उप + लङ्ग् - लगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपलङ्गति
उपलङ्ग्यते
उपललङ्ग
उपललङ्गे
उपलङ्गिता
उपलङ्गिता
उपलङ्गिष्यति
उपलङ्गिष्यते
उपलङ्गतात् / उपलङ्गताद् / उपलङ्गतु
उपलङ्ग्यताम्
उपालङ्गत् / उपालङ्गद्
उपालङ्ग्यत
उपलङ्गेत् / उपलङ्गेद्
उपलङ्ग्येत
उपलङ्ग्यात् / उपलङ्ग्याद्
उपलङ्गिषीष्ट
उपालङ्गीत् / उपालङ्गीद्
उपालङ्गि
उपालङ्गिष्यत् / उपालङ्गिष्यद्
उपालङ्गिष्यत
प्रथम  द्विवचनम्
उपलङ्गतः
उपलङ्ग्येते
उपललङ्गतुः
उपललङ्गाते
उपलङ्गितारौ
उपलङ्गितारौ
उपलङ्गिष्यतः
उपलङ्गिष्येते
उपलङ्गताम्
उपलङ्ग्येताम्
उपालङ्गताम्
उपालङ्ग्येताम्
उपलङ्गेताम्
उपलङ्ग्येयाताम्
उपलङ्ग्यास्ताम्
उपलङ्गिषीयास्ताम्
उपालङ्गिष्टाम्
उपालङ्गिषाताम्
उपालङ्गिष्यताम्
उपालङ्गिष्येताम्
प्रथम  बहुवचनम्
उपलङ्गन्ति
उपलङ्ग्यन्ते
उपललङ्गुः
उपललङ्गिरे
उपलङ्गितारः
उपलङ्गितारः
उपलङ्गिष्यन्ति
उपलङ्गिष्यन्ते
उपलङ्गन्तु
उपलङ्ग्यन्ताम्
उपालङ्गन्
उपालङ्ग्यन्त
उपलङ्गेयुः
उपलङ्ग्येरन्
उपलङ्ग्यासुः
उपलङ्गिषीरन्
उपालङ्गिषुः
उपालङ्गिषत
उपालङ्गिष्यन्
उपालङ्गिष्यन्त
मध्यम  एकवचनम्
उपलङ्गसि
उपलङ्ग्यसे
उपललङ्गिथ
उपललङ्गिषे
उपलङ्गितासि
उपलङ्गितासे
उपलङ्गिष्यसि
उपलङ्गिष्यसे
उपलङ्गतात् / उपलङ्गताद् / उपलङ्ग
उपलङ्ग्यस्व
उपालङ्गः
उपालङ्ग्यथाः
उपलङ्गेः
उपलङ्ग्येथाः
उपलङ्ग्याः
उपलङ्गिषीष्ठाः
उपालङ्गीः
उपालङ्गिष्ठाः
उपालङ्गिष्यः
उपालङ्गिष्यथाः
मध्यम  द्विवचनम्
उपलङ्गथः
उपलङ्ग्येथे
उपललङ्गथुः
उपललङ्गाथे
उपलङ्गितास्थः
उपलङ्गितासाथे
उपलङ्गिष्यथः
उपलङ्गिष्येथे
उपलङ्गतम्
उपलङ्ग्येथाम्
उपालङ्गतम्
उपालङ्ग्येथाम्
उपलङ्गेतम्
उपलङ्ग्येयाथाम्
उपलङ्ग्यास्तम्
उपलङ्गिषीयास्थाम्
उपालङ्गिष्टम्
उपालङ्गिषाथाम्
उपालङ्गिष्यतम्
उपालङ्गिष्येथाम्
मध्यम  बहुवचनम्
उपलङ्गथ
उपलङ्ग्यध्वे
उपललङ्ग
उपललङ्गिध्वे
उपलङ्गितास्थ
उपलङ्गिताध्वे
उपलङ्गिष्यथ
उपलङ्गिष्यध्वे
उपलङ्गत
उपलङ्ग्यध्वम्
उपालङ्गत
उपालङ्ग्यध्वम्
उपलङ्गेत
उपलङ्ग्येध्वम्
उपलङ्ग्यास्त
उपलङ्गिषीध्वम्
उपालङ्गिष्ट
उपालङ्गिढ्वम्
उपालङ्गिष्यत
उपालङ्गिष्यध्वम्
उत्तम  एकवचनम्
उपलङ्गामि
उपलङ्ग्ये
उपललङ्ग
उपललङ्गे
उपलङ्गितास्मि
उपलङ्गिताहे
उपलङ्गिष्यामि
उपलङ्गिष्ये
उपलङ्गानि
उपलङ्ग्यै
उपालङ्गम्
उपालङ्ग्ये
उपलङ्गेयम्
उपलङ्ग्येय
उपलङ्ग्यासम्
उपलङ्गिषीय
उपालङ्गिषम्
उपालङ्गिषि
उपालङ्गिष्यम्
उपालङ्गिष्ये
उत्तम  द्विवचनम्
उपलङ्गावः
उपलङ्ग्यावहे
उपललङ्गिव
उपललङ्गिवहे
उपलङ्गितास्वः
उपलङ्गितास्वहे
उपलङ्गिष्यावः
उपलङ्गिष्यावहे
उपलङ्गाव
उपलङ्ग्यावहै
उपालङ्गाव
उपालङ्ग्यावहि
उपलङ्गेव
उपलङ्ग्येवहि
उपलङ्ग्यास्व
उपलङ्गिषीवहि
उपालङ्गिष्व
उपालङ्गिष्वहि
उपालङ्गिष्याव
उपालङ्गिष्यावहि
उत्तम  बहुवचनम्
उपलङ्गामः
उपलङ्ग्यामहे
उपललङ्गिम
उपललङ्गिमहे
उपलङ्गितास्मः
उपलङ्गितास्महे
उपलङ्गिष्यामः
उपलङ्गिष्यामहे
उपलङ्गाम
उपलङ्ग्यामहै
उपालङ्गाम
उपालङ्ग्यामहि
उपलङ्गेम
उपलङ्ग्येमहि
उपलङ्ग्यास्म
उपलङ्गिषीमहि
उपालङ्गिष्म
उपालङ्गिष्महि
उपालङ्गिष्याम
उपालङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपलङ्गतात् / उपलङ्गताद् / उपलङ्गतु
उपालङ्गत् / उपालङ्गद्
उपलङ्गेत् / उपलङ्गेद्
उपलङ्ग्यात् / उपलङ्ग्याद्
उपालङ्गीत् / उपालङ्गीद्
उपालङ्गिष्यत् / उपालङ्गिष्यद्
प्रथमा  द्विवचनम्
उपालङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपलङ्गतात् / उपलङ्गताद् / उपलङ्ग
मध्यम पुरुषः  द्विवचनम्
उपालङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपालङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्