उप + इङ्ग् - इगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उपेङ्गति
उपेङ्ग्यते
उपेङ्ग
उपेङ्गे
उपेङ्गिता
उपेङ्गिता
उपेङ्गिष्यति
उपेङ्गिष्यते
उपेङ्गतात् / उपेङ्गताद् / उपेङ्गतु
उपेङ्ग्यताम्
उपैङ्गत् / उपैङ्गद्
उपैङ्ग्यत
उपेङ्गेत् / उपेङ्गेद्
उपेङ्ग्येत
उपेङ्ग्यात् / उपेङ्ग्याद्
उपेङ्गिषीष्ट
उपैङ्गीत् / उपैङ्गीद्
उपैङ्गि
उपैङ्गिष्यत् / उपैङ्गिष्यद्
उपैङ्गिष्यत
प्रथम  द्विवचनम्
उपेङ्गतः
उपेङ्ग्येते
उपेङ्गतुः
उपेङ्गाते
उपेङ्गितारौ
उपेङ्गितारौ
उपेङ्गिष्यतः
उपेङ्गिष्येते
उपेङ्गताम्
उपेङ्ग्येताम्
उपैङ्गताम्
उपैङ्ग्येताम्
उपेङ्गेताम्
उपेङ्ग्येयाताम्
उपेङ्ग्यास्ताम्
उपेङ्गिषीयास्ताम्
उपैङ्गिष्टाम्
उपैङ्गिषाताम्
उपैङ्गिष्यताम्
उपैङ्गिष्येताम्
प्रथम  बहुवचनम्
उपेङ्गन्ति
उपेङ्ग्यन्ते
उपेङ्गुः
उपेङ्गिरे
उपेङ्गितारः
उपेङ्गितारः
उपेङ्गिष्यन्ति
उपेङ्गिष्यन्ते
उपेङ्गन्तु
उपेङ्ग्यन्ताम्
उपैङ्गन्
उपैङ्ग्यन्त
उपेङ्गेयुः
उपेङ्ग्येरन्
उपेङ्ग्यासुः
उपेङ्गिषीरन्
उपैङ्गिषुः
उपैङ्गिषत
उपैङ्गिष्यन्
उपैङ्गिष्यन्त
मध्यम  एकवचनम्
उपेङ्गसि
उपेङ्ग्यसे
उपेङ्गिथ
उपेङ्गिषे
उपेङ्गितासि
उपेङ्गितासे
उपेङ्गिष्यसि
उपेङ्गिष्यसे
उपेङ्गतात् / उपेङ्गताद् / उपेङ्ग
उपेङ्ग्यस्व
उपैङ्गः
उपैङ्ग्यथाः
उपेङ्गेः
उपेङ्ग्येथाः
उपेङ्ग्याः
उपेङ्गिषीष्ठाः
उपैङ्गीः
उपैङ्गिष्ठाः
उपैङ्गिष्यः
उपैङ्गिष्यथाः
मध्यम  द्विवचनम्
उपेङ्गथः
उपेङ्ग्येथे
उपेङ्गथुः
उपेङ्गाथे
उपेङ्गितास्थः
उपेङ्गितासाथे
उपेङ्गिष्यथः
उपेङ्गिष्येथे
उपेङ्गतम्
उपेङ्ग्येथाम्
उपैङ्गतम्
उपैङ्ग्येथाम्
उपेङ्गेतम्
उपेङ्ग्येयाथाम्
उपेङ्ग्यास्तम्
उपेङ्गिषीयास्थाम्
उपैङ्गिष्टम्
उपैङ्गिषाथाम्
उपैङ्गिष्यतम्
उपैङ्गिष्येथाम्
मध्यम  बहुवचनम्
उपेङ्गथ
उपेङ्ग्यध्वे
उपेङ्ग
उपेङ्गिध्वे
उपेङ्गितास्थ
उपेङ्गिताध्वे
उपेङ्गिष्यथ
उपेङ्गिष्यध्वे
उपेङ्गत
उपेङ्ग्यध्वम्
उपैङ्गत
उपैङ्ग्यध्वम्
उपेङ्गेत
उपेङ्ग्येध्वम्
उपेङ्ग्यास्त
उपेङ्गिषीध्वम्
उपैङ्गिष्ट
उपैङ्गिढ्वम्
उपैङ्गिष्यत
उपैङ्गिष्यध्वम्
उत्तम  एकवचनम्
उपेङ्गामि
उपेङ्ग्ये
उपेङ्ग
उपेङ्गे
उपेङ्गितास्मि
उपेङ्गिताहे
उपेङ्गिष्यामि
उपेङ्गिष्ये
उपेङ्गानि
उपेङ्ग्यै
उपैङ्गम्
उपैङ्ग्ये
उपेङ्गेयम्
उपेङ्ग्येय
उपेङ्ग्यासम्
उपेङ्गिषीय
उपैङ्गिषम्
उपैङ्गिषि
उपैङ्गिष्यम्
उपैङ्गिष्ये
उत्तम  द्विवचनम्
उपेङ्गावः
उपेङ्ग्यावहे
उपेङ्गिव
उपेङ्गिवहे
उपेङ्गितास्वः
उपेङ्गितास्वहे
उपेङ्गिष्यावः
उपेङ्गिष्यावहे
उपेङ्गाव
उपेङ्ग्यावहै
उपैङ्गाव
उपैङ्ग्यावहि
उपेङ्गेव
उपेङ्ग्येवहि
उपेङ्ग्यास्व
उपेङ्गिषीवहि
उपैङ्गिष्व
उपैङ्गिष्वहि
उपैङ्गिष्याव
उपैङ्गिष्यावहि
उत्तम  बहुवचनम्
उपेङ्गामः
उपेङ्ग्यामहे
उपेङ्गिम
उपेङ्गिमहे
उपेङ्गितास्मः
उपेङ्गितास्महे
उपेङ्गिष्यामः
उपेङ्गिष्यामहे
उपेङ्गाम
उपेङ्ग्यामहै
उपैङ्गाम
उपैङ्ग्यामहि
उपेङ्गेम
उपेङ्ग्येमहि
उपेङ्ग्यास्म
उपेङ्गिषीमहि
उपैङ्गिष्म
उपैङ्गिष्महि
उपैङ्गिष्याम
उपैङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उपेङ्गतात् / उपेङ्गताद् / उपेङ्गतु
उपैङ्गत् / उपैङ्गद्
उपेङ्गेत् / उपेङ्गेद्
उपेङ्ग्यात् / उपेङ्ग्याद्
उपैङ्गीत् / उपैङ्गीद्
उपैङ्गिष्यत् / उपैङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उपेङ्गतात् / उपेङ्गताद् / उपेङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्