उत् + मङ्ख् - मखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उन्मङ्खति / उद्मङ्खति
उन्मङ्ख्यते / उद्मङ्ख्यते
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खे / उद्ममङ्खे
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खिष्यति / उद्मङ्खिष्यति
उन्मङ्खिष्यते / उद्मङ्खिष्यते
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्खतु / उद्मङ्खतु
उन्मङ्ख्यताम् / उद्मङ्ख्यताम्
उदमङ्खत् / उदमङ्खद्
उदमङ्ख्यत
उन्मङ्खेत् / उन्मङ्खेद् / उद्मङ्खेत् / उद्मङ्खेद्
उन्मङ्ख्येत / उद्मङ्ख्येत
उन्मङ्ख्यात् / उन्मङ्ख्याद् / उद्मङ्ख्यात् / उद्मङ्ख्याद्
उन्मङ्खिषीष्ट / उद्मङ्खिषीष्ट
उदमङ्खीत् / उदमङ्खीद्
उदमङ्खि
उदमङ्खिष्यत् / उदमङ्खिष्यद्
उदमङ्खिष्यत
प्रथम  द्विवचनम्
उन्मङ्खतः / उद्मङ्खतः
उन्मङ्ख्येते / उद्मङ्ख्येते
उन्ममङ्खतुः / उद्ममङ्खतुः
उन्ममङ्खाते / उद्ममङ्खाते
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खिष्यतः / उद्मङ्खिष्यतः
उन्मङ्खिष्येते / उद्मङ्खिष्येते
उन्मङ्खताम् / उद्मङ्खताम्
उन्मङ्ख्येताम् / उद्मङ्ख्येताम्
उदमङ्खताम्
उदमङ्ख्येताम्
उन्मङ्खेताम् / उद्मङ्खेताम्
उन्मङ्ख्येयाताम् / उद्मङ्ख्येयाताम्
उन्मङ्ख्यास्ताम् / उद्मङ्ख्यास्ताम्
उन्मङ्खिषीयास्ताम् / उद्मङ्खिषीयास्ताम्
उदमङ्खिष्टाम्
उदमङ्खिषाताम्
उदमङ्खिष्यताम्
उदमङ्खिष्येताम्
प्रथम  बहुवचनम्
उन्मङ्खन्ति / उद्मङ्खन्ति
उन्मङ्ख्यन्ते / उद्मङ्ख्यन्ते
उन्ममङ्खुः / उद्ममङ्खुः
उन्ममङ्खिरे / उद्ममङ्खिरे
उन्मङ्खितारः / उद्मङ्खितारः
उन्मङ्खितारः / उद्मङ्खितारः
उन्मङ्खिष्यन्ति / उद्मङ्खिष्यन्ति
उन्मङ्खिष्यन्ते / उद्मङ्खिष्यन्ते
उन्मङ्खन्तु / उद्मङ्खन्तु
उन्मङ्ख्यन्ताम् / उद्मङ्ख्यन्ताम्
उदमङ्खन्
उदमङ्ख्यन्त
उन्मङ्खेयुः / उद्मङ्खेयुः
उन्मङ्ख्येरन् / उद्मङ्ख्येरन्
उन्मङ्ख्यासुः / उद्मङ्ख्यासुः
उन्मङ्खिषीरन् / उद्मङ्खिषीरन्
उदमङ्खिषुः
उदमङ्खिषत
उदमङ्खिष्यन्
उदमङ्खिष्यन्त
मध्यम  एकवचनम्
उन्मङ्खसि / उद्मङ्खसि
उन्मङ्ख्यसे / उद्मङ्ख्यसे
उन्ममङ्खिथ / उद्ममङ्खिथ
उन्ममङ्खिषे / उद्ममङ्खिषे
उन्मङ्खितासि / उद्मङ्खितासि
उन्मङ्खितासे / उद्मङ्खितासे
उन्मङ्खिष्यसि / उद्मङ्खिष्यसि
उन्मङ्खिष्यसे / उद्मङ्खिष्यसे
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्ख / उद्मङ्ख
उन्मङ्ख्यस्व / उद्मङ्ख्यस्व
उदमङ्खः
उदमङ्ख्यथाः
उन्मङ्खेः / उद्मङ्खेः
उन्मङ्ख्येथाः / उद्मङ्ख्येथाः
उन्मङ्ख्याः / उद्मङ्ख्याः
उन्मङ्खिषीष्ठाः / उद्मङ्खिषीष्ठाः
उदमङ्खीः
उदमङ्खिष्ठाः
उदमङ्खिष्यः
उदमङ्खिष्यथाः
मध्यम  द्विवचनम्
उन्मङ्खथः / उद्मङ्खथः
उन्मङ्ख्येथे / उद्मङ्ख्येथे
उन्ममङ्खथुः / उद्ममङ्खथुः
उन्ममङ्खाथे / उद्ममङ्खाथे
उन्मङ्खितास्थः / उद्मङ्खितास्थः
उन्मङ्खितासाथे / उद्मङ्खितासाथे
उन्मङ्खिष्यथः / उद्मङ्खिष्यथः
उन्मङ्खिष्येथे / उद्मङ्खिष्येथे
उन्मङ्खतम् / उद्मङ्खतम्
उन्मङ्ख्येथाम् / उद्मङ्ख्येथाम्
उदमङ्खतम्
उदमङ्ख्येथाम्
उन्मङ्खेतम् / उद्मङ्खेतम्
उन्मङ्ख्येयाथाम् / उद्मङ्ख्येयाथाम्
उन्मङ्ख्यास्तम् / उद्मङ्ख्यास्तम्
उन्मङ्खिषीयास्थाम् / उद्मङ्खिषीयास्थाम्
उदमङ्खिष्टम्
उदमङ्खिषाथाम्
उदमङ्खिष्यतम्
उदमङ्खिष्येथाम्
मध्यम  बहुवचनम्
उन्मङ्खथ / उद्मङ्खथ
उन्मङ्ख्यध्वे / उद्मङ्ख्यध्वे
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खिध्वे / उद्ममङ्खिध्वे
उन्मङ्खितास्थ / उद्मङ्खितास्थ
उन्मङ्खिताध्वे / उद्मङ्खिताध्वे
उन्मङ्खिष्यथ / उद्मङ्खिष्यथ
उन्मङ्खिष्यध्वे / उद्मङ्खिष्यध्वे
उन्मङ्खत / उद्मङ्खत
उन्मङ्ख्यध्वम् / उद्मङ्ख्यध्वम्
उदमङ्खत
उदमङ्ख्यध्वम्
उन्मङ्खेत / उद्मङ्खेत
उन्मङ्ख्येध्वम् / उद्मङ्ख्येध्वम्
उन्मङ्ख्यास्त / उद्मङ्ख्यास्त
उन्मङ्खिषीध्वम् / उद्मङ्खिषीध्वम्
उदमङ्खिष्ट
उदमङ्खिढ्वम्
उदमङ्खिष्यत
उदमङ्खिष्यध्वम्
उत्तम  एकवचनम्
उन्मङ्खामि / उद्मङ्खामि
उन्मङ्ख्ये / उद्मङ्ख्ये
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खे / उद्ममङ्खे
उन्मङ्खितास्मि / उद्मङ्खितास्मि
उन्मङ्खिताहे / उद्मङ्खिताहे
उन्मङ्खिष्यामि / उद्मङ्खिष्यामि
उन्मङ्खिष्ये / उद्मङ्खिष्ये
उन्मङ्खानि / उद्मङ्खानि
उन्मङ्ख्यै / उद्मङ्ख्यै
उदमङ्खम्
उदमङ्ख्ये
उन्मङ्खेयम् / उद्मङ्खेयम्
उन्मङ्ख्येय / उद्मङ्ख्येय
उन्मङ्ख्यासम् / उद्मङ्ख्यासम्
उन्मङ्खिषीय / उद्मङ्खिषीय
उदमङ्खिषम्
उदमङ्खिषि
उदमङ्खिष्यम्
उदमङ्खिष्ये
उत्तम  द्विवचनम्
उन्मङ्खावः / उद्मङ्खावः
उन्मङ्ख्यावहे / उद्मङ्ख्यावहे
उन्ममङ्खिव / उद्ममङ्खिव
उन्ममङ्खिवहे / उद्ममङ्खिवहे
उन्मङ्खितास्वः / उद्मङ्खितास्वः
उन्मङ्खितास्वहे / उद्मङ्खितास्वहे
उन्मङ्खिष्यावः / उद्मङ्खिष्यावः
उन्मङ्खिष्यावहे / उद्मङ्खिष्यावहे
उन्मङ्खाव / उद्मङ्खाव
उन्मङ्ख्यावहै / उद्मङ्ख्यावहै
उदमङ्खाव
उदमङ्ख्यावहि
उन्मङ्खेव / उद्मङ्खेव
उन्मङ्ख्येवहि / उद्मङ्ख्येवहि
उन्मङ्ख्यास्व / उद्मङ्ख्यास्व
उन्मङ्खिषीवहि / उद्मङ्खिषीवहि
उदमङ्खिष्व
उदमङ्खिष्वहि
उदमङ्खिष्याव
उदमङ्खिष्यावहि
उत्तम  बहुवचनम्
उन्मङ्खामः / उद्मङ्खामः
उन्मङ्ख्यामहे / उद्मङ्ख्यामहे
उन्ममङ्खिम / उद्ममङ्खिम
उन्ममङ्खिमहे / उद्ममङ्खिमहे
उन्मङ्खितास्मः / उद्मङ्खितास्मः
उन्मङ्खितास्महे / उद्मङ्खितास्महे
उन्मङ्खिष्यामः / उद्मङ्खिष्यामः
उन्मङ्खिष्यामहे / उद्मङ्खिष्यामहे
उन्मङ्खाम / उद्मङ्खाम
उन्मङ्ख्यामहै / उद्मङ्ख्यामहै
उदमङ्खाम
उदमङ्ख्यामहि
उन्मङ्खेम / उद्मङ्खेम
उन्मङ्ख्येमहि / उद्मङ्ख्येमहि
उन्मङ्ख्यास्म / उद्मङ्ख्यास्म
उन्मङ्खिषीमहि / उद्मङ्खिषीमहि
उदमङ्खिष्म
उदमङ्खिष्महि
उदमङ्खिष्याम
उदमङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उन्मङ्खति / उद्मङ्खति
उन्मङ्ख्यते / उद्मङ्ख्यते
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खे / उद्ममङ्खे
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खिष्यति / उद्मङ्खिष्यति
उन्मङ्खिष्यते / उद्मङ्खिष्यते
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्खतु / उद्मङ्खतु
उन्मङ्ख्यताम् / उद्मङ्ख्यताम्
उदमङ्खत् / उदमङ्खद्
उन्मङ्खेत् / उन्मङ्खेद् / उद्मङ्खेत् / उद्मङ्खेद्
उन्मङ्ख्येत / उद्मङ्ख्येत
उन्मङ्ख्यात् / उन्मङ्ख्याद् / उद्मङ्ख्यात् / उद्मङ्ख्याद्
उन्मङ्खिषीष्ट / उद्मङ्खिषीष्ट
उदमङ्खीत् / उदमङ्खीद्
उदमङ्खिष्यत् / उदमङ्खिष्यद्
प्रथमा  द्विवचनम्
उन्मङ्खतः / उद्मङ्खतः
उन्मङ्ख्येते / उद्मङ्ख्येते
उन्ममङ्खतुः / उद्ममङ्खतुः
उन्ममङ्खाते / उद्ममङ्खाते
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खिष्यतः / उद्मङ्खिष्यतः
उन्मङ्खिष्येते / उद्मङ्खिष्येते
उन्मङ्खताम् / उद्मङ्खताम्
उन्मङ्ख्येताम् / उद्मङ्ख्येताम्
उन्मङ्खेताम् / उद्मङ्खेताम्
उन्मङ्ख्येयाताम् / उद्मङ्ख्येयाताम्
उन्मङ्ख्यास्ताम् / उद्मङ्ख्यास्ताम्
उन्मङ्खिषीयास्ताम् / उद्मङ्खिषीयास्ताम्
प्रथमा  बहुवचनम्
उन्मङ्खन्ति / उद्मङ्खन्ति
उन्मङ्ख्यन्ते / उद्मङ्ख्यन्ते
उन्ममङ्खुः / उद्ममङ्खुः
उन्ममङ्खिरे / उद्ममङ्खिरे
उन्मङ्खितारः / उद्मङ्खितारः
उन्मङ्खितारः / उद्मङ्खितारः
उन्मङ्खिष्यन्ति / उद्मङ्खिष्यन्ति
उन्मङ्खिष्यन्ते / उद्मङ्खिष्यन्ते
उन्मङ्खन्तु / उद्मङ्खन्तु
उन्मङ्ख्यन्ताम् / उद्मङ्ख्यन्ताम्
उन्मङ्खेयुः / उद्मङ्खेयुः
उन्मङ्ख्येरन् / उद्मङ्ख्येरन्
उन्मङ्ख्यासुः / उद्मङ्ख्यासुः
उन्मङ्खिषीरन् / उद्मङ्खिषीरन्
मध्यम पुरुषः  एकवचनम्
उन्मङ्खसि / उद्मङ्खसि
उन्मङ्ख्यसे / उद्मङ्ख्यसे
उन्ममङ्खिथ / उद्ममङ्खिथ
उन्ममङ्खिषे / उद्ममङ्खिषे
उन्मङ्खितासि / उद्मङ्खितासि
उन्मङ्खितासे / उद्मङ्खितासे
उन्मङ्खिष्यसि / उद्मङ्खिष्यसि
उन्मङ्खिष्यसे / उद्मङ्खिष्यसे
उन्मङ्खतात् / उन्मङ्खताद् / उद्मङ्खतात् / उद्मङ्खताद् / उन्मङ्ख / उद्मङ्ख
उन्मङ्ख्यस्व / उद्मङ्ख्यस्व
उन्मङ्खेः / उद्मङ्खेः
उन्मङ्ख्येथाः / उद्मङ्ख्येथाः
उन्मङ्ख्याः / उद्मङ्ख्याः
उन्मङ्खिषीष्ठाः / उद्मङ्खिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
उन्मङ्खथः / उद्मङ्खथः
उन्मङ्ख्येथे / उद्मङ्ख्येथे
उन्ममङ्खथुः / उद्ममङ्खथुः
उन्ममङ्खाथे / उद्ममङ्खाथे
उन्मङ्खितास्थः / उद्मङ्खितास्थः
उन्मङ्खितासाथे / उद्मङ्खितासाथे
उन्मङ्खिष्यथः / उद्मङ्खिष्यथः
उन्मङ्खिष्येथे / उद्मङ्खिष्येथे
उन्मङ्खतम् / उद्मङ्खतम्
उन्मङ्ख्येथाम् / उद्मङ्ख्येथाम्
उन्मङ्खेतम् / उद्मङ्खेतम्
उन्मङ्ख्येयाथाम् / उद्मङ्ख्येयाथाम्
उन्मङ्ख्यास्तम् / उद्मङ्ख्यास्तम्
उन्मङ्खिषीयास्थाम् / उद्मङ्खिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
उन्मङ्खथ / उद्मङ्खथ
उन्मङ्ख्यध्वे / उद्मङ्ख्यध्वे
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खिध्वे / उद्ममङ्खिध्वे
उन्मङ्खितास्थ / उद्मङ्खितास्थ
उन्मङ्खिताध्वे / उद्मङ्खिताध्वे
उन्मङ्खिष्यथ / उद्मङ्खिष्यथ
उन्मङ्खिष्यध्वे / उद्मङ्खिष्यध्वे
उन्मङ्खत / उद्मङ्खत
उन्मङ्ख्यध्वम् / उद्मङ्ख्यध्वम्
उन्मङ्खेत / उद्मङ्खेत
उन्मङ्ख्येध्वम् / उद्मङ्ख्येध्वम्
उन्मङ्ख्यास्त / उद्मङ्ख्यास्त
उन्मङ्खिषीध्वम् / उद्मङ्खिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उन्मङ्खामि / उद्मङ्खामि
उन्मङ्ख्ये / उद्मङ्ख्ये
उन्ममङ्ख / उद्ममङ्ख
उन्ममङ्खे / उद्ममङ्खे
उन्मङ्खितास्मि / उद्मङ्खितास्मि
उन्मङ्खिताहे / उद्मङ्खिताहे
उन्मङ्खिष्यामि / उद्मङ्खिष्यामि
उन्मङ्खिष्ये / उद्मङ्खिष्ये
उन्मङ्खानि / उद्मङ्खानि
उन्मङ्ख्यै / उद्मङ्ख्यै
उन्मङ्खेयम् / उद्मङ्खेयम्
उन्मङ्ख्येय / उद्मङ्ख्येय
उन्मङ्ख्यासम् / उद्मङ्ख्यासम्
उन्मङ्खिषीय / उद्मङ्खिषीय
उत्तम पुरुषः  द्विवचनम्
उन्मङ्खावः / उद्मङ्खावः
उन्मङ्ख्यावहे / उद्मङ्ख्यावहे
उन्ममङ्खिव / उद्ममङ्खिव
उन्ममङ्खिवहे / उद्ममङ्खिवहे
उन्मङ्खितास्वः / उद्मङ्खितास्वः
उन्मङ्खितास्वहे / उद्मङ्खितास्वहे
उन्मङ्खिष्यावः / उद्मङ्खिष्यावः
उन्मङ्खिष्यावहे / उद्मङ्खिष्यावहे
उन्मङ्खाव / उद्मङ्खाव
उन्मङ्ख्यावहै / उद्मङ्ख्यावहै
उन्मङ्खेव / उद्मङ्खेव
उन्मङ्ख्येवहि / उद्मङ्ख्येवहि
उन्मङ्ख्यास्व / उद्मङ्ख्यास्व
उन्मङ्खिषीवहि / उद्मङ्खिषीवहि
उत्तम पुरुषः  बहुवचनम्
उन्मङ्खामः / उद्मङ्खामः
उन्मङ्ख्यामहे / उद्मङ्ख्यामहे
उन्ममङ्खिम / उद्ममङ्खिम
उन्ममङ्खिमहे / उद्ममङ्खिमहे
उन्मङ्खितास्मः / उद्मङ्खितास्मः
उन्मङ्खितास्महे / उद्मङ्खितास्महे
उन्मङ्खिष्यामः / उद्मङ्खिष्यामः
उन्मङ्खिष्यामहे / उद्मङ्खिष्यामहे
उन्मङ्खाम / उद्मङ्खाम
उन्मङ्ख्यामहै / उद्मङ्ख्यामहै
उन्मङ्खेम / उद्मङ्खेम
उन्मङ्ख्येमहि / उद्मङ्ख्येमहि
उन्मङ्ख्यास्म / उद्मङ्ख्यास्म
उन्मङ्खिषीमहि / उद्मङ्खिषीमहि