उत् + श्विन्द् - श्विदिँ - श्वैत्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उच्छ्विन्दते / उच्श्विन्दते
उच्छ्विन्द्यते / उच्श्विन्द्यते
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छ्विन्दिता / उच्श्विन्दिता
उच्छ्विन्दिता / उच्श्विन्दिता
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दताम् / उच्श्विन्दताम्
उच्छ्विन्द्यताम् / उच्श्विन्द्यताम्
उदश्विन्दत
उदश्विन्द्यत
उच्छ्विन्देत / उच्श्विन्देत
उच्छ्विन्द्येत / उच्श्विन्द्येत
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उदश्विन्दिष्ट
उदश्विन्दि
उदश्विन्दिष्यत
उदश्विन्दिष्यत
प्रथम  द्विवचनम्
उच्छ्विन्देते / उच्श्विन्देते
उच्छ्विन्द्येते / उच्श्विन्द्येते
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छ्विन्दितारौ / उच्श्विन्दितारौ
उच्छ्विन्दितारौ / उच्श्विन्दितारौ
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्देताम् / उच्श्विन्देताम्
उच्छ्विन्द्येताम् / उच्श्विन्द्येताम्
उदश्विन्देताम्
उदश्विन्द्येताम्
उच्छ्विन्देयाताम् / उच्श्विन्देयाताम्
उच्छ्विन्द्येयाताम् / उच्श्विन्द्येयाताम्
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उदश्विन्दिषाताम्
उदश्विन्दिषाताम्
उदश्विन्दिष्येताम्
उदश्विन्दिष्येताम्
प्रथम  बहुवचनम्
उच्छ्विन्दन्ते / उच्श्विन्दन्ते
उच्छ्विन्द्यन्ते / उच्श्विन्द्यन्ते
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
उच्छ्विन्दितारः / उच्श्विन्दितारः
उच्छ्विन्दितारः / उच्श्विन्दितारः
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
उच्छ्विन्दन्ताम् / उच्श्विन्दन्ताम्
उच्छ्विन्द्यन्ताम् / उच्श्विन्द्यन्ताम्
उदश्विन्दन्त
उदश्विन्द्यन्त
उच्छ्विन्देरन् / उच्श्विन्देरन्
उच्छ्विन्द्येरन् / उच्श्विन्द्येरन्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
उदश्विन्दिषत
उदश्विन्दिषत
उदश्विन्दिष्यन्त
उदश्विन्दिष्यन्त
मध्यम  एकवचनम्
उच्छ्विन्दसे / उच्श्विन्दसे
उच्छ्विन्द्यसे / उच्श्विन्द्यसे
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छ्विन्दितासे / उच्श्विन्दितासे
उच्छ्विन्दितासे / उच्श्विन्दितासे
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दस्व / उच्श्विन्दस्व
उच्छ्विन्द्यस्व / उच्श्विन्द्यस्व
उदश्विन्दथाः
उदश्विन्द्यथाः
उच्छ्विन्देथाः / उच्श्विन्देथाः
उच्छ्विन्द्येथाः / उच्श्विन्द्येथाः
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उदश्विन्दिष्ठाः
उदश्विन्दिष्ठाः
उदश्विन्दिष्यथाः
उदश्विन्दिष्यथाः
मध्यम  द्विवचनम्
उच्छ्विन्देथे / उच्श्विन्देथे
उच्छ्विन्द्येथे / उच्श्विन्द्येथे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छ्विन्दितासाथे / उच्श्विन्दितासाथे
उच्छ्विन्दितासाथे / उच्श्विन्दितासाथे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्देथाम् / उच्श्विन्देथाम्
उच्छ्विन्द्येथाम् / उच्श्विन्द्येथाम्
उदश्विन्देथाम्
उदश्विन्द्येथाम्
उच्छ्विन्देयाथाम् / उच्श्विन्देयाथाम्
उच्छ्विन्द्येयाथाम् / उच्श्विन्द्येयाथाम्
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उदश्विन्दिषाथाम्
उदश्विन्दिषाथाम्
उदश्विन्दिष्येथाम्
उदश्विन्दिष्येथाम्
मध्यम  बहुवचनम्
उच्छ्विन्दध्वे / उच्श्विन्दध्वे
उच्छ्विन्द्यध्वे / उच्श्विन्द्यध्वे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उच्छ्विन्दिताध्वे / उच्श्विन्दिताध्वे
उच्छ्विन्दिताध्वे / उच्श्विन्दिताध्वे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उच्छ्विन्दध्वम् / उच्श्विन्दध्वम्
उच्छ्विन्द्यध्वम् / उच्श्विन्द्यध्वम्
उदश्विन्दध्वम्
उदश्विन्द्यध्वम्
उच्छ्विन्देध्वम् / उच्श्विन्देध्वम्
उच्छ्विन्द्येध्वम् / उच्श्विन्द्येध्वम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उदश्विन्दिढ्वम्
उदश्विन्दिढ्वम्
उदश्विन्दिष्यध्वम्
उदश्विन्दिष्यध्वम्
उत्तम  एकवचनम्
उच्छ्विन्दे / उच्श्विन्दे
उच्छ्विन्द्ये / उच्श्विन्द्ये
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छ्विन्दिताहे / उच्श्विन्दिताहे
उच्छ्विन्दिताहे / उच्श्विन्दिताहे
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दै / उच्श्विन्दै
उच्छ्विन्द्यै / उच्श्विन्द्यै
उदश्विन्दे
उदश्विन्द्ये
उच्छ्विन्देय / उच्श्विन्देय
उच्छ्विन्द्येय / उच्श्विन्द्येय
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उदश्विन्दिषि
उदश्विन्दिषि
उदश्विन्दिष्ये
उदश्विन्दिष्ये
उत्तम  द्विवचनम्
उच्छ्विन्दावहे / उच्श्विन्दावहे
उच्छ्विन्द्यावहे / उच्श्विन्द्यावहे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छ्विन्दितास्वहे / उच्श्विन्दितास्वहे
उच्छ्विन्दितास्वहे / उच्श्विन्दितास्वहे
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दावहै / उच्श्विन्दावहै
उच्छ्विन्द्यावहै / उच्श्विन्द्यावहै
उदश्विन्दावहि
उदश्विन्द्यावहि
उच्छ्विन्देवहि / उच्श्विन्देवहि
उच्छ्विन्द्येवहि / उच्श्विन्द्येवहि
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उदश्विन्दिष्वहि
उदश्विन्दिष्वहि
उदश्विन्दिष्यावहि
उदश्विन्दिष्यावहि
उत्तम  बहुवचनम्
उच्छ्विन्दामहे / उच्श्विन्दामहे
उच्छ्विन्द्यामहे / उच्श्विन्द्यामहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
उच्छ्विन्दितास्महे / उच्श्विन्दितास्महे
उच्छ्विन्दितास्महे / उच्श्विन्दितास्महे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
उच्छ्विन्दामहै / उच्श्विन्दामहै
उच्छ्विन्द्यामहै / उच्श्विन्द्यामहै
उदश्विन्दामहि
उदश्विन्द्यामहि
उच्छ्विन्देमहि / उच्श्विन्देमहि
उच्छ्विन्द्येमहि / उच्श्विन्द्येमहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि
उदश्विन्दिष्महि
उदश्विन्दिष्महि
उदश्विन्दिष्यामहि
उदश्विन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उच्छ्विन्दते / उच्श्विन्दते
उच्छ्विन्द्यते / उच्श्विन्द्यते
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छ्विन्दिता / उच्श्विन्दिता
उच्छ्विन्दिता / उच्श्विन्दिता
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दताम् / उच्श्विन्दताम्
उच्छ्विन्द्यताम् / उच्श्विन्द्यताम्
उच्छ्विन्देत / उच्श्विन्देत
उच्छ्विन्द्येत / उच्श्विन्द्येत
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
प्रथमा  द्विवचनम्
उच्छ्विन्देते / उच्श्विन्देते
उच्छ्विन्द्येते / उच्श्विन्द्येते
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छ्विन्दितारौ / उच्श्विन्दितारौ
उच्छ्विन्दितारौ / उच्श्विन्दितारौ
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्देताम् / उच्श्विन्देताम्
उच्छ्विन्द्येताम् / उच्श्विन्द्येताम्
उच्छ्विन्देयाताम् / उच्श्विन्देयाताम्
उच्छ्विन्द्येयाताम् / उच्श्विन्द्येयाताम्
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
प्रथमा  बहुवचनम्
उच्छ्विन्दन्ते / उच्श्विन्दन्ते
उच्छ्विन्द्यन्ते / उच्श्विन्द्यन्ते
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
उच्छ्विन्दितारः / उच्श्विन्दितारः
उच्छ्विन्दितारः / उच्श्विन्दितारः
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
उच्छ्विन्दन्ताम् / उच्श्विन्दन्ताम्
उच्छ्विन्द्यन्ताम् / उच्श्विन्द्यन्ताम्
उच्छ्विन्देरन् / उच्श्विन्देरन्
उच्छ्विन्द्येरन् / उच्श्विन्द्येरन्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
मध्यम पुरुषः  एकवचनम्
उच्छ्विन्दसे / उच्श्विन्दसे
उच्छ्विन्द्यसे / उच्श्विन्द्यसे
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छ्विन्दितासे / उच्श्विन्दितासे
उच्छ्विन्दितासे / उच्श्विन्दितासे
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दस्व / उच्श्विन्दस्व
उच्छ्विन्द्यस्व / उच्श्विन्द्यस्व
उच्छ्विन्देथाः / उच्श्विन्देथाः
उच्छ्विन्द्येथाः / उच्श्विन्द्येथाः
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
उच्छ्विन्देथे / उच्श्विन्देथे
उच्छ्विन्द्येथे / उच्श्विन्द्येथे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छ्विन्दितासाथे / उच्श्विन्दितासाथे
उच्छ्विन्दितासाथे / उच्श्विन्दितासाथे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्देथाम् / उच्श्विन्देथाम्
उच्छ्विन्द्येथाम् / उच्श्विन्द्येथाम्
उच्छ्विन्देयाथाम् / उच्श्विन्देयाथाम्
उच्छ्विन्द्येयाथाम् / उच्श्विन्द्येयाथाम्
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
उच्छ्विन्दध्वे / उच्श्विन्दध्वे
उच्छ्विन्द्यध्वे / उच्श्विन्द्यध्वे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उच्छ्विन्दिताध्वे / उच्श्विन्दिताध्वे
उच्छ्विन्दिताध्वे / उच्श्विन्दिताध्वे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उच्छ्विन्दध्वम् / उच्श्विन्दध्वम्
उच्छ्विन्द्यध्वम् / उच्श्विन्द्यध्वम्
उच्छ्विन्देध्वम् / उच्श्विन्देध्वम्
उच्छ्विन्द्येध्वम् / उच्श्विन्द्येध्वम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उच्छ्विन्दे / उच्श्विन्दे
उच्छ्विन्द्ये / उच्श्विन्द्ये
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छ्विन्दिताहे / उच्श्विन्दिताहे
उच्छ्विन्दिताहे / उच्श्विन्दिताहे
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दै / उच्श्विन्दै
उच्छ्विन्द्यै / उच्श्विन्द्यै
उच्छ्विन्देय / उच्श्विन्देय
उच्छ्विन्द्येय / उच्श्विन्द्येय
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उत्तम पुरुषः  द्विवचनम्
उच्छ्विन्दावहे / उच्श्विन्दावहे
उच्छ्विन्द्यावहे / उच्श्विन्द्यावहे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छ्विन्दितास्वहे / उच्श्विन्दितास्वहे
उच्छ्विन्दितास्वहे / उच्श्विन्दितास्वहे
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दावहै / उच्श्विन्दावहै
उच्छ्विन्द्यावहै / उच्श्विन्द्यावहै
उच्छ्विन्देवहि / उच्श्विन्देवहि
उच्छ्विन्द्येवहि / उच्श्विन्द्येवहि
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उत्तम पुरुषः  बहुवचनम्
उच्छ्विन्दामहे / उच्श्विन्दामहे
उच्छ्विन्द्यामहे / उच्श्विन्द्यामहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
उच्छ्विन्दितास्महे / उच्श्विन्दितास्महे
उच्छ्विन्दितास्महे / उच्श्विन्दितास्महे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
उच्छ्विन्दामहै / उच्श्विन्दामहै
उच्छ्विन्द्यामहै / उच्श्विन्द्यामहै
उच्छ्विन्देमहि / उच्श्विन्देमहि
उच्छ्विन्द्येमहि / उच्श्विन्द्येमहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि