उत् + सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्सेधति
उत्सिध्यते
उत्सिषेध
उत्सिषिधे
उत्सेधिता / उत्सेद्धा
उत्सेधिता / उत्सेद्धा
उत्सेधिष्यति / उत्सेत्स्यति
उत्सेधिष्यते / उत्सेत्स्यते
उत्सेधतात् / उत्सेधताद् / उत्सेधतु
उत्सिध्यताम्
उदसेधत् / उदसेधद्
उदसिध्यत
उत्सेधेत् / उत्सेधेद्
उत्सिध्येत
उत्सिध्यात् / उत्सिध्याद्
उत्सेधिषीष्ट / उत्सित्सीष्ट
उदसेधीत् / उदसेधीद् / उदसैत्सीत् / उदसैत्सीद्
उदसेधि
उदसेधिष्यत् / उदसेधिष्यद् / उदसेत्स्यत् / उदसेत्स्यद्
उदसेधिष्यत / उदसेत्स्यत
प्रथम  द्विवचनम्
उत्सेधतः
उत्सिध्येते
उत्सिषिधतुः
उत्सिषिधाते
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधिष्यतः / उत्सेत्स्यतः
उत्सेधिष्येते / उत्सेत्स्येते
उत्सेधताम्
उत्सिध्येताम्
उदसेधताम्
उदसिध्येताम्
उत्सेधेताम्
उत्सिध्येयाताम्
उत्सिध्यास्ताम्
उत्सेधिषीयास्ताम् / उत्सित्सीयास्ताम्
उदसेधिष्टाम् / उदसैद्धाम्
उदसेधिषाताम् / उदसित्साताम्
उदसेधिष्यताम् / उदसेत्स्यताम्
उदसेधिष्येताम् / उदसेत्स्येताम्
प्रथम  बहुवचनम्
उत्सेधन्ति
उत्सिध्यन्ते
उत्सिषिधुः
उत्सिषिधिरे
उत्सेधितारः / उत्सेद्धारः
उत्सेधितारः / उत्सेद्धारः
उत्सेधिष्यन्ति / उत्सेत्स्यन्ति
उत्सेधिष्यन्ते / उत्सेत्स्यन्ते
उत्सेधन्तु
उत्सिध्यन्ताम्
उदसेधन्
उदसिध्यन्त
उत्सेधेयुः
उत्सिध्येरन्
उत्सिध्यासुः
उत्सेधिषीरन् / उत्सित्सीरन्
उदसेधिषुः / उदसैत्सुः
उदसेधिषत / उदसित्सत
उदसेधिष्यन् / उदसेत्स्यन्
उदसेधिष्यन्त / उदसेत्स्यन्त
मध्यम  एकवचनम्
उत्सेधसि
उत्सिध्यसे
उत्सिषेधिथ / उत्सिषेद्ध
उत्सिषिधिषे / उत्सिषित्से
उत्सेधितासि / उत्सेद्धासि
उत्सेधितासे / उत्सेद्धासे
उत्सेधिष्यसि / उत्सेत्स्यसि
उत्सेधिष्यसे / उत्सेत्स्यसे
उत्सेधतात् / उत्सेधताद् / उत्सेध
उत्सिध्यस्व
उदसेधः
उदसिध्यथाः
उत्सेधेः
उत्सिध्येथाः
उत्सिध्याः
उत्सेधिषीष्ठाः / उत्सित्सीष्ठाः
उदसेधीः / उदसैत्सीः
उदसेधिष्ठाः / उदसिद्धाः
उदसेधिष्यः / उदसेत्स्यः
उदसेधिष्यथाः / उदसेत्स्यथाः
मध्यम  द्विवचनम्
उत्सेधथः
उत्सिध्येथे
उत्सिषिधथुः
उत्सिषिधाथे
उत्सेधितास्थः / उत्सेद्धास्थः
उत्सेधितासाथे / उत्सेद्धासाथे
उत्सेधिष्यथः / उत्सेत्स्यथः
उत्सेधिष्येथे / उत्सेत्स्येथे
उत्सेधतम्
उत्सिध्येथाम्
उदसेधतम्
उदसिध्येथाम्
उत्सेधेतम्
उत्सिध्येयाथाम्
उत्सिध्यास्तम्
उत्सेधिषीयास्थाम् / उत्सित्सीयास्थाम्
उदसेधिष्टम् / उदसैद्धम्
उदसेधिषाथाम् / उदसित्साथाम्
उदसेधिष्यतम् / उदसेत्स्यतम्
उदसेधिष्येथाम् / उदसेत्स्येथाम्
मध्यम  बहुवचनम्
उत्सेधथ
उत्सिध्यध्वे
उत्सिषिध
उत्सिषिधिध्वे / उत्सिषिद्ध्वे
उत्सेधितास्थ / उत्सेद्धास्थ
उत्सेधिताध्वे / उत्सेद्धाध्वे
उत्सेधिष्यथ / उत्सेत्स्यथ
उत्सेधिष्यध्वे / उत्सेत्स्यध्वे
उत्सेधत
उत्सिध्यध्वम्
उदसेधत
उदसिध्यध्वम्
उत्सेधेत
उत्सिध्येध्वम्
उत्सिध्यास्त
उत्सेधिषीध्वम् / उत्सित्सीध्वम्
उदसेधिष्ट / उदसैद्ध
उदसेधिढ्वम् / उदसिद्ध्वम्
उदसेधिष्यत / उदसेत्स्यत
उदसेधिष्यध्वम् / उदसेत्स्यध्वम्
उत्तम  एकवचनम्
उत्सेधामि
उत्सिध्ये
उत्सिषेध
उत्सिषिधे
उत्सेधितास्मि / उत्सेद्धास्मि
उत्सेधिताहे / उत्सेद्धाहे
उत्सेधिष्यामि / उत्सेत्स्यामि
उत्सेधिष्ये / उत्सेत्स्ये
उत्सेधानि
उत्सिध्यै
उदसेधम्
उदसिध्ये
उत्सेधेयम्
उत्सिध्येय
उत्सिध्यासम्
उत्सेधिषीय / उत्सित्सीय
उदसेधिषम् / उदसैत्सम्
उदसेधिषि / उदसित्सि
उदसेधिष्यम् / उदसेत्स्यम्
उदसेधिष्ये / उदसेत्स्ये
उत्तम  द्विवचनम्
उत्सेधावः
उत्सिध्यावहे
उत्सिषिधिव / उत्सिषिध्व
उत्सिषिधिवहे / उत्सिषिध्वहे
उत्सेधितास्वः / उत्सेद्धास्वः
उत्सेधितास्वहे / उत्सेद्धास्वहे
उत्सेधिष्यावः / उत्सेत्स्यावः
उत्सेधिष्यावहे / उत्सेत्स्यावहे
उत्सेधाव
उत्सिध्यावहै
उदसेधाव
उदसिध्यावहि
उत्सेधेव
उत्सिध्येवहि
उत्सिध्यास्व
उत्सेधिषीवहि / उत्सित्सीवहि
उदसेधिष्व / उदसैत्स्व
उदसेधिष्वहि / उदसित्स्वहि
उदसेधिष्याव / उदसेत्स्याव
उदसेधिष्यावहि / उदसेत्स्यावहि
उत्तम  बहुवचनम्
उत्सेधामः
उत्सिध्यामहे
उत्सिषिधिम / उत्सिषिध्म
उत्सिषिधिमहे / उत्सिषिध्महे
उत्सेधितास्मः / उत्सेद्धास्मः
उत्सेधितास्महे / उत्सेद्धास्महे
उत्सेधिष्यामः / उत्सेत्स्यामः
उत्सेधिष्यामहे / उत्सेत्स्यामहे
उत्सेधाम
उत्सिध्यामहै
उदसेधाम
उदसिध्यामहि
उत्सेधेम
उत्सिध्येमहि
उत्सिध्यास्म
उत्सेधिषीमहि / उत्सित्सीमहि
उदसेधिष्म / उदसैत्स्म
उदसेधिष्महि / उदसित्स्महि
उदसेधिष्याम / उदसेत्स्याम
उदसेधिष्यामहि / उदसेत्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
उत्सेधिता / उत्सेद्धा
उत्सेधिता / उत्सेद्धा
उत्सेधिष्यति / उत्सेत्स्यति
उत्सेधिष्यते / उत्सेत्स्यते
उत्सेधतात् / उत्सेधताद् / उत्सेधतु
उदसेधत् / उदसेधद्
उत्सेधेत् / उत्सेधेद्
उत्सिध्यात् / उत्सिध्याद्
उत्सेधिषीष्ट / उत्सित्सीष्ट
उदसेधीत् / उदसेधीद् / उदसैत्सीत् / उदसैत्सीद्
उदसेधिष्यत् / उदसेधिष्यद् / उदसेत्स्यत् / उदसेत्स्यद्
उदसेधिष्यत / उदसेत्स्यत
प्रथमा  द्विवचनम्
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधिष्यतः / उत्सेत्स्यतः
उत्सेधिष्येते / उत्सेत्स्येते
उत्सेधिषीयास्ताम् / उत्सित्सीयास्ताम्
उदसेधिष्टाम् / उदसैद्धाम्
उदसेधिषाताम् / उदसित्साताम्
उदसेधिष्यताम् / उदसेत्स्यताम्
उदसेधिष्येताम् / उदसेत्स्येताम्
प्रथमा  बहुवचनम्
उत्सेधितारः / उत्सेद्धारः
उत्सेधितारः / उत्सेद्धारः
उत्सेधिष्यन्ति / उत्सेत्स्यन्ति
उत्सेधिष्यन्ते / उत्सेत्स्यन्ते
उत्सेधिषीरन् / उत्सित्सीरन्
उदसेधिषुः / उदसैत्सुः
उदसेधिषत / उदसित्सत
उदसेधिष्यन् / उदसेत्स्यन्
उदसेधिष्यन्त / उदसेत्स्यन्त
मध्यम पुरुषः  एकवचनम्
उत्सिषेधिथ / उत्सिषेद्ध
उत्सिषिधिषे / उत्सिषित्से
उत्सेधितासि / उत्सेद्धासि
उत्सेधितासे / उत्सेद्धासे
उत्सेधिष्यसि / उत्सेत्स्यसि
उत्सेधिष्यसे / उत्सेत्स्यसे
उत्सेधतात् / उत्सेधताद् / उत्सेध
उत्सेधिषीष्ठाः / उत्सित्सीष्ठाः
उदसेधीः / उदसैत्सीः
उदसेधिष्ठाः / उदसिद्धाः
उदसेधिष्यः / उदसेत्स्यः
उदसेधिष्यथाः / उदसेत्स्यथाः
मध्यम पुरुषः  द्विवचनम्
उत्सेधितास्थः / उत्सेद्धास्थः
उत्सेधितासाथे / उत्सेद्धासाथे
उत्सेधिष्यथः / उत्सेत्स्यथः
उत्सेधिष्येथे / उत्सेत्स्येथे
उत्सेधिषीयास्थाम् / उत्सित्सीयास्थाम्
उदसेधिष्टम् / उदसैद्धम्
उदसेधिषाथाम् / उदसित्साथाम्
उदसेधिष्यतम् / उदसेत्स्यतम्
उदसेधिष्येथाम् / उदसेत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
उत्सिषिधिध्वे / उत्सिषिद्ध्वे
उत्सेधितास्थ / उत्सेद्धास्थ
उत्सेधिताध्वे / उत्सेद्धाध्वे
उत्सेधिष्यथ / उत्सेत्स्यथ
उत्सेधिष्यध्वे / उत्सेत्स्यध्वे
उत्सेधिषीध्वम् / उत्सित्सीध्वम्
उदसेधिष्ट / उदसैद्ध
उदसेधिढ्वम् / उदसिद्ध्वम्
उदसेधिष्यत / उदसेत्स्यत
उदसेधिष्यध्वम् / उदसेत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्सेधितास्मि / उत्सेद्धास्मि
उत्सेधिताहे / उत्सेद्धाहे
उत्सेधिष्यामि / उत्सेत्स्यामि
उत्सेधिष्ये / उत्सेत्स्ये
उत्सेधिषीय / उत्सित्सीय
उदसेधिषम् / उदसैत्सम्
उदसेधिषि / उदसित्सि
उदसेधिष्यम् / उदसेत्स्यम्
उदसेधिष्ये / उदसेत्स्ये
उत्तम पुरुषः  द्विवचनम्
उत्सिषिधिव / उत्सिषिध्व
उत्सिषिधिवहे / उत्सिषिध्वहे
उत्सेधितास्वः / उत्सेद्धास्वः
उत्सेधितास्वहे / उत्सेद्धास्वहे
उत्सेधिष्यावः / उत्सेत्स्यावः
उत्सेधिष्यावहे / उत्सेत्स्यावहे
उत्सेधिषीवहि / उत्सित्सीवहि
उदसेधिष्व / उदसैत्स्व
उदसेधिष्वहि / उदसित्स्वहि
उदसेधिष्याव / उदसेत्स्याव
उदसेधिष्यावहि / उदसेत्स्यावहि
उत्तम पुरुषः  बहुवचनम्
उत्सिषिधिम / उत्सिषिध्म
उत्सिषिधिमहे / उत्सिषिध्महे
उत्सेधितास्मः / उत्सेद्धास्मः
उत्सेधितास्महे / उत्सेद्धास्महे
उत्सेधिष्यामः / उत्सेत्स्यामः
उत्सेधिष्यामहे / उत्सेत्स्यामहे
उत्सेधिषीमहि / उत्सित्सीमहि
उदसेधिष्म / उदसैत्स्म
उदसेधिष्महि / उदसित्स्महि
उदसेधिष्याम / उदसेत्स्याम
उदसेधिष्यामहि / उदसेत्स्यामहि