उप + कङ्क् - ककिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपकङ्कते
उपकङ्क्यते
उपचकङ्के
उपचकङ्के
उपकङ्किता
उपकङ्किता
उपकङ्किष्यते
उपकङ्किष्यते
उपकङ्कताम्
उपकङ्क्यताम्
उपाकङ्कत
उपाकङ्क्यत
उपकङ्केत
उपकङ्क्येत
उपकङ्किषीष्ट
उपकङ्किषीष्ट
उपाकङ्किष्ट
उपाकङ्कि
उपाकङ्किष्यत
उपाकङ्किष्यत
प्रथम  द्विवचनम्
उपकङ्केते
उपकङ्क्येते
उपचकङ्काते
उपचकङ्काते
उपकङ्कितारौ
उपकङ्कितारौ
उपकङ्किष्येते
उपकङ्किष्येते
उपकङ्केताम्
उपकङ्क्येताम्
उपाकङ्केताम्
उपाकङ्क्येताम्
उपकङ्केयाताम्
उपकङ्क्येयाताम्
उपकङ्किषीयास्ताम्
उपकङ्किषीयास्ताम्
उपाकङ्किषाताम्
उपाकङ्किषाताम्
उपाकङ्किष्येताम्
उपाकङ्किष्येताम्
प्रथम  बहुवचनम्
उपकङ्कन्ते
उपकङ्क्यन्ते
उपचकङ्किरे
उपचकङ्किरे
उपकङ्कितारः
उपकङ्कितारः
उपकङ्किष्यन्ते
उपकङ्किष्यन्ते
उपकङ्कन्ताम्
उपकङ्क्यन्ताम्
उपाकङ्कन्त
उपाकङ्क्यन्त
उपकङ्केरन्
उपकङ्क्येरन्
उपकङ्किषीरन्
उपकङ्किषीरन्
उपाकङ्किषत
उपाकङ्किषत
उपाकङ्किष्यन्त
उपाकङ्किष्यन्त
मध्यम  एकवचनम्
उपकङ्कसे
उपकङ्क्यसे
उपचकङ्किषे
उपचकङ्किषे
उपकङ्कितासे
उपकङ्कितासे
उपकङ्किष्यसे
उपकङ्किष्यसे
उपकङ्कस्व
उपकङ्क्यस्व
उपाकङ्कथाः
उपाकङ्क्यथाः
उपकङ्केथाः
उपकङ्क्येथाः
उपकङ्किषीष्ठाः
उपकङ्किषीष्ठाः
उपाकङ्किष्ठाः
उपाकङ्किष्ठाः
उपाकङ्किष्यथाः
उपाकङ्किष्यथाः
मध्यम  द्विवचनम्
उपकङ्केथे
उपकङ्क्येथे
उपचकङ्काथे
उपचकङ्काथे
उपकङ्कितासाथे
उपकङ्कितासाथे
उपकङ्किष्येथे
उपकङ्किष्येथे
उपकङ्केथाम्
उपकङ्क्येथाम्
उपाकङ्केथाम्
उपाकङ्क्येथाम्
उपकङ्केयाथाम्
उपकङ्क्येयाथाम्
उपकङ्किषीयास्थाम्
उपकङ्किषीयास्थाम्
उपाकङ्किषाथाम्
उपाकङ्किषाथाम्
उपाकङ्किष्येथाम्
उपाकङ्किष्येथाम्
मध्यम  बहुवचनम्
उपकङ्कध्वे
उपकङ्क्यध्वे
उपचकङ्किध्वे
उपचकङ्किध्वे
उपकङ्किताध्वे
उपकङ्किताध्वे
उपकङ्किष्यध्वे
उपकङ्किष्यध्वे
उपकङ्कध्वम्
उपकङ्क्यध्वम्
उपाकङ्कध्वम्
उपाकङ्क्यध्वम्
उपकङ्केध्वम्
उपकङ्क्येध्वम्
उपकङ्किषीध्वम्
उपकङ्किषीध्वम्
उपाकङ्किढ्वम्
उपाकङ्किढ्वम्
उपाकङ्किष्यध्वम्
उपाकङ्किष्यध्वम्
उत्तम  एकवचनम्
उपकङ्के
उपकङ्क्ये
उपचकङ्के
उपचकङ्के
उपकङ्किताहे
उपकङ्किताहे
उपकङ्किष्ये
उपकङ्किष्ये
उपकङ्कै
उपकङ्क्यै
उपाकङ्के
उपाकङ्क्ये
उपकङ्केय
उपकङ्क्येय
उपकङ्किषीय
उपकङ्किषीय
उपाकङ्किषि
उपाकङ्किषि
उपाकङ्किष्ये
उपाकङ्किष्ये
उत्तम  द्विवचनम्
उपकङ्कावहे
उपकङ्क्यावहे
उपचकङ्किवहे
उपचकङ्किवहे
उपकङ्कितास्वहे
उपकङ्कितास्वहे
उपकङ्किष्यावहे
उपकङ्किष्यावहे
उपकङ्कावहै
उपकङ्क्यावहै
उपाकङ्कावहि
उपाकङ्क्यावहि
उपकङ्केवहि
उपकङ्क्येवहि
उपकङ्किषीवहि
उपकङ्किषीवहि
उपाकङ्किष्वहि
उपाकङ्किष्वहि
उपाकङ्किष्यावहि
उपाकङ्किष्यावहि
उत्तम  बहुवचनम्
उपकङ्कामहे
उपकङ्क्यामहे
उपचकङ्किमहे
उपचकङ्किमहे
उपकङ्कितास्महे
उपकङ्कितास्महे
उपकङ्किष्यामहे
उपकङ्किष्यामहे
उपकङ्कामहै
उपकङ्क्यामहै
उपाकङ्कामहि
उपाकङ्क्यामहि
उपकङ्केमहि
उपकङ्क्येमहि
उपकङ्किषीमहि
उपकङ्किषीमहि
उपाकङ्किष्महि
उपाकङ्किष्महि
उपाकङ्किष्यामहि
उपाकङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
उपाकङ्किष्येताम्
उपाकङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
उपाकङ्किष्येथाम्
उपाकङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
उपाकङ्किष्यध्वम्
उपाकङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्