उप + द्राघ् - द्राघृँ - सामर्थ्ये द्राघृँ आयामे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपद्राघते
उपद्राघ्यते
उपदद्राघे
उपदद्राघे
उपद्राघिता
उपद्राघिता
उपद्राघिष्यते
उपद्राघिष्यते
उपद्राघताम्
उपद्राघ्यताम्
उपाद्राघत
उपाद्राघ्यत
उपद्राघेत
उपद्राघ्येत
उपद्राघिषीष्ट
उपद्राघिषीष्ट
उपाद्राघिष्ट
उपाद्राघि
उपाद्राघिष्यत
उपाद्राघिष्यत
प्रथम  द्विवचनम्
उपद्राघेते
उपद्राघ्येते
उपदद्राघाते
उपदद्राघाते
उपद्राघितारौ
उपद्राघितारौ
उपद्राघिष्येते
उपद्राघिष्येते
उपद्राघेताम्
उपद्राघ्येताम्
उपाद्राघेताम्
उपाद्राघ्येताम्
उपद्राघेयाताम्
उपद्राघ्येयाताम्
उपद्राघिषीयास्ताम्
उपद्राघिषीयास्ताम्
उपाद्राघिषाताम्
उपाद्राघिषाताम्
उपाद्राघिष्येताम्
उपाद्राघिष्येताम्
प्रथम  बहुवचनम्
उपद्राघन्ते
उपद्राघ्यन्ते
उपदद्राघिरे
उपदद्राघिरे
उपद्राघितारः
उपद्राघितारः
उपद्राघिष्यन्ते
उपद्राघिष्यन्ते
उपद्राघन्ताम्
उपद्राघ्यन्ताम्
उपाद्राघन्त
उपाद्राघ्यन्त
उपद्राघेरन्
उपद्राघ्येरन्
उपद्राघिषीरन्
उपद्राघिषीरन्
उपाद्राघिषत
उपाद्राघिषत
उपाद्राघिष्यन्त
उपाद्राघिष्यन्त
मध्यम  एकवचनम्
उपद्राघसे
उपद्राघ्यसे
उपदद्राघिषे
उपदद्राघिषे
उपद्राघितासे
उपद्राघितासे
उपद्राघिष्यसे
उपद्राघिष्यसे
उपद्राघस्व
उपद्राघ्यस्व
उपाद्राघथाः
उपाद्राघ्यथाः
उपद्राघेथाः
उपद्राघ्येथाः
उपद्राघिषीष्ठाः
उपद्राघिषीष्ठाः
उपाद्राघिष्ठाः
उपाद्राघिष्ठाः
उपाद्राघिष्यथाः
उपाद्राघिष्यथाः
मध्यम  द्विवचनम्
उपद्राघेथे
उपद्राघ्येथे
उपदद्राघाथे
उपदद्राघाथे
उपद्राघितासाथे
उपद्राघितासाथे
उपद्राघिष्येथे
उपद्राघिष्येथे
उपद्राघेथाम्
उपद्राघ्येथाम्
उपाद्राघेथाम्
उपाद्राघ्येथाम्
उपद्राघेयाथाम्
उपद्राघ्येयाथाम्
उपद्राघिषीयास्थाम्
उपद्राघिषीयास्थाम्
उपाद्राघिषाथाम्
उपाद्राघिषाथाम्
उपाद्राघिष्येथाम्
उपाद्राघिष्येथाम्
मध्यम  बहुवचनम्
उपद्राघध्वे
उपद्राघ्यध्वे
उपदद्राघिध्वे
उपदद्राघिध्वे
उपद्राघिताध्वे
उपद्राघिताध्वे
उपद्राघिष्यध्वे
उपद्राघिष्यध्वे
उपद्राघध्वम्
उपद्राघ्यध्वम्
उपाद्राघध्वम्
उपाद्राघ्यध्वम्
उपद्राघेध्वम्
उपद्राघ्येध्वम्
उपद्राघिषीध्वम्
उपद्राघिषीध्वम्
उपाद्राघिढ्वम्
उपाद्राघिढ्वम्
उपाद्राघिष्यध्वम्
उपाद्राघिष्यध्वम्
उत्तम  एकवचनम्
उपद्राघे
उपद्राघ्ये
उपदद्राघे
उपदद्राघे
उपद्राघिताहे
उपद्राघिताहे
उपद्राघिष्ये
उपद्राघिष्ये
उपद्राघै
उपद्राघ्यै
उपाद्राघे
उपाद्राघ्ये
उपद्राघेय
उपद्राघ्येय
उपद्राघिषीय
उपद्राघिषीय
उपाद्राघिषि
उपाद्राघिषि
उपाद्राघिष्ये
उपाद्राघिष्ये
उत्तम  द्विवचनम्
उपद्राघावहे
उपद्राघ्यावहे
उपदद्राघिवहे
उपदद्राघिवहे
उपद्राघितास्वहे
उपद्राघितास्वहे
उपद्राघिष्यावहे
उपद्राघिष्यावहे
उपद्राघावहै
उपद्राघ्यावहै
उपाद्राघावहि
उपाद्राघ्यावहि
उपद्राघेवहि
उपद्राघ्येवहि
उपद्राघिषीवहि
उपद्राघिषीवहि
उपाद्राघिष्वहि
उपाद्राघिष्वहि
उपाद्राघिष्यावहि
उपाद्राघिष्यावहि
उत्तम  बहुवचनम्
उपद्राघामहे
उपद्राघ्यामहे
उपदद्राघिमहे
उपदद्राघिमहे
उपद्राघितास्महे
उपद्राघितास्महे
उपद्राघिष्यामहे
उपद्राघिष्यामहे
उपद्राघामहै
उपद्राघ्यामहै
उपाद्राघामहि
उपाद्राघ्यामहि
उपद्राघेमहि
उपद्राघ्येमहि
उपद्राघिषीमहि
उपद्राघिषीमहि
उपाद्राघिष्महि
उपाद्राघिष्महि
उपाद्राघिष्यामहि
उपाद्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपाद्राघिष्येताम्
उपाद्राघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपाद्राघिष्येथाम्
उपाद्राघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपाद्राघिष्यध्वम्
उपाद्राघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्