उत् + वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्वखति
उद्वख्यते
उद्ववाख
उद्ववखे
उद्वखिता
उद्वखिता
उद्वखिष्यति
उद्वखिष्यते
उद्वखतात् / उद्वखताद् / उद्वखतु
उद्वख्यताम्
उदवखत् / उदवखद्
उदवख्यत
उद्वखेत् / उद्वखेद्
उद्वख्येत
उद्वख्यात् / उद्वख्याद्
उद्वखिषीष्ट
उदवाखीत् / उदवाखीद् / उदवखीत् / उदवखीद्
उदवाखि
उदवखिष्यत् / उदवखिष्यद्
उदवखिष्यत
प्रथम  द्विवचनम्
उद्वखतः
उद्वख्येते
उद्ववखतुः
उद्ववखाते
उद्वखितारौ
उद्वखितारौ
उद्वखिष्यतः
उद्वखिष्येते
उद्वखताम्
उद्वख्येताम्
उदवखताम्
उदवख्येताम्
उद्वखेताम्
उद्वख्येयाताम्
उद्वख्यास्ताम्
उद्वखिषीयास्ताम्
उदवाखिष्टाम् / उदवखिष्टाम्
उदवखिषाताम्
उदवखिष्यताम्
उदवखिष्येताम्
प्रथम  बहुवचनम्
उद्वखन्ति
उद्वख्यन्ते
उद्ववखुः
उद्ववखिरे
उद्वखितारः
उद्वखितारः
उद्वखिष्यन्ति
उद्वखिष्यन्ते
उद्वखन्तु
उद्वख्यन्ताम्
उदवखन्
उदवख्यन्त
उद्वखेयुः
उद्वख्येरन्
उद्वख्यासुः
उद्वखिषीरन्
उदवाखिषुः / उदवखिषुः
उदवखिषत
उदवखिष्यन्
उदवखिष्यन्त
मध्यम  एकवचनम्
उद्वखसि
उद्वख्यसे
उद्ववखिथ
उद्ववखिषे
उद्वखितासि
उद्वखितासे
उद्वखिष्यसि
उद्वखिष्यसे
उद्वखतात् / उद्वखताद् / उद्वख
उद्वख्यस्व
उदवखः
उदवख्यथाः
उद्वखेः
उद्वख्येथाः
उद्वख्याः
उद्वखिषीष्ठाः
उदवाखीः / उदवखीः
उदवखिष्ठाः
उदवखिष्यः
उदवखिष्यथाः
मध्यम  द्विवचनम्
उद्वखथः
उद्वख्येथे
उद्ववखथुः
उद्ववखाथे
उद्वखितास्थः
उद्वखितासाथे
उद्वखिष्यथः
उद्वखिष्येथे
उद्वखतम्
उद्वख्येथाम्
उदवखतम्
उदवख्येथाम्
उद्वखेतम्
उद्वख्येयाथाम्
उद्वख्यास्तम्
उद्वखिषीयास्थाम्
उदवाखिष्टम् / उदवखिष्टम्
उदवखिषाथाम्
उदवखिष्यतम्
उदवखिष्येथाम्
मध्यम  बहुवचनम्
उद्वखथ
उद्वख्यध्वे
उद्ववख
उद्ववखिध्वे
उद्वखितास्थ
उद्वखिताध्वे
उद्वखिष्यथ
उद्वखिष्यध्वे
उद्वखत
उद्वख्यध्वम्
उदवखत
उदवख्यध्वम्
उद्वखेत
उद्वख्येध्वम्
उद्वख्यास्त
उद्वखिषीध्वम्
उदवाखिष्ट / उदवखिष्ट
उदवखिढ्वम्
उदवखिष्यत
उदवखिष्यध्वम्
उत्तम  एकवचनम्
उद्वखामि
उद्वख्ये
उद्ववख / उद्ववाख
उद्ववखे
उद्वखितास्मि
उद्वखिताहे
उद्वखिष्यामि
उद्वखिष्ये
उद्वखानि
उद्वख्यै
उदवखम्
उदवख्ये
उद्वखेयम्
उद्वख्येय
उद्वख्यासम्
उद्वखिषीय
उदवाखिषम् / उदवखिषम्
उदवखिषि
उदवखिष्यम्
उदवखिष्ये
उत्तम  द्विवचनम्
उद्वखावः
उद्वख्यावहे
उद्ववखिव
उद्ववखिवहे
उद्वखितास्वः
उद्वखितास्वहे
उद्वखिष्यावः
उद्वखिष्यावहे
उद्वखाव
उद्वख्यावहै
उदवखाव
उदवख्यावहि
उद्वखेव
उद्वख्येवहि
उद्वख्यास्व
उद्वखिषीवहि
उदवाखिष्व / उदवखिष्व
उदवखिष्वहि
उदवखिष्याव
उदवखिष्यावहि
उत्तम  बहुवचनम्
उद्वखामः
उद्वख्यामहे
उद्ववखिम
उद्ववखिमहे
उद्वखितास्मः
उद्वखितास्महे
उद्वखिष्यामः
उद्वखिष्यामहे
उद्वखाम
उद्वख्यामहै
उदवखाम
उदवख्यामहि
उद्वखेम
उद्वख्येमहि
उद्वख्यास्म
उद्वखिषीमहि
उदवाखिष्म / उदवखिष्म
उदवखिष्महि
उदवखिष्याम
उदवखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उद्वखतात् / उद्वखताद् / उद्वखतु
उद्वख्यात् / उद्वख्याद्
उदवाखीत् / उदवाखीद् / उदवखीत् / उदवखीद्
उदवखिष्यत् / उदवखिष्यद्
प्रथमा  द्विवचनम्
उदवाखिष्टाम् / उदवखिष्टाम्
प्रथमा  बहुवचनम्
उदवाखिषुः / उदवखिषुः
मध्यम पुरुषः  एकवचनम्
उद्वखतात् / उद्वखताद् / उद्वख
मध्यम पुरुषः  द्विवचनम्
उदवाखिष्टम् / उदवखिष्टम्
मध्यम पुरुषः  बहुवचनम्
उदवाखिष्ट / उदवखिष्ट
उत्तम पुरुषः  एकवचनम्
उदवाखिषम् / उदवखिषम्
उत्तम पुरुषः  द्विवचनम्
उदवाखिष्व / उदवखिष्व
उत्तम पुरुषः  बहुवचनम्
उदवाखिष्म / उदवखिष्म