उत् + फक्क् - फक्कँ - निचैर्गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्फक्कति
उत्फक्क्यते
उत्पफक्क
उत्पफक्के
उत्फक्किता
उत्फक्किता
उत्फक्किष्यति
उत्फक्किष्यते
उत्फक्कतात् / उत्फक्कताद् / उत्फक्कतु
उत्फक्क्यताम्
उदफक्कत् / उदफक्कद्
उदफक्क्यत
उत्फक्केत् / उत्फक्केद्
उत्फक्क्येत
उत्फक्क्यात् / उत्फक्क्याद्
उत्फक्किषीष्ट
उदफक्कीत् / उदफक्कीद्
उदफक्कि
उदफक्किष्यत् / उदफक्किष्यद्
उदफक्किष्यत
प्रथम  द्विवचनम्
उत्फक्कतः
उत्फक्क्येते
उत्पफक्कतुः
उत्पफक्काते
उत्फक्कितारौ
उत्फक्कितारौ
उत्फक्किष्यतः
उत्फक्किष्येते
उत्फक्कताम्
उत्फक्क्येताम्
उदफक्कताम्
उदफक्क्येताम्
उत्फक्केताम्
उत्फक्क्येयाताम्
उत्फक्क्यास्ताम्
उत्फक्किषीयास्ताम्
उदफक्किष्टाम्
उदफक्किषाताम्
उदफक्किष्यताम्
उदफक्किष्येताम्
प्रथम  बहुवचनम्
उत्फक्कन्ति
उत्फक्क्यन्ते
उत्पफक्कुः
उत्पफक्किरे
उत्फक्कितारः
उत्फक्कितारः
उत्फक्किष्यन्ति
उत्फक्किष्यन्ते
उत्फक्कन्तु
उत्फक्क्यन्ताम्
उदफक्कन्
उदफक्क्यन्त
उत्फक्केयुः
उत्फक्क्येरन्
उत्फक्क्यासुः
उत्फक्किषीरन्
उदफक्किषुः
उदफक्किषत
उदफक्किष्यन्
उदफक्किष्यन्त
मध्यम  एकवचनम्
उत्फक्कसि
उत्फक्क्यसे
उत्पफक्किथ
उत्पफक्किषे
उत्फक्कितासि
उत्फक्कितासे
उत्फक्किष्यसि
उत्फक्किष्यसे
उत्फक्कतात् / उत्फक्कताद् / उत्फक्क
उत्फक्क्यस्व
उदफक्कः
उदफक्क्यथाः
उत्फक्केः
उत्फक्क्येथाः
उत्फक्क्याः
उत्फक्किषीष्ठाः
उदफक्कीः
उदफक्किष्ठाः
उदफक्किष्यः
उदफक्किष्यथाः
मध्यम  द्विवचनम्
उत्फक्कथः
उत्फक्क्येथे
उत्पफक्कथुः
उत्पफक्काथे
उत्फक्कितास्थः
उत्फक्कितासाथे
उत्फक्किष्यथः
उत्फक्किष्येथे
उत्फक्कतम्
उत्फक्क्येथाम्
उदफक्कतम्
उदफक्क्येथाम्
उत्फक्केतम्
उत्फक्क्येयाथाम्
उत्फक्क्यास्तम्
उत्फक्किषीयास्थाम्
उदफक्किष्टम्
उदफक्किषाथाम्
उदफक्किष्यतम्
उदफक्किष्येथाम्
मध्यम  बहुवचनम्
उत्फक्कथ
उत्फक्क्यध्वे
उत्पफक्क
उत्पफक्किध्वे
उत्फक्कितास्थ
उत्फक्किताध्वे
उत्फक्किष्यथ
उत्फक्किष्यध्वे
उत्फक्कत
उत्फक्क्यध्वम्
उदफक्कत
उदफक्क्यध्वम्
उत्फक्केत
उत्फक्क्येध्वम्
उत्फक्क्यास्त
उत्फक्किषीध्वम्
उदफक्किष्ट
उदफक्किढ्वम्
उदफक्किष्यत
उदफक्किष्यध्वम्
उत्तम  एकवचनम्
उत्फक्कामि
उत्फक्क्ये
उत्पफक्क
उत्पफक्के
उत्फक्कितास्मि
उत्फक्किताहे
उत्फक्किष्यामि
उत्फक्किष्ये
उत्फक्कानि
उत्फक्क्यै
उदफक्कम्
उदफक्क्ये
उत्फक्केयम्
उत्फक्क्येय
उत्फक्क्यासम्
उत्फक्किषीय
उदफक्किषम्
उदफक्किषि
उदफक्किष्यम्
उदफक्किष्ये
उत्तम  द्विवचनम्
उत्फक्कावः
उत्फक्क्यावहे
उत्पफक्किव
उत्पफक्किवहे
उत्फक्कितास्वः
उत्फक्कितास्वहे
उत्फक्किष्यावः
उत्फक्किष्यावहे
उत्फक्काव
उत्फक्क्यावहै
उदफक्काव
उदफक्क्यावहि
उत्फक्केव
उत्फक्क्येवहि
उत्फक्क्यास्व
उत्फक्किषीवहि
उदफक्किष्व
उदफक्किष्वहि
उदफक्किष्याव
उदफक्किष्यावहि
उत्तम  बहुवचनम्
उत्फक्कामः
उत्फक्क्यामहे
उत्पफक्किम
उत्पफक्किमहे
उत्फक्कितास्मः
उत्फक्कितास्महे
उत्फक्किष्यामः
उत्फक्किष्यामहे
उत्फक्काम
उत्फक्क्यामहै
उदफक्काम
उदफक्क्यामहि
उत्फक्केम
उत्फक्क्येमहि
उत्फक्क्यास्म
उत्फक्किषीमहि
उदफक्किष्म
उदफक्किष्महि
उदफक्किष्याम
उदफक्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उत्फक्कतात् / उत्फक्कताद् / उत्फक्कतु
उदफक्कत् / उदफक्कद्
उत्फक्केत् / उत्फक्केद्
उत्फक्क्यात् / उत्फक्क्याद्
उदफक्कीत् / उदफक्कीद्
उदफक्किष्यत् / उदफक्किष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उत्फक्कतात् / उत्फक्कताद् / उत्फक्क
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्