उत् + अत् - अतँ - सातत्यगमने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
उदतति
उदत्यते
उदात
उदाते
उदतिता
उदतिता
उदतिष्यति
उदतिष्यते
उदततात् / उदतताद् / उदततु
उदत्यताम्
उदातत् / उदातद्
उदात्यत
उदतेत् / उदतेद्
उदत्येत
उदत्यात् / उदत्याद्
उदतिषीष्ट
उदातीत् / उदातीद्
उदाति
उदातिष्यत् / उदातिष्यद्
उदातिष्यत
प्रथम  द्विवचनम्
उदततः
उदत्येते
उदाततुः
उदाताते
उदतितारौ
उदतितारौ
उदतिष्यतः
उदतिष्येते
उदतताम्
उदत्येताम्
उदातताम्
उदात्येताम्
उदतेताम्
उदत्येयाताम्
उदत्यास्ताम्
उदतिषीयास्ताम्
उदातिष्टाम्
उदातिषाताम्
उदातिष्यताम्
उदातिष्येताम्
प्रथम  बहुवचनम्
उदतन्ति
उदत्यन्ते
उदातुः
उदातिरे
उदतितारः
उदतितारः
उदतिष्यन्ति
उदतिष्यन्ते
उदतन्तु
उदत्यन्ताम्
उदातन्
उदात्यन्त
उदतेयुः
उदत्येरन्
उदत्यासुः
उदतिषीरन्
उदातिषुः
उदातिषत
उदातिष्यन्
उदातिष्यन्त
मध्यम  एकवचनम्
उदतसि
उदत्यसे
उदातिथ
उदातिषे
उदतितासि
उदतितासे
उदतिष्यसि
उदतिष्यसे
उदततात् / उदतताद् / उदत
उदत्यस्व
उदातः
उदात्यथाः
उदतेः
उदत्येथाः
उदत्याः
उदतिषीष्ठाः
उदातीः
उदातिष्ठाः
उदातिष्यः
उदातिष्यथाः
मध्यम  द्विवचनम्
उदतथः
उदत्येथे
उदातथुः
उदाताथे
उदतितास्थः
उदतितासाथे
उदतिष्यथः
उदतिष्येथे
उदततम्
उदत्येथाम्
उदाततम्
उदात्येथाम्
उदतेतम्
उदत्येयाथाम्
उदत्यास्तम्
उदतिषीयास्थाम्
उदातिष्टम्
उदातिषाथाम्
उदातिष्यतम्
उदातिष्येथाम्
मध्यम  बहुवचनम्
उदतथ
उदत्यध्वे
उदात
उदातिध्वे
उदतितास्थ
उदतिताध्वे
उदतिष्यथ
उदतिष्यध्वे
उदतत
उदत्यध्वम्
उदातत
उदात्यध्वम्
उदतेत
उदत्येध्वम्
उदत्यास्त
उदतिषीध्वम्
उदातिष्ट
उदातिढ्वम्
उदातिष्यत
उदातिष्यध्वम्
उत्तम  एकवचनम्
उदतामि
उदत्ये
उदात
उदाते
उदतितास्मि
उदतिताहे
उदतिष्यामि
उदतिष्ये
उदतानि
उदत्यै
उदातम्
उदात्ये
उदतेयम्
उदत्येय
उदत्यासम्
उदतिषीय
उदातिषम्
उदातिषि
उदातिष्यम्
उदातिष्ये
उत्तम  द्विवचनम्
उदतावः
उदत्यावहे
उदातिव
उदातिवहे
उदतितास्वः
उदतितास्वहे
उदतिष्यावः
उदतिष्यावहे
उदताव
उदत्यावहै
उदाताव
उदात्यावहि
उदतेव
उदत्येवहि
उदत्यास्व
उदतिषीवहि
उदातिष्व
उदातिष्वहि
उदातिष्याव
उदातिष्यावहि
उत्तम  बहुवचनम्
उदतामः
उदत्यामहे
उदातिम
उदातिमहे
उदतितास्मः
उदतितास्महे
उदतिष्यामः
उदतिष्यामहे
उदताम
उदत्यामहै
उदाताम
उदात्यामहि
उदतेम
उदत्येमहि
उदत्यास्म
उदतिषीमहि
उदातिष्म
उदातिष्महि
उदातिष्याम
उदातिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
उदततात् / उदतताद् / उदततु
उदातीत् / उदातीद्
उदातिष्यत् / उदातिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उदततात् / उदतताद् / उदत
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्