उत् + द्राघ् - द्राघृँ - सामर्थ्ये द्राघृँ आयामे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उद्द्राघते
उद्द्राघ्यते
उद्दद्राघे
उद्दद्राघे
उद्द्राघिता
उद्द्राघिता
उद्द्राघिष्यते
उद्द्राघिष्यते
उद्द्राघताम्
उद्द्राघ्यताम्
उदद्राघत
उदद्राघ्यत
उद्द्राघेत
उद्द्राघ्येत
उद्द्राघिषीष्ट
उद्द्राघिषीष्ट
उदद्राघिष्ट
उदद्राघि
उदद्राघिष्यत
उदद्राघिष्यत
प्रथम  द्विवचनम्
उद्द्राघेते
उद्द्राघ्येते
उद्दद्राघाते
उद्दद्राघाते
उद्द्राघितारौ
उद्द्राघितारौ
उद्द्राघिष्येते
उद्द्राघिष्येते
उद्द्राघेताम्
उद्द्राघ्येताम्
उदद्राघेताम्
उदद्राघ्येताम्
उद्द्राघेयाताम्
उद्द्राघ्येयाताम्
उद्द्राघिषीयास्ताम्
उद्द्राघिषीयास्ताम्
उदद्राघिषाताम्
उदद्राघिषाताम्
उदद्राघिष्येताम्
उदद्राघिष्येताम्
प्रथम  बहुवचनम्
उद्द्राघन्ते
उद्द्राघ्यन्ते
उद्दद्राघिरे
उद्दद्राघिरे
उद्द्राघितारः
उद्द्राघितारः
उद्द्राघिष्यन्ते
उद्द्राघिष्यन्ते
उद्द्राघन्ताम्
उद्द्राघ्यन्ताम्
उदद्राघन्त
उदद्राघ्यन्त
उद्द्राघेरन्
उद्द्राघ्येरन्
उद्द्राघिषीरन्
उद्द्राघिषीरन्
उदद्राघिषत
उदद्राघिषत
उदद्राघिष्यन्त
उदद्राघिष्यन्त
मध्यम  एकवचनम्
उद्द्राघसे
उद्द्राघ्यसे
उद्दद्राघिषे
उद्दद्राघिषे
उद्द्राघितासे
उद्द्राघितासे
उद्द्राघिष्यसे
उद्द्राघिष्यसे
उद्द्राघस्व
उद्द्राघ्यस्व
उदद्राघथाः
उदद्राघ्यथाः
उद्द्राघेथाः
उद्द्राघ्येथाः
उद्द्राघिषीष्ठाः
उद्द्राघिषीष्ठाः
उदद्राघिष्ठाः
उदद्राघिष्ठाः
उदद्राघिष्यथाः
उदद्राघिष्यथाः
मध्यम  द्विवचनम्
उद्द्राघेथे
उद्द्राघ्येथे
उद्दद्राघाथे
उद्दद्राघाथे
उद्द्राघितासाथे
उद्द्राघितासाथे
उद्द्राघिष्येथे
उद्द्राघिष्येथे
उद्द्राघेथाम्
उद्द्राघ्येथाम्
उदद्राघेथाम्
उदद्राघ्येथाम्
उद्द्राघेयाथाम्
उद्द्राघ्येयाथाम्
उद्द्राघिषीयास्थाम्
उद्द्राघिषीयास्थाम्
उदद्राघिषाथाम्
उदद्राघिषाथाम्
उदद्राघिष्येथाम्
उदद्राघिष्येथाम्
मध्यम  बहुवचनम्
उद्द्राघध्वे
उद्द्राघ्यध्वे
उद्दद्राघिध्वे
उद्दद्राघिध्वे
उद्द्राघिताध्वे
उद्द्राघिताध्वे
उद्द्राघिष्यध्वे
उद्द्राघिष्यध्वे
उद्द्राघध्वम्
उद्द्राघ्यध्वम्
उदद्राघध्वम्
उदद्राघ्यध्वम्
उद्द्राघेध्वम्
उद्द्राघ्येध्वम्
उद्द्राघिषीध्वम्
उद्द्राघिषीध्वम्
उदद्राघिढ्वम्
उदद्राघिढ्वम्
उदद्राघिष्यध्वम्
उदद्राघिष्यध्वम्
उत्तम  एकवचनम्
उद्द्राघे
उद्द्राघ्ये
उद्दद्राघे
उद्दद्राघे
उद्द्राघिताहे
उद्द्राघिताहे
उद्द्राघिष्ये
उद्द्राघिष्ये
उद्द्राघै
उद्द्राघ्यै
उदद्राघे
उदद्राघ्ये
उद्द्राघेय
उद्द्राघ्येय
उद्द्राघिषीय
उद्द्राघिषीय
उदद्राघिषि
उदद्राघिषि
उदद्राघिष्ये
उदद्राघिष्ये
उत्तम  द्विवचनम्
उद्द्राघावहे
उद्द्राघ्यावहे
उद्दद्राघिवहे
उद्दद्राघिवहे
उद्द्राघितास्वहे
उद्द्राघितास्वहे
उद्द्राघिष्यावहे
उद्द्राघिष्यावहे
उद्द्राघावहै
उद्द्राघ्यावहै
उदद्राघावहि
उदद्राघ्यावहि
उद्द्राघेवहि
उद्द्राघ्येवहि
उद्द्राघिषीवहि
उद्द्राघिषीवहि
उदद्राघिष्वहि
उदद्राघिष्वहि
उदद्राघिष्यावहि
उदद्राघिष्यावहि
उत्तम  बहुवचनम्
उद्द्राघामहे
उद्द्राघ्यामहे
उद्दद्राघिमहे
उद्दद्राघिमहे
उद्द्राघितास्महे
उद्द्राघितास्महे
उद्द्राघिष्यामहे
उद्द्राघिष्यामहे
उद्द्राघामहै
उद्द्राघ्यामहै
उदद्राघामहि
उदद्राघ्यामहि
उद्द्राघेमहि
उद्द्राघ्येमहि
उद्द्राघिषीमहि
उद्द्राघिषीमहि
उदद्राघिष्महि
उदद्राघिष्महि
उदद्राघिष्यामहि
उदद्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्