उप + लिख् - लिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपलेखति
उपलिख्यते
उपलिलेख
उपलिलिखे
उपलेखिता
उपलेखिता
उपलेखिष्यति
उपलेखिष्यते
उपलेखतात् / उपलेखताद् / उपलेखतु
उपलिख्यताम्
उपालेखत् / उपालेखद्
उपालिख्यत
उपलेखेत् / उपलेखेद्
उपलिख्येत
उपलिख्यात् / उपलिख्याद्
उपलेखिषीष्ट
उपालेखीत् / उपालेखीद्
उपालेखि
उपालेखिष्यत् / उपालेखिष्यद्
उपालेखिष्यत
प्रथम  द्विवचनम्
उपलेखतः
उपलिख्येते
उपलिलिखतुः
उपलिलिखाते
उपलेखितारौ
उपलेखितारौ
उपलेखिष्यतः
उपलेखिष्येते
उपलेखताम्
उपलिख्येताम्
उपालेखताम्
उपालिख्येताम्
उपलेखेताम्
उपलिख्येयाताम्
उपलिख्यास्ताम्
उपलेखिषीयास्ताम्
उपालेखिष्टाम्
उपालेखिषाताम्
उपालेखिष्यताम्
उपालेखिष्येताम्
प्रथम  बहुवचनम्
उपलेखन्ति
उपलिख्यन्ते
उपलिलिखुः
उपलिलिखिरे
उपलेखितारः
उपलेखितारः
उपलेखिष्यन्ति
उपलेखिष्यन्ते
उपलेखन्तु
उपलिख्यन्ताम्
उपालेखन्
उपालिख्यन्त
उपलेखेयुः
उपलिख्येरन्
उपलिख्यासुः
उपलेखिषीरन्
उपालेखिषुः
उपालेखिषत
उपालेखिष्यन्
उपालेखिष्यन्त
मध्यम  एकवचनम्
उपलेखसि
उपलिख्यसे
उपलिलेखिथ
उपलिलिखिषे
उपलेखितासि
उपलेखितासे
उपलेखिष्यसि
उपलेखिष्यसे
उपलेखतात् / उपलेखताद् / उपलेख
उपलिख्यस्व
उपालेखः
उपालिख्यथाः
उपलेखेः
उपलिख्येथाः
उपलिख्याः
उपलेखिषीष्ठाः
उपालेखीः
उपालेखिष्ठाः
उपालेखिष्यः
उपालेखिष्यथाः
मध्यम  द्विवचनम्
उपलेखथः
उपलिख्येथे
उपलिलिखथुः
उपलिलिखाथे
उपलेखितास्थः
उपलेखितासाथे
उपलेखिष्यथः
उपलेखिष्येथे
उपलेखतम्
उपलिख्येथाम्
उपालेखतम्
उपालिख्येथाम्
उपलेखेतम्
उपलिख्येयाथाम्
उपलिख्यास्तम्
उपलेखिषीयास्थाम्
उपालेखिष्टम्
उपालेखिषाथाम्
उपालेखिष्यतम्
उपालेखिष्येथाम्
मध्यम  बहुवचनम्
उपलेखथ
उपलिख्यध्वे
उपलिलिख
उपलिलिखिध्वे
उपलेखितास्थ
उपलेखिताध्वे
उपलेखिष्यथ
उपलेखिष्यध्वे
उपलेखत
उपलिख्यध्वम्
उपालेखत
उपालिख्यध्वम्
उपलेखेत
उपलिख्येध्वम्
उपलिख्यास्त
उपलेखिषीध्वम्
उपालेखिष्ट
उपालेखिढ्वम्
उपालेखिष्यत
उपालेखिष्यध्वम्
उत्तम  एकवचनम्
उपलेखामि
उपलिख्ये
उपलिलेख
उपलिलिखे
उपलेखितास्मि
उपलेखिताहे
उपलेखिष्यामि
उपलेखिष्ये
उपलेखानि
उपलिख्यै
उपालेखम्
उपालिख्ये
उपलेखेयम्
उपलिख्येय
उपलिख्यासम्
उपलेखिषीय
उपालेखिषम्
उपालेखिषि
उपालेखिष्यम्
उपालेखिष्ये
उत्तम  द्विवचनम्
उपलेखावः
उपलिख्यावहे
उपलिलिखिव
उपलिलिखिवहे
उपलेखितास्वः
उपलेखितास्वहे
उपलेखिष्यावः
उपलेखिष्यावहे
उपलेखाव
उपलिख्यावहै
उपालेखाव
उपालिख्यावहि
उपलेखेव
उपलिख्येवहि
उपलिख्यास्व
उपलेखिषीवहि
उपालेखिष्व
उपालेखिष्वहि
उपालेखिष्याव
उपालेखिष्यावहि
उत्तम  बहुवचनम्
उपलेखामः
उपलिख्यामहे
उपलिलिखिम
उपलिलिखिमहे
उपलेखितास्मः
उपलेखितास्महे
उपलेखिष्यामः
उपलेखिष्यामहे
उपलेखाम
उपलिख्यामहै
उपालेखाम
उपालिख्यामहि
उपलेखेम
उपलिख्येमहि
उपलिख्यास्म
उपलेखिषीमहि
उपालेखिष्म
उपालेखिष्महि
उपालेखिष्याम
उपालेखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपलेखतात् / उपलेखताद् / उपलेखतु
उपालेखत् / उपालेखद्
उपलिख्यात् / उपलिख्याद्
उपालेखीत् / उपालेखीद्
उपालेखिष्यत् / उपालेखिष्यद्
प्रथमा  द्विवचनम्
उपालेखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपलेखतात् / उपलेखताद् / उपलेख
मध्यम पुरुषः  द्विवचनम्
उपालेखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपालेखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्