उत् + रङ्ख् - रखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्रङ्खति
उद्रङ्ख्यते
उद्ररङ्ख
उद्ररङ्खे
उद्रङ्खिता
उद्रङ्खिता
उद्रङ्खिष्यति
उद्रङ्खिष्यते
उद्रङ्खतात् / उद्रङ्खताद् / उद्रङ्खतु
उद्रङ्ख्यताम्
उदरङ्खत् / उदरङ्खद्
उदरङ्ख्यत
उद्रङ्खेत् / उद्रङ्खेद्
उद्रङ्ख्येत
उद्रङ्ख्यात् / उद्रङ्ख्याद्
उद्रङ्खिषीष्ट
उदरङ्खीत् / उदरङ्खीद्
उदरङ्खि
उदरङ्खिष्यत् / उदरङ्खिष्यद्
उदरङ्खिष्यत
प्रथम  द्विवचनम्
उद्रङ्खतः
उद्रङ्ख्येते
उद्ररङ्खतुः
उद्ररङ्खाते
उद्रङ्खितारौ
उद्रङ्खितारौ
उद्रङ्खिष्यतः
उद्रङ्खिष्येते
उद्रङ्खताम्
उद्रङ्ख्येताम्
उदरङ्खताम्
उदरङ्ख्येताम्
उद्रङ्खेताम्
उद्रङ्ख्येयाताम्
उद्रङ्ख्यास्ताम्
उद्रङ्खिषीयास्ताम्
उदरङ्खिष्टाम्
उदरङ्खिषाताम्
उदरङ्खिष्यताम्
उदरङ्खिष्येताम्
प्रथम  बहुवचनम्
उद्रङ्खन्ति
उद्रङ्ख्यन्ते
उद्ररङ्खुः
उद्ररङ्खिरे
उद्रङ्खितारः
उद्रङ्खितारः
उद्रङ्खिष्यन्ति
उद्रङ्खिष्यन्ते
उद्रङ्खन्तु
उद्रङ्ख्यन्ताम्
उदरङ्खन्
उदरङ्ख्यन्त
उद्रङ्खेयुः
उद्रङ्ख्येरन्
उद्रङ्ख्यासुः
उद्रङ्खिषीरन्
उदरङ्खिषुः
उदरङ्खिषत
उदरङ्खिष्यन्
उदरङ्खिष्यन्त
मध्यम  एकवचनम्
उद्रङ्खसि
उद्रङ्ख्यसे
उद्ररङ्खिथ
उद्ररङ्खिषे
उद्रङ्खितासि
उद्रङ्खितासे
उद्रङ्खिष्यसि
उद्रङ्खिष्यसे
उद्रङ्खतात् / उद्रङ्खताद् / उद्रङ्ख
उद्रङ्ख्यस्व
उदरङ्खः
उदरङ्ख्यथाः
उद्रङ्खेः
उद्रङ्ख्येथाः
उद्रङ्ख्याः
उद्रङ्खिषीष्ठाः
उदरङ्खीः
उदरङ्खिष्ठाः
उदरङ्खिष्यः
उदरङ्खिष्यथाः
मध्यम  द्विवचनम्
उद्रङ्खथः
उद्रङ्ख्येथे
उद्ररङ्खथुः
उद्ररङ्खाथे
उद्रङ्खितास्थः
उद्रङ्खितासाथे
उद्रङ्खिष्यथः
उद्रङ्खिष्येथे
उद्रङ्खतम्
उद्रङ्ख्येथाम्
उदरङ्खतम्
उदरङ्ख्येथाम्
उद्रङ्खेतम्
उद्रङ्ख्येयाथाम्
उद्रङ्ख्यास्तम्
उद्रङ्खिषीयास्थाम्
उदरङ्खिष्टम्
उदरङ्खिषाथाम्
उदरङ्खिष्यतम्
उदरङ्खिष्येथाम्
मध्यम  बहुवचनम्
उद्रङ्खथ
उद्रङ्ख्यध्वे
उद्ररङ्ख
उद्ररङ्खिध्वे
उद्रङ्खितास्थ
उद्रङ्खिताध्वे
उद्रङ्खिष्यथ
उद्रङ्खिष्यध्वे
उद्रङ्खत
उद्रङ्ख्यध्वम्
उदरङ्खत
उदरङ्ख्यध्वम्
उद्रङ्खेत
उद्रङ्ख्येध्वम्
उद्रङ्ख्यास्त
उद्रङ्खिषीध्वम्
उदरङ्खिष्ट
उदरङ्खिढ्वम्
उदरङ्खिष्यत
उदरङ्खिष्यध्वम्
उत्तम  एकवचनम्
उद्रङ्खामि
उद्रङ्ख्ये
उद्ररङ्ख
उद्ररङ्खे
उद्रङ्खितास्मि
उद्रङ्खिताहे
उद्रङ्खिष्यामि
उद्रङ्खिष्ये
उद्रङ्खाणि
उद्रङ्ख्यै
उदरङ्खम्
उदरङ्ख्ये
उद्रङ्खेयम्
उद्रङ्ख्येय
उद्रङ्ख्यासम्
उद्रङ्खिषीय
उदरङ्खिषम्
उदरङ्खिषि
उदरङ्खिष्यम्
उदरङ्खिष्ये
उत्तम  द्विवचनम्
उद्रङ्खावः
उद्रङ्ख्यावहे
उद्ररङ्खिव
उद्ररङ्खिवहे
उद्रङ्खितास्वः
उद्रङ्खितास्वहे
उद्रङ्खिष्यावः
उद्रङ्खिष्यावहे
उद्रङ्खाव
उद्रङ्ख्यावहै
उदरङ्खाव
उदरङ्ख्यावहि
उद्रङ्खेव
उद्रङ्ख्येवहि
उद्रङ्ख्यास्व
उद्रङ्खिषीवहि
उदरङ्खिष्व
उदरङ्खिष्वहि
उदरङ्खिष्याव
उदरङ्खिष्यावहि
उत्तम  बहुवचनम्
उद्रङ्खामः
उद्रङ्ख्यामहे
उद्ररङ्खिम
उद्ररङ्खिमहे
उद्रङ्खितास्मः
उद्रङ्खितास्महे
उद्रङ्खिष्यामः
उद्रङ्खिष्यामहे
उद्रङ्खाम
उद्रङ्ख्यामहै
उदरङ्खाम
उदरङ्ख्यामहि
उद्रङ्खेम
उद्रङ्ख्येमहि
उद्रङ्ख्यास्म
उद्रङ्खिषीमहि
उदरङ्खिष्म
उदरङ्खिष्महि
उदरङ्खिष्याम
उदरङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उद्रङ्खतात् / उद्रङ्खताद् / उद्रङ्खतु
उदरङ्खत् / उदरङ्खद्
उद्रङ्खेत् / उद्रङ्खेद्
उद्रङ्ख्यात् / उद्रङ्ख्याद्
उदरङ्खीत् / उदरङ्खीद्
उदरङ्खिष्यत् / उदरङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उद्रङ्खतात् / उद्रङ्खताद् / उद्रङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्