उत् + वस्क् - वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्वस्कते
उद्वस्क्यते
उद्ववस्के
उद्ववस्के
उद्वस्किता
उद्वस्किता
उद्वस्किष्यते
उद्वस्किष्यते
उद्वस्कताम्
उद्वस्क्यताम्
उदवस्कत
उदवस्क्यत
उद्वस्केत
उद्वस्क्येत
उद्वस्किषीष्ट
उद्वस्किषीष्ट
उदवस्किष्ट
उदवस्कि
उदवस्किष्यत
उदवस्किष्यत
प्रथम  द्विवचनम्
उद्वस्केते
उद्वस्क्येते
उद्ववस्काते
उद्ववस्काते
उद्वस्कितारौ
उद्वस्कितारौ
उद्वस्किष्येते
उद्वस्किष्येते
उद्वस्केताम्
उद्वस्क्येताम्
उदवस्केताम्
उदवस्क्येताम्
उद्वस्केयाताम्
उद्वस्क्येयाताम्
उद्वस्किषीयास्ताम्
उद्वस्किषीयास्ताम्
उदवस्किषाताम्
उदवस्किषाताम्
उदवस्किष्येताम्
उदवस्किष्येताम्
प्रथम  बहुवचनम्
उद्वस्कन्ते
उद्वस्क्यन्ते
उद्ववस्किरे
उद्ववस्किरे
उद्वस्कितारः
उद्वस्कितारः
उद्वस्किष्यन्ते
उद्वस्किष्यन्ते
उद्वस्कन्ताम्
उद्वस्क्यन्ताम्
उदवस्कन्त
उदवस्क्यन्त
उद्वस्केरन्
उद्वस्क्येरन्
उद्वस्किषीरन्
उद्वस्किषीरन्
उदवस्किषत
उदवस्किषत
उदवस्किष्यन्त
उदवस्किष्यन्त
मध्यम  एकवचनम्
उद्वस्कसे
उद्वस्क्यसे
उद्ववस्किषे
उद्ववस्किषे
उद्वस्कितासे
उद्वस्कितासे
उद्वस्किष्यसे
उद्वस्किष्यसे
उद्वस्कस्व
उद्वस्क्यस्व
उदवस्कथाः
उदवस्क्यथाः
उद्वस्केथाः
उद्वस्क्येथाः
उद्वस्किषीष्ठाः
उद्वस्किषीष्ठाः
उदवस्किष्ठाः
उदवस्किष्ठाः
उदवस्किष्यथाः
उदवस्किष्यथाः
मध्यम  द्विवचनम्
उद्वस्केथे
उद्वस्क्येथे
उद्ववस्काथे
उद्ववस्काथे
उद्वस्कितासाथे
उद्वस्कितासाथे
उद्वस्किष्येथे
उद्वस्किष्येथे
उद्वस्केथाम्
उद्वस्क्येथाम्
उदवस्केथाम्
उदवस्क्येथाम्
उद्वस्केयाथाम्
उद्वस्क्येयाथाम्
उद्वस्किषीयास्थाम्
उद्वस्किषीयास्थाम्
उदवस्किषाथाम्
उदवस्किषाथाम्
उदवस्किष्येथाम्
उदवस्किष्येथाम्
मध्यम  बहुवचनम्
उद्वस्कध्वे
उद्वस्क्यध्वे
उद्ववस्किध्वे
उद्ववस्किध्वे
उद्वस्किताध्वे
उद्वस्किताध्वे
उद्वस्किष्यध्वे
उद्वस्किष्यध्वे
उद्वस्कध्वम्
उद्वस्क्यध्वम्
उदवस्कध्वम्
उदवस्क्यध्वम्
उद्वस्केध्वम्
उद्वस्क्येध्वम्
उद्वस्किषीध्वम्
उद्वस्किषीध्वम्
उदवस्किढ्वम्
उदवस्किढ्वम्
उदवस्किष्यध्वम्
उदवस्किष्यध्वम्
उत्तम  एकवचनम्
उद्वस्के
उद्वस्क्ये
उद्ववस्के
उद्ववस्के
उद्वस्किताहे
उद्वस्किताहे
उद्वस्किष्ये
उद्वस्किष्ये
उद्वस्कै
उद्वस्क्यै
उदवस्के
उदवस्क्ये
उद्वस्केय
उद्वस्क्येय
उद्वस्किषीय
उद्वस्किषीय
उदवस्किषि
उदवस्किषि
उदवस्किष्ये
उदवस्किष्ये
उत्तम  द्विवचनम्
उद्वस्कावहे
उद्वस्क्यावहे
उद्ववस्किवहे
उद्ववस्किवहे
उद्वस्कितास्वहे
उद्वस्कितास्वहे
उद्वस्किष्यावहे
उद्वस्किष्यावहे
उद्वस्कावहै
उद्वस्क्यावहै
उदवस्कावहि
उदवस्क्यावहि
उद्वस्केवहि
उद्वस्क्येवहि
उद्वस्किषीवहि
उद्वस्किषीवहि
उदवस्किष्वहि
उदवस्किष्वहि
उदवस्किष्यावहि
उदवस्किष्यावहि
उत्तम  बहुवचनम्
उद्वस्कामहे
उद्वस्क्यामहे
उद्ववस्किमहे
उद्ववस्किमहे
उद्वस्कितास्महे
उद्वस्कितास्महे
उद्वस्किष्यामहे
उद्वस्किष्यामहे
उद्वस्कामहै
उद्वस्क्यामहै
उदवस्कामहि
उदवस्क्यामहि
उद्वस्केमहि
उद्वस्क्येमहि
उद्वस्किषीमहि
उद्वस्किषीमहि
उदवस्किष्महि
उदवस्किष्महि
उदवस्किष्यामहि
उदवस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्