उप + नङ्ख् - णखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपनङ्खति
उपनङ्ख्यते
उपननङ्ख
उपननङ्खे
उपनङ्खिता
उपनङ्खिता
उपनङ्खिष्यति
उपनङ्खिष्यते
उपनङ्खतात् / उपनङ्खताद् / उपनङ्खतु
उपनङ्ख्यताम्
उपानङ्खत् / उपानङ्खद्
उपानङ्ख्यत
उपनङ्खेत् / उपनङ्खेद्
उपनङ्ख्येत
उपनङ्ख्यात् / उपनङ्ख्याद्
उपनङ्खिषीष्ट
उपानङ्खीत् / उपानङ्खीद्
उपानङ्खि
उपानङ्खिष्यत् / उपानङ्खिष्यद्
उपानङ्खिष्यत
प्रथम  द्विवचनम्
उपनङ्खतः
उपनङ्ख्येते
उपननङ्खतुः
उपननङ्खाते
उपनङ्खितारौ
उपनङ्खितारौ
उपनङ्खिष्यतः
उपनङ्खिष्येते
उपनङ्खताम्
उपनङ्ख्येताम्
उपानङ्खताम्
उपानङ्ख्येताम्
उपनङ्खेताम्
उपनङ्ख्येयाताम्
उपनङ्ख्यास्ताम्
उपनङ्खिषीयास्ताम्
उपानङ्खिष्टाम्
उपानङ्खिषाताम्
उपानङ्खिष्यताम्
उपानङ्खिष्येताम्
प्रथम  बहुवचनम्
उपनङ्खन्ति
उपनङ्ख्यन्ते
उपननङ्खुः
उपननङ्खिरे
उपनङ्खितारः
उपनङ्खितारः
उपनङ्खिष्यन्ति
उपनङ्खिष्यन्ते
उपनङ्खन्तु
उपनङ्ख्यन्ताम्
उपानङ्खन्
उपानङ्ख्यन्त
उपनङ्खेयुः
उपनङ्ख्येरन्
उपनङ्ख्यासुः
उपनङ्खिषीरन्
उपानङ्खिषुः
उपानङ्खिषत
उपानङ्खिष्यन्
उपानङ्खिष्यन्त
मध्यम  एकवचनम्
उपनङ्खसि
उपनङ्ख्यसे
उपननङ्खिथ
उपननङ्खिषे
उपनङ्खितासि
उपनङ्खितासे
उपनङ्खिष्यसि
उपनङ्खिष्यसे
उपनङ्खतात् / उपनङ्खताद् / उपनङ्ख
उपनङ्ख्यस्व
उपानङ्खः
उपानङ्ख्यथाः
उपनङ्खेः
उपनङ्ख्येथाः
उपनङ्ख्याः
उपनङ्खिषीष्ठाः
उपानङ्खीः
उपानङ्खिष्ठाः
उपानङ्खिष्यः
उपानङ्खिष्यथाः
मध्यम  द्विवचनम्
उपनङ्खथः
उपनङ्ख्येथे
उपननङ्खथुः
उपननङ्खाथे
उपनङ्खितास्थः
उपनङ्खितासाथे
उपनङ्खिष्यथः
उपनङ्खिष्येथे
उपनङ्खतम्
उपनङ्ख्येथाम्
उपानङ्खतम्
उपानङ्ख्येथाम्
उपनङ्खेतम्
उपनङ्ख्येयाथाम्
उपनङ्ख्यास्तम्
उपनङ्खिषीयास्थाम्
उपानङ्खिष्टम्
उपानङ्खिषाथाम्
उपानङ्खिष्यतम्
उपानङ्खिष्येथाम्
मध्यम  बहुवचनम्
उपनङ्खथ
उपनङ्ख्यध्वे
उपननङ्ख
उपननङ्खिध्वे
उपनङ्खितास्थ
उपनङ्खिताध्वे
उपनङ्खिष्यथ
उपनङ्खिष्यध्वे
उपनङ्खत
उपनङ्ख्यध्वम्
उपानङ्खत
उपानङ्ख्यध्वम्
उपनङ्खेत
उपनङ्ख्येध्वम्
उपनङ्ख्यास्त
उपनङ्खिषीध्वम्
उपानङ्खिष्ट
उपानङ्खिढ्वम्
उपानङ्खिष्यत
उपानङ्खिष्यध्वम्
उत्तम  एकवचनम्
उपनङ्खामि
उपनङ्ख्ये
उपननङ्ख
उपननङ्खे
उपनङ्खितास्मि
उपनङ्खिताहे
उपनङ्खिष्यामि
उपनङ्खिष्ये
उपनङ्खानि
उपनङ्ख्यै
उपानङ्खम्
उपानङ्ख्ये
उपनङ्खेयम्
उपनङ्ख्येय
उपनङ्ख्यासम्
उपनङ्खिषीय
उपानङ्खिषम्
उपानङ्खिषि
उपानङ्खिष्यम्
उपानङ्खिष्ये
उत्तम  द्विवचनम्
उपनङ्खावः
उपनङ्ख्यावहे
उपननङ्खिव
उपननङ्खिवहे
उपनङ्खितास्वः
उपनङ्खितास्वहे
उपनङ्खिष्यावः
उपनङ्खिष्यावहे
उपनङ्खाव
उपनङ्ख्यावहै
उपानङ्खाव
उपानङ्ख्यावहि
उपनङ्खेव
उपनङ्ख्येवहि
उपनङ्ख्यास्व
उपनङ्खिषीवहि
उपानङ्खिष्व
उपानङ्खिष्वहि
उपानङ्खिष्याव
उपानङ्खिष्यावहि
उत्तम  बहुवचनम्
उपनङ्खामः
उपनङ्ख्यामहे
उपननङ्खिम
उपननङ्खिमहे
उपनङ्खितास्मः
उपनङ्खितास्महे
उपनङ्खिष्यामः
उपनङ्खिष्यामहे
उपनङ्खाम
उपनङ्ख्यामहै
उपानङ्खाम
उपानङ्ख्यामहि
उपनङ्खेम
उपनङ्ख्येमहि
उपनङ्ख्यास्म
उपनङ्खिषीमहि
उपानङ्खिष्म
उपानङ्खिष्महि
उपानङ्खिष्याम
उपानङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपनङ्खतात् / उपनङ्खताद् / उपनङ्खतु
उपानङ्खत् / उपानङ्खद्
उपनङ्खेत् / उपनङ्खेद्
उपनङ्ख्यात् / उपनङ्ख्याद्
उपानङ्खीत् / उपानङ्खीद्
उपानङ्खिष्यत् / उपानङ्खिष्यद्
प्रथमा  द्विवचनम्
उपानङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपनङ्खतात् / उपनङ्खताद् / उपनङ्ख
मध्यम पुरुषः  द्विवचनम्
उपानङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपानङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्