उत् + कच् - कचँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उत्कचते
उत्कच्यते
उच्चकचे
उच्चकचे
उत्कचिता
उत्कचिता
उत्कचिष्यते
उत्कचिष्यते
उत्कचताम्
उत्कच्यताम्
उदकचत
उदकच्यत
उत्कचेत
उत्कच्येत
उत्कचिषीष्ट
उत्कचिषीष्ट
उदकचिष्ट
उदकाचि
उदकचिष्यत
उदकचिष्यत
प्रथम  द्विवचनम्
उत्कचेते
उत्कच्येते
उच्चकचाते
उच्चकचाते
उत्कचितारौ
उत्कचितारौ
उत्कचिष्येते
उत्कचिष्येते
उत्कचेताम्
उत्कच्येताम्
उदकचेताम्
उदकच्येताम्
उत्कचेयाताम्
उत्कच्येयाताम्
उत्कचिषीयास्ताम्
उत्कचिषीयास्ताम्
उदकचिषाताम्
उदकचिषाताम्
उदकचिष्येताम्
उदकचिष्येताम्
प्रथम  बहुवचनम्
उत्कचन्ते
उत्कच्यन्ते
उच्चकचिरे
उच्चकचिरे
उत्कचितारः
उत्कचितारः
उत्कचिष्यन्ते
उत्कचिष्यन्ते
उत्कचन्ताम्
उत्कच्यन्ताम्
उदकचन्त
उदकच्यन्त
उत्कचेरन्
उत्कच्येरन्
उत्कचिषीरन्
उत्कचिषीरन्
उदकचिषत
उदकचिषत
उदकचिष्यन्त
उदकचिष्यन्त
मध्यम  एकवचनम्
उत्कचसे
उत्कच्यसे
उच्चकचिषे
उच्चकचिषे
उत्कचितासे
उत्कचितासे
उत्कचिष्यसे
उत्कचिष्यसे
उत्कचस्व
उत्कच्यस्व
उदकचथाः
उदकच्यथाः
उत्कचेथाः
उत्कच्येथाः
उत्कचिषीष्ठाः
उत्कचिषीष्ठाः
उदकचिष्ठाः
उदकचिष्ठाः
उदकचिष्यथाः
उदकचिष्यथाः
मध्यम  द्विवचनम्
उत्कचेथे
उत्कच्येथे
उच्चकचाथे
उच्चकचाथे
उत्कचितासाथे
उत्कचितासाथे
उत्कचिष्येथे
उत्कचिष्येथे
उत्कचेथाम्
उत्कच्येथाम्
उदकचेथाम्
उदकच्येथाम्
उत्कचेयाथाम्
उत्कच्येयाथाम्
उत्कचिषीयास्थाम्
उत्कचिषीयास्थाम्
उदकचिषाथाम्
उदकचिषाथाम्
उदकचिष्येथाम्
उदकचिष्येथाम्
मध्यम  बहुवचनम्
उत्कचध्वे
उत्कच्यध्वे
उच्चकचिध्वे
उच्चकचिध्वे
उत्कचिताध्वे
उत्कचिताध्वे
उत्कचिष्यध्वे
उत्कचिष्यध्वे
उत्कचध्वम्
उत्कच्यध्वम्
उदकचध्वम्
उदकच्यध्वम्
उत्कचेध्वम्
उत्कच्येध्वम्
उत्कचिषीध्वम्
उत्कचिषीध्वम्
उदकचिढ्वम्
उदकचिढ्वम्
उदकचिष्यध्वम्
उदकचिष्यध्वम्
उत्तम  एकवचनम्
उत्कचे
उत्कच्ये
उच्चकचे
उच्चकचे
उत्कचिताहे
उत्कचिताहे
उत्कचिष्ये
उत्कचिष्ये
उत्कचै
उत्कच्यै
उदकचे
उदकच्ये
उत्कचेय
उत्कच्येय
उत्कचिषीय
उत्कचिषीय
उदकचिषि
उदकचिषि
उदकचिष्ये
उदकचिष्ये
उत्तम  द्विवचनम्
उत्कचावहे
उत्कच्यावहे
उच्चकचिवहे
उच्चकचिवहे
उत्कचितास्वहे
उत्कचितास्वहे
उत्कचिष्यावहे
उत्कचिष्यावहे
उत्कचावहै
उत्कच्यावहै
उदकचावहि
उदकच्यावहि
उत्कचेवहि
उत्कच्येवहि
उत्कचिषीवहि
उत्कचिषीवहि
उदकचिष्वहि
उदकचिष्वहि
उदकचिष्यावहि
उदकचिष्यावहि
उत्तम  बहुवचनम्
उत्कचामहे
उत्कच्यामहे
उच्चकचिमहे
उच्चकचिमहे
उत्कचितास्महे
उत्कचितास्महे
उत्कचिष्यामहे
उत्कचिष्यामहे
उत्कचामहै
उत्कच्यामहै
उदकचामहि
उदकच्यामहि
उत्कचेमहि
उत्कच्येमहि
उत्कचिषीमहि
उत्कचिषीमहि
उदकचिष्महि
उदकचिष्महि
उदकचिष्यामहि
उदकचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्