उप + काञ्च् - काचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपकाञ्चते
उपकाञ्च्यते
उपचकाञ्चे
उपचकाञ्चे
उपकाञ्चिता
उपकाञ्चिता
उपकाञ्चिष्यते
उपकाञ्चिष्यते
उपकाञ्चताम्
उपकाञ्च्यताम्
उपाकाञ्चत
उपाकाञ्च्यत
उपकाञ्चेत
उपकाञ्च्येत
उपकाञ्चिषीष्ट
उपकाञ्चिषीष्ट
उपाकाञ्चिष्ट
उपाकाञ्चि
उपाकाञ्चिष्यत
उपाकाञ्चिष्यत
प्रथम  द्विवचनम्
उपकाञ्चेते
उपकाञ्च्येते
उपचकाञ्चाते
उपचकाञ्चाते
उपकाञ्चितारौ
उपकाञ्चितारौ
उपकाञ्चिष्येते
उपकाञ्चिष्येते
उपकाञ्चेताम्
उपकाञ्च्येताम्
उपाकाञ्चेताम्
उपाकाञ्च्येताम्
उपकाञ्चेयाताम्
उपकाञ्च्येयाताम्
उपकाञ्चिषीयास्ताम्
उपकाञ्चिषीयास्ताम्
उपाकाञ्चिषाताम्
उपाकाञ्चिषाताम्
उपाकाञ्चिष्येताम्
उपाकाञ्चिष्येताम्
प्रथम  बहुवचनम्
उपकाञ्चन्ते
उपकाञ्च्यन्ते
उपचकाञ्चिरे
उपचकाञ्चिरे
उपकाञ्चितारः
उपकाञ्चितारः
उपकाञ्चिष्यन्ते
उपकाञ्चिष्यन्ते
उपकाञ्चन्ताम्
उपकाञ्च्यन्ताम्
उपाकाञ्चन्त
उपाकाञ्च्यन्त
उपकाञ्चेरन्
उपकाञ्च्येरन्
उपकाञ्चिषीरन्
उपकाञ्चिषीरन्
उपाकाञ्चिषत
उपाकाञ्चिषत
उपाकाञ्चिष्यन्त
उपाकाञ्चिष्यन्त
मध्यम  एकवचनम्
उपकाञ्चसे
उपकाञ्च्यसे
उपचकाञ्चिषे
उपचकाञ्चिषे
उपकाञ्चितासे
उपकाञ्चितासे
उपकाञ्चिष्यसे
उपकाञ्चिष्यसे
उपकाञ्चस्व
उपकाञ्च्यस्व
उपाकाञ्चथाः
उपाकाञ्च्यथाः
उपकाञ्चेथाः
उपकाञ्च्येथाः
उपकाञ्चिषीष्ठाः
उपकाञ्चिषीष्ठाः
उपाकाञ्चिष्ठाः
उपाकाञ्चिष्ठाः
उपाकाञ्चिष्यथाः
उपाकाञ्चिष्यथाः
मध्यम  द्विवचनम्
उपकाञ्चेथे
उपकाञ्च्येथे
उपचकाञ्चाथे
उपचकाञ्चाथे
उपकाञ्चितासाथे
उपकाञ्चितासाथे
उपकाञ्चिष्येथे
उपकाञ्चिष्येथे
उपकाञ्चेथाम्
उपकाञ्च्येथाम्
उपाकाञ्चेथाम्
उपाकाञ्च्येथाम्
उपकाञ्चेयाथाम्
उपकाञ्च्येयाथाम्
उपकाञ्चिषीयास्थाम्
उपकाञ्चिषीयास्थाम्
उपाकाञ्चिषाथाम्
उपाकाञ्चिषाथाम्
उपाकाञ्चिष्येथाम्
उपाकाञ्चिष्येथाम्
मध्यम  बहुवचनम्
उपकाञ्चध्वे
उपकाञ्च्यध्वे
उपचकाञ्चिध्वे
उपचकाञ्चिध्वे
उपकाञ्चिताध्वे
उपकाञ्चिताध्वे
उपकाञ्चिष्यध्वे
उपकाञ्चिष्यध्वे
उपकाञ्चध्वम्
उपकाञ्च्यध्वम्
उपाकाञ्चध्वम्
उपाकाञ्च्यध्वम्
उपकाञ्चेध्वम्
उपकाञ्च्येध्वम्
उपकाञ्चिषीध्वम्
उपकाञ्चिषीध्वम्
उपाकाञ्चिढ्वम्
उपाकाञ्चिढ्वम्
उपाकाञ्चिष्यध्वम्
उपाकाञ्चिष्यध्वम्
उत्तम  एकवचनम्
उपकाञ्चे
उपकाञ्च्ये
उपचकाञ्चे
उपचकाञ्चे
उपकाञ्चिताहे
उपकाञ्चिताहे
उपकाञ्चिष्ये
उपकाञ्चिष्ये
उपकाञ्चै
उपकाञ्च्यै
उपाकाञ्चे
उपाकाञ्च्ये
उपकाञ्चेय
उपकाञ्च्येय
उपकाञ्चिषीय
उपकाञ्चिषीय
उपाकाञ्चिषि
उपाकाञ्चिषि
उपाकाञ्चिष्ये
उपाकाञ्चिष्ये
उत्तम  द्विवचनम्
उपकाञ्चावहे
उपकाञ्च्यावहे
उपचकाञ्चिवहे
उपचकाञ्चिवहे
उपकाञ्चितास्वहे
उपकाञ्चितास्वहे
उपकाञ्चिष्यावहे
उपकाञ्चिष्यावहे
उपकाञ्चावहै
उपकाञ्च्यावहै
उपाकाञ्चावहि
उपाकाञ्च्यावहि
उपकाञ्चेवहि
उपकाञ्च्येवहि
उपकाञ्चिषीवहि
उपकाञ्चिषीवहि
उपाकाञ्चिष्वहि
उपाकाञ्चिष्वहि
उपाकाञ्चिष्यावहि
उपाकाञ्चिष्यावहि
उत्तम  बहुवचनम्
उपकाञ्चामहे
उपकाञ्च्यामहे
उपचकाञ्चिमहे
उपचकाञ्चिमहे
उपकाञ्चितास्महे
उपकाञ्चितास्महे
उपकाञ्चिष्यामहे
उपकाञ्चिष्यामहे
उपकाञ्चामहै
उपकाञ्च्यामहै
उपाकाञ्चामहि
उपाकाञ्च्यामहि
उपकाञ्चेमहि
उपकाञ्च्येमहि
उपकाञ्चिषीमहि
उपकाञ्चिषीमहि
उपाकाञ्चिष्महि
उपाकाञ्चिष्महि
उपाकाञ्चिष्यामहि
उपाकाञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपाकाञ्चिष्येताम्
उपाकाञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपाकाञ्चिष्येथाम्
उपाकाञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपाकाञ्चिष्यध्वम्
उपाकाञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्