
उपावेथिष्ट
उपावेथि
उपावेथिष्यत
उपावेथिष्यत
प्रथम  द्विवचनम्
उपवेथेते
उपविथ्येते
उपविविथाते
उपविविथाते
उपवेथितारौ
उपवेथितारौ
उपवेथिष्येते
उपवेथिष्येते
उपवेथेताम्
उपविथ्येताम्
उपावेथेताम्
उपाविथ्येताम्
उपवेथेयाताम्
उपविथ्येयाताम्
उपवेथिषीयास्ताम्
उपवेथिषीयास्ताम्
उपावेथिषाताम्
उपावेथिषाताम्
उपावेथिष्येताम्
उपावेथिष्येताम्
प्रथम  बहुवचनम्
उपवेथन्ते
उपविथ्यन्ते
उपविविथिरे
उपविविथिरे
उपवेथितारः
उपवेथितारः
उपवेथिष्यन्ते
उपवेथिष्यन्ते
उपवेथन्ताम्
उपविथ्यन्ताम्
उपावेथन्त
उपाविथ्यन्त
उपवेथेरन्
उपविथ्येरन्
उपवेथिषीरन्
उपवेथिषीरन्
उपावेथिषत
उपावेथिषत
उपावेथिष्यन्त
उपावेथिष्यन्त
मध्यम  एकवचनम्
उपवेथसे
उपविथ्यसे
उपविविथिषे
उपविविथिषे
उपवेथितासे
उपवेथितासे
उपवेथिष्यसे
उपवेथिष्यसे
उपवेथस्व
उपविथ्यस्व
उपावेथथाः
उपाविथ्यथाः
उपवेथेथाः
उपविथ्येथाः
उपवेथिषीष्ठाः
उपवेथिषीष्ठाः
उपावेथिष्ठाः
उपावेथिष्ठाः
उपावेथिष्यथाः
उपावेथिष्यथाः
मध्यम  द्विवचनम्
उपवेथेथे
उपविथ्येथे
उपविविथाथे
उपविविथाथे
उपवेथितासाथे
उपवेथितासाथे
उपवेथिष्येथे
उपवेथिष्येथे
उपवेथेथाम्
उपविथ्येथाम्
उपावेथेथाम्
उपाविथ्येथाम्
उपवेथेयाथाम्
उपविथ्येयाथाम्
उपवेथिषीयास्थाम्
उपवेथिषीयास्थाम्
उपावेथिषाथाम्
उपावेथिषाथाम्
उपावेथिष्येथाम्
उपावेथिष्येथाम्
मध्यम  बहुवचनम्
उपवेथध्वे
उपविथ्यध्वे
उपविविथिध्वे
उपविविथिध्वे
उपवेथिताध्वे
उपवेथिताध्वे
उपवेथिष्यध्वे
उपवेथिष्यध्वे
उपवेथध्वम्
उपविथ्यध्वम्
उपावेथध्वम्
उपाविथ्यध्वम्
उपवेथेध्वम्
उपविथ्येध्वम्
उपवेथिषीध्वम्
उपवेथिषीध्वम्
उपावेथिढ्वम्
उपावेथिढ्वम्
उपावेथिष्यध्वम्
उपावेथिष्यध्वम्
उत्तम  एकवचनम्
उपवेथे
उपविथ्ये
उपविविथे
उपविविथे
उपवेथिताहे
उपवेथिताहे
उपवेथिष्ये
उपवेथिष्ये
उपवेथै
उपविथ्यै
उपावेथे
उपाविथ्ये
उपवेथेय
उपविथ्येय
उपवेथिषीय
उपवेथिषीय
उपावेथिषि
उपावेथिषि
उपावेथिष्ये
उपावेथिष्ये
उत्तम  द्विवचनम्
उपवेथावहे
उपविथ्यावहे
उपविविथिवहे
उपविविथिवहे
उपवेथितास्वहे
उपवेथितास्वहे
उपवेथिष्यावहे
उपवेथिष्यावहे
उपवेथावहै
उपविथ्यावहै
उपावेथावहि
उपाविथ्यावहि
उपवेथेवहि
उपविथ्येवहि
उपवेथिषीवहि
उपवेथिषीवहि
उपावेथिष्वहि
उपावेथिष्वहि
उपावेथिष्यावहि
उपावेथिष्यावहि
उत्तम  बहुवचनम्
उपवेथामहे
उपविथ्यामहे
उपविविथिमहे
उपविविथिमहे
उपवेथितास्महे
उपवेथितास्महे
उपवेथिष्यामहे
उपवेथिष्यामहे
उपवेथामहै
उपविथ्यामहै
उपावेथामहि
उपाविथ्यामहि
उपवेथेमहि
उपविथ्येमहि
उपवेथिषीमहि
उपवेथिषीमहि
उपावेथिष्महि
उपावेथिष्महि
उपावेथिष्यामहि
उपावेथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपावेथिष्येताम्
उपावेथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपावेथिष्येथाम्
उपावेथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपावेथिष्यध्वम्
उपावेथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्