उत् + कर्द् - कर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्कर्दति
उत्कर्द्यते
उच्चकर्द
उच्चकर्दे
उत्कर्दिता
उत्कर्दिता
उत्कर्दिष्यति
उत्कर्दिष्यते
उत्कर्दतात् / उत्कर्दताद् / उत्कर्दतु
उत्कर्द्यताम्
उदकर्दत् / उदकर्दद्
उदकर्द्यत
उत्कर्देत् / उत्कर्देद्
उत्कर्द्येत
उत्कर्द्यात् / उत्कर्द्याद्
उत्कर्दिषीष्ट
उदकर्दीत् / उदकर्दीद्
उदकर्दि
उदकर्दिष्यत् / उदकर्दिष्यद्
उदकर्दिष्यत
प्रथम  द्विवचनम्
उत्कर्दतः
उत्कर्द्येते
उच्चकर्दतुः
उच्चकर्दाते
उत्कर्दितारौ
उत्कर्दितारौ
उत्कर्दिष्यतः
उत्कर्दिष्येते
उत्कर्दताम्
उत्कर्द्येताम्
उदकर्दताम्
उदकर्द्येताम्
उत्कर्देताम्
उत्कर्द्येयाताम्
उत्कर्द्यास्ताम्
उत्कर्दिषीयास्ताम्
उदकर्दिष्टाम्
उदकर्दिषाताम्
उदकर्दिष्यताम्
उदकर्दिष्येताम्
प्रथम  बहुवचनम्
उत्कर्दन्ति
उत्कर्द्यन्ते
उच्चकर्दुः
उच्चकर्दिरे
उत्कर्दितारः
उत्कर्दितारः
उत्कर्दिष्यन्ति
उत्कर्दिष्यन्ते
उत्कर्दन्तु
उत्कर्द्यन्ताम्
उदकर्दन्
उदकर्द्यन्त
उत्कर्देयुः
उत्कर्द्येरन्
उत्कर्द्यासुः
उत्कर्दिषीरन्
उदकर्दिषुः
उदकर्दिषत
उदकर्दिष्यन्
उदकर्दिष्यन्त
मध्यम  एकवचनम्
उत्कर्दसि
उत्कर्द्यसे
उच्चकर्दिथ
उच्चकर्दिषे
उत्कर्दितासि
उत्कर्दितासे
उत्कर्दिष्यसि
उत्कर्दिष्यसे
उत्कर्दतात् / उत्कर्दताद् / उत्कर्द
उत्कर्द्यस्व
उदकर्दः
उदकर्द्यथाः
उत्कर्देः
उत्कर्द्येथाः
उत्कर्द्याः
उत्कर्दिषीष्ठाः
उदकर्दीः
उदकर्दिष्ठाः
उदकर्दिष्यः
उदकर्दिष्यथाः
मध्यम  द्विवचनम्
उत्कर्दथः
उत्कर्द्येथे
उच्चकर्दथुः
उच्चकर्दाथे
उत्कर्दितास्थः
उत्कर्दितासाथे
उत्कर्दिष्यथः
उत्कर्दिष्येथे
उत्कर्दतम्
उत्कर्द्येथाम्
उदकर्दतम्
उदकर्द्येथाम्
उत्कर्देतम्
उत्कर्द्येयाथाम्
उत्कर्द्यास्तम्
उत्कर्दिषीयास्थाम्
उदकर्दिष्टम्
उदकर्दिषाथाम्
उदकर्दिष्यतम्
उदकर्दिष्येथाम्
मध्यम  बहुवचनम्
उत्कर्दथ
उत्कर्द्यध्वे
उच्चकर्द
उच्चकर्दिध्वे
उत्कर्दितास्थ
उत्कर्दिताध्वे
उत्कर्दिष्यथ
उत्कर्दिष्यध्वे
उत्कर्दत
उत्कर्द्यध्वम्
उदकर्दत
उदकर्द्यध्वम्
उत्कर्देत
उत्कर्द्येध्वम्
उत्कर्द्यास्त
उत्कर्दिषीध्वम्
उदकर्दिष्ट
उदकर्दिढ्वम्
उदकर्दिष्यत
उदकर्दिष्यध्वम्
उत्तम  एकवचनम्
उत्कर्दामि
उत्कर्द्ये
उच्चकर्द
उच्चकर्दे
उत्कर्दितास्मि
उत्कर्दिताहे
उत्कर्दिष्यामि
उत्कर्दिष्ये
उत्कर्दानि
उत्कर्द्यै
उदकर्दम्
उदकर्द्ये
उत्कर्देयम्
उत्कर्द्येय
उत्कर्द्यासम्
उत्कर्दिषीय
उदकर्दिषम्
उदकर्दिषि
उदकर्दिष्यम्
उदकर्दिष्ये
उत्तम  द्विवचनम्
उत्कर्दावः
उत्कर्द्यावहे
उच्चकर्दिव
उच्चकर्दिवहे
उत्कर्दितास्वः
उत्कर्दितास्वहे
उत्कर्दिष्यावः
उत्कर्दिष्यावहे
उत्कर्दाव
उत्कर्द्यावहै
उदकर्दाव
उदकर्द्यावहि
उत्कर्देव
उत्कर्द्येवहि
उत्कर्द्यास्व
उत्कर्दिषीवहि
उदकर्दिष्व
उदकर्दिष्वहि
उदकर्दिष्याव
उदकर्दिष्यावहि
उत्तम  बहुवचनम्
उत्कर्दामः
उत्कर्द्यामहे
उच्चकर्दिम
उच्चकर्दिमहे
उत्कर्दितास्मः
उत्कर्दितास्महे
उत्कर्दिष्यामः
उत्कर्दिष्यामहे
उत्कर्दाम
उत्कर्द्यामहै
उदकर्दाम
उदकर्द्यामहि
उत्कर्देम
उत्कर्द्येमहि
उत्कर्द्यास्म
उत्कर्दिषीमहि
उदकर्दिष्म
उदकर्दिष्महि
उदकर्दिष्याम
उदकर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उत्कर्दतात् / उत्कर्दताद् / उत्कर्दतु
उदकर्दत् / उदकर्दद्
उत्कर्देत् / उत्कर्देद्
उत्कर्द्यात् / उत्कर्द्याद्
उदकर्दीत् / उदकर्दीद्
उदकर्दिष्यत् / उदकर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उत्कर्दतात् / उत्कर्दताद् / उत्कर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्