उप + तङ्ग् - तगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपतङ्गति
उपतङ्ग्यते
उपततङ्ग
उपततङ्गे
उपतङ्गिता
उपतङ्गिता
उपतङ्गिष्यति
उपतङ्गिष्यते
उपतङ्गतात् / उपतङ्गताद् / उपतङ्गतु
उपतङ्ग्यताम्
उपातङ्गत् / उपातङ्गद्
उपातङ्ग्यत
उपतङ्गेत् / उपतङ्गेद्
उपतङ्ग्येत
उपतङ्ग्यात् / उपतङ्ग्याद्
उपतङ्गिषीष्ट
उपातङ्गीत् / उपातङ्गीद्
उपातङ्गि
उपातङ्गिष्यत् / उपातङ्गिष्यद्
उपातङ्गिष्यत
प्रथम  द्विवचनम्
उपतङ्गतः
उपतङ्ग्येते
उपततङ्गतुः
उपततङ्गाते
उपतङ्गितारौ
उपतङ्गितारौ
उपतङ्गिष्यतः
उपतङ्गिष्येते
उपतङ्गताम्
उपतङ्ग्येताम्
उपातङ्गताम्
उपातङ्ग्येताम्
उपतङ्गेताम्
उपतङ्ग्येयाताम्
उपतङ्ग्यास्ताम्
उपतङ्गिषीयास्ताम्
उपातङ्गिष्टाम्
उपातङ्गिषाताम्
उपातङ्गिष्यताम्
उपातङ्गिष्येताम्
प्रथम  बहुवचनम्
उपतङ्गन्ति
उपतङ्ग्यन्ते
उपततङ्गुः
उपततङ्गिरे
उपतङ्गितारः
उपतङ्गितारः
उपतङ्गिष्यन्ति
उपतङ्गिष्यन्ते
उपतङ्गन्तु
उपतङ्ग्यन्ताम्
उपातङ्गन्
उपातङ्ग्यन्त
उपतङ्गेयुः
उपतङ्ग्येरन्
उपतङ्ग्यासुः
उपतङ्गिषीरन्
उपातङ्गिषुः
उपातङ्गिषत
उपातङ्गिष्यन्
उपातङ्गिष्यन्त
मध्यम  एकवचनम्
उपतङ्गसि
उपतङ्ग्यसे
उपततङ्गिथ
उपततङ्गिषे
उपतङ्गितासि
उपतङ्गितासे
उपतङ्गिष्यसि
उपतङ्गिष्यसे
उपतङ्गतात् / उपतङ्गताद् / उपतङ्ग
उपतङ्ग्यस्व
उपातङ्गः
उपातङ्ग्यथाः
उपतङ्गेः
उपतङ्ग्येथाः
उपतङ्ग्याः
उपतङ्गिषीष्ठाः
उपातङ्गीः
उपातङ्गिष्ठाः
उपातङ्गिष्यः
उपातङ्गिष्यथाः
मध्यम  द्विवचनम्
उपतङ्गथः
उपतङ्ग्येथे
उपततङ्गथुः
उपततङ्गाथे
उपतङ्गितास्थः
उपतङ्गितासाथे
उपतङ्गिष्यथः
उपतङ्गिष्येथे
उपतङ्गतम्
उपतङ्ग्येथाम्
उपातङ्गतम्
उपातङ्ग्येथाम्
उपतङ्गेतम्
उपतङ्ग्येयाथाम्
उपतङ्ग्यास्तम्
उपतङ्गिषीयास्थाम्
उपातङ्गिष्टम्
उपातङ्गिषाथाम्
उपातङ्गिष्यतम्
उपातङ्गिष्येथाम्
मध्यम  बहुवचनम्
उपतङ्गथ
उपतङ्ग्यध्वे
उपततङ्ग
उपततङ्गिध्वे
उपतङ्गितास्थ
उपतङ्गिताध्वे
उपतङ्गिष्यथ
उपतङ्गिष्यध्वे
उपतङ्गत
उपतङ्ग्यध्वम्
उपातङ्गत
उपातङ्ग्यध्वम्
उपतङ्गेत
उपतङ्ग्येध्वम्
उपतङ्ग्यास्त
उपतङ्गिषीध्वम्
उपातङ्गिष्ट
उपातङ्गिढ्वम्
उपातङ्गिष्यत
उपातङ्गिष्यध्वम्
उत्तम  एकवचनम्
उपतङ्गामि
उपतङ्ग्ये
उपततङ्ग
उपततङ्गे
उपतङ्गितास्मि
उपतङ्गिताहे
उपतङ्गिष्यामि
उपतङ्गिष्ये
उपतङ्गानि
उपतङ्ग्यै
उपातङ्गम्
उपातङ्ग्ये
उपतङ्गेयम्
उपतङ्ग्येय
उपतङ्ग्यासम्
उपतङ्गिषीय
उपातङ्गिषम्
उपातङ्गिषि
उपातङ्गिष्यम्
उपातङ्गिष्ये
उत्तम  द्विवचनम्
उपतङ्गावः
उपतङ्ग्यावहे
उपततङ्गिव
उपततङ्गिवहे
उपतङ्गितास्वः
उपतङ्गितास्वहे
उपतङ्गिष्यावः
उपतङ्गिष्यावहे
उपतङ्गाव
उपतङ्ग्यावहै
उपातङ्गाव
उपातङ्ग्यावहि
उपतङ्गेव
उपतङ्ग्येवहि
उपतङ्ग्यास्व
उपतङ्गिषीवहि
उपातङ्गिष्व
उपातङ्गिष्वहि
उपातङ्गिष्याव
उपातङ्गिष्यावहि
उत्तम  बहुवचनम्
उपतङ्गामः
उपतङ्ग्यामहे
उपततङ्गिम
उपततङ्गिमहे
उपतङ्गितास्मः
उपतङ्गितास्महे
उपतङ्गिष्यामः
उपतङ्गिष्यामहे
उपतङ्गाम
उपतङ्ग्यामहै
उपातङ्गाम
उपातङ्ग्यामहि
उपतङ्गेम
उपतङ्ग्येमहि
उपतङ्ग्यास्म
उपतङ्गिषीमहि
उपातङ्गिष्म
उपातङ्गिष्महि
उपातङ्गिष्याम
उपातङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपतङ्गतात् / उपतङ्गताद् / उपतङ्गतु
उपातङ्गत् / उपातङ्गद्
उपतङ्गेत् / उपतङ्गेद्
उपतङ्ग्यात् / उपतङ्ग्याद्
उपातङ्गीत् / उपातङ्गीद्
उपातङ्गिष्यत् / उपातङ्गिष्यद्
प्रथमा  द्विवचनम्
उपातङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपतङ्गतात् / उपतङ्गताद् / उपतङ्ग
मध्यम पुरुषः  द्विवचनम्
उपातङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपातङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्