उत् + भिन्द् - भिदिँ - अवयवे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्भिन्दति
उद्भिन्द्यते
उद्बिभिन्द
उद्बिभिन्दे
उद्भिन्दिता
उद्भिन्दिता
उद्भिन्दिष्यति
उद्भिन्दिष्यते
उद्भिन्दतात् / उद्भिन्दताद् / उद्भिन्दतु
उद्भिन्द्यताम्
उदभिन्दत् / उदभिन्दद्
उदभिन्द्यत
उद्भिन्देत् / उद्भिन्देद्
उद्भिन्द्येत
उद्भिन्द्यात् / उद्भिन्द्याद्
उद्भिन्दिषीष्ट
उदभिन्दीत् / उदभिन्दीद्
उदभिन्दि
उदभिन्दिष्यत् / उदभिन्दिष्यद्
उदभिन्दिष्यत
प्रथम  द्विवचनम्
उद्भिन्दतः
उद्भिन्द्येते
उद्बिभिन्दतुः
उद्बिभिन्दाते
उद्भिन्दितारौ
उद्भिन्दितारौ
उद्भिन्दिष्यतः
उद्भिन्दिष्येते
उद्भिन्दताम्
उद्भिन्द्येताम्
उदभिन्दताम्
उदभिन्द्येताम्
उद्भिन्देताम्
उद्भिन्द्येयाताम्
उद्भिन्द्यास्ताम्
उद्भिन्दिषीयास्ताम्
उदभिन्दिष्टाम्
उदभिन्दिषाताम्
उदभिन्दिष्यताम्
उदभिन्दिष्येताम्
प्रथम  बहुवचनम्
उद्भिन्दन्ति
उद्भिन्द्यन्ते
उद्बिभिन्दुः
उद्बिभिन्दिरे
उद्भिन्दितारः
उद्भिन्दितारः
उद्भिन्दिष्यन्ति
उद्भिन्दिष्यन्ते
उद्भिन्दन्तु
उद्भिन्द्यन्ताम्
उदभिन्दन्
उदभिन्द्यन्त
उद्भिन्देयुः
उद्भिन्द्येरन्
उद्भिन्द्यासुः
उद्भिन्दिषीरन्
उदभिन्दिषुः
उदभिन्दिषत
उदभिन्दिष्यन्
उदभिन्दिष्यन्त
मध्यम  एकवचनम्
उद्भिन्दसि
उद्भिन्द्यसे
उद्बिभिन्दिथ
उद्बिभिन्दिषे
उद्भिन्दितासि
उद्भिन्दितासे
उद्भिन्दिष्यसि
उद्भिन्दिष्यसे
उद्भिन्दतात् / उद्भिन्दताद् / उद्भिन्द
उद्भिन्द्यस्व
उदभिन्दः
उदभिन्द्यथाः
उद्भिन्देः
उद्भिन्द्येथाः
उद्भिन्द्याः
उद्भिन्दिषीष्ठाः
उदभिन्दीः
उदभिन्दिष्ठाः
उदभिन्दिष्यः
उदभिन्दिष्यथाः
मध्यम  द्विवचनम्
उद्भिन्दथः
उद्भिन्द्येथे
उद्बिभिन्दथुः
उद्बिभिन्दाथे
उद्भिन्दितास्थः
उद्भिन्दितासाथे
उद्भिन्दिष्यथः
उद्भिन्दिष्येथे
उद्भिन्दतम्
उद्भिन्द्येथाम्
उदभिन्दतम्
उदभिन्द्येथाम्
उद्भिन्देतम्
उद्भिन्द्येयाथाम्
उद्भिन्द्यास्तम्
उद्भिन्दिषीयास्थाम्
उदभिन्दिष्टम्
उदभिन्दिषाथाम्
उदभिन्दिष्यतम्
उदभिन्दिष्येथाम्
मध्यम  बहुवचनम्
उद्भिन्दथ
उद्भिन्द्यध्वे
उद्बिभिन्द
उद्बिभिन्दिध्वे
उद्भिन्दितास्थ
उद्भिन्दिताध्वे
उद्भिन्दिष्यथ
उद्भिन्दिष्यध्वे
उद्भिन्दत
उद्भिन्द्यध्वम्
उदभिन्दत
उदभिन्द्यध्वम्
उद्भिन्देत
उद्भिन्द्येध्वम्
उद्भिन्द्यास्त
उद्भिन्दिषीध्वम्
उदभिन्दिष्ट
उदभिन्दिढ्वम्
उदभिन्दिष्यत
उदभिन्दिष्यध्वम्
उत्तम  एकवचनम्
उद्भिन्दामि
उद्भिन्द्ये
उद्बिभिन्द
उद्बिभिन्दे
उद्भिन्दितास्मि
उद्भिन्दिताहे
उद्भिन्दिष्यामि
उद्भिन्दिष्ये
उद्भिन्दानि
उद्भिन्द्यै
उदभिन्दम्
उदभिन्द्ये
उद्भिन्देयम्
उद्भिन्द्येय
उद्भिन्द्यासम्
उद्भिन्दिषीय
उदभिन्दिषम्
उदभिन्दिषि
उदभिन्दिष्यम्
उदभिन्दिष्ये
उत्तम  द्विवचनम्
उद्भिन्दावः
उद्भिन्द्यावहे
उद्बिभिन्दिव
उद्बिभिन्दिवहे
उद्भिन्दितास्वः
उद्भिन्दितास्वहे
उद्भिन्दिष्यावः
उद्भिन्दिष्यावहे
उद्भिन्दाव
उद्भिन्द्यावहै
उदभिन्दाव
उदभिन्द्यावहि
उद्भिन्देव
उद्भिन्द्येवहि
उद्भिन्द्यास्व
उद्भिन्दिषीवहि
उदभिन्दिष्व
उदभिन्दिष्वहि
उदभिन्दिष्याव
उदभिन्दिष्यावहि
उत्तम  बहुवचनम्
उद्भिन्दामः
उद्भिन्द्यामहे
उद्बिभिन्दिम
उद्बिभिन्दिमहे
उद्भिन्दितास्मः
उद्भिन्दितास्महे
उद्भिन्दिष्यामः
उद्भिन्दिष्यामहे
उद्भिन्दाम
उद्भिन्द्यामहै
उदभिन्दाम
उदभिन्द्यामहि
उद्भिन्देम
उद्भिन्द्येमहि
उद्भिन्द्यास्म
उद्भिन्दिषीमहि
उदभिन्दिष्म
उदभिन्दिष्महि
उदभिन्दिष्याम
उदभिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उद्भिन्दतात् / उद्भिन्दताद् / उद्भिन्दतु
उदभिन्दत् / उदभिन्दद्
उद्भिन्देत् / उद्भिन्देद्
उद्भिन्द्यात् / उद्भिन्द्याद्
उदभिन्दीत् / उदभिन्दीद्
उदभिन्दिष्यत् / उदभिन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उद्भिन्दतात् / उद्भिन्दताद् / उद्भिन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्