उङ्ख् - उखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
उङ्खिष्यति
उङ्खिष्यते
उङ्खयिष्यति
उङ्खयिष्यते
उङ्खिष्यते / उङ्खयिष्यते
उञ्चिखिषिष्यति
उञ्चिखिषिष्यते
प्रथम  द्विवचनम्
उङ्खिष्यतः
उङ्खिष्येते
उङ्खयिष्यतः
उङ्खयिष्येते
उङ्खिष्येते / उङ्खयिष्येते
उञ्चिखिषिष्यतः
उञ्चिखिषिष्येते
प्रथम  बहुवचनम्
उङ्खिष्यन्ति
उङ्खिष्यन्ते
उङ्खयिष्यन्ति
उङ्खयिष्यन्ते
उङ्खिष्यन्ते / उङ्खयिष्यन्ते
उञ्चिखिषिष्यन्ति
उञ्चिखिषिष्यन्ते
मध्यम  एकवचनम्
उङ्खिष्यसि
उङ्खिष्यसे
उङ्खयिष्यसि
उङ्खयिष्यसे
उङ्खिष्यसे / उङ्खयिष्यसे
उञ्चिखिषिष्यसि
उञ्चिखिषिष्यसे
मध्यम  द्विवचनम्
उङ्खिष्यथः
उङ्खिष्येथे
उङ्खयिष्यथः
उङ्खयिष्येथे
उङ्खिष्येथे / उङ्खयिष्येथे
उञ्चिखिषिष्यथः
उञ्चिखिषिष्येथे
मध्यम  बहुवचनम्
उङ्खिष्यथ
उङ्खिष्यध्वे
उङ्खयिष्यथ
उङ्खयिष्यध्वे
उङ्खिष्यध्वे / उङ्खयिष्यध्वे
उञ्चिखिषिष्यथ
उञ्चिखिषिष्यध्वे
उत्तम  एकवचनम्
उङ्खिष्यामि
उङ्खिष्ये
उङ्खयिष्यामि
उङ्खयिष्ये
उङ्खिष्ये / उङ्खयिष्ये
उञ्चिखिषिष्यामि
उञ्चिखिषिष्ये
उत्तम  द्विवचनम्
उङ्खिष्यावः
उङ्खिष्यावहे
उङ्खयिष्यावः
उङ्खयिष्यावहे
उङ्खिष्यावहे / उङ्खयिष्यावहे
उञ्चिखिषिष्यावः
उञ्चिखिषिष्यावहे
उत्तम  बहुवचनम्
उङ्खिष्यामः
उङ्खिष्यामहे
उङ्खयिष्यामः
उङ्खयिष्यामहे
उङ्खिष्यामहे / उङ्खयिष्यामहे
उञ्चिखिषिष्यामः
उञ्चिखिषिष्यामहे
प्रथम पुरुषः  एकवचनम्
उङ्खिष्यते / उङ्खयिष्यते
प्रथमा  द्विवचनम्
उङ्खिष्येते / उङ्खयिष्येते
प्रथमा  बहुवचनम्
उङ्खिष्यन्ते / उङ्खयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
उङ्खिष्यसे / उङ्खयिष्यसे
मध्यम पुरुषः  द्विवचनम्
उङ्खिष्येथे / उङ्खयिष्येथे
मध्यम पुरुषः  बहुवचनम्
उङ्खिष्यध्वे / उङ्खयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
उङ्खिष्ये / उङ्खयिष्ये
उत्तम पुरुषः  द्विवचनम्
उङ्खिष्यावहे / उङ्खयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
उङ्खिष्यामहे / उङ्खयिष्यामहे